![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
त्रयस्त्रिंशोऽध्यायः शङ्खचूडवधे महादेवयुद्धयात्रावर्णनम् -
शंखचूडसे युद्धके लिये अपने गणोंके साथ भगवान् शिवका प्रस्थान - सनत्कुमार उवाच तस्य तद्वाक्यमाकर्ण्य सुरराट् ततः । सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान् ॥ १ ॥ सनत्कुमार बोले-तब उस दूतका वचन सुनकर देवाधिदेव भगवान् शंकर कुपित होकर वीरभद्रादि गणोंसे कहने लगे- ॥ १ ॥ रुद्र उवाच हे वीरभद्र हे नन्दिन् क्षेत्रपालष्टभैरवाः । सर्वे गणाश्च सन्नद्धाः सायुधा बलशालिनः ॥ २ ॥ कुमाराभ्यां सहैवाद्य निर्गच्छन्तु ममाज्ञया । स्वसेनया भद्रकाली निर्गच्छतु रणाय च ॥ शङ्खचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम् ॥ ३ ॥ रुद्र बोले-हे वीरभद्र ! हे नन्दिन् ! हे क्षेत्रपालो ! हे अष्टभैरव ! समस्त बलशालीगण ! तुम लोग मेरी आज्ञासे अपने-अपने शस्त्र लेकर युद्धके लिये तैयार हो जाओ और दोनों कुमारोंके साथ [युद्धके लिये] निकल पड़ो । ये भद्रकाली भी अपनी सेनाके साथ युद्धके लिये चलें । मैं शंखचूड़का वध करनेके लिये अभी शीघ्र ही निकल रहा हूँ ॥ २-३ ॥ सनत्कुमार उवाच इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः । सर्वे वीरगणास्तस्यानुययुःसम्प्रहर्षिताः ॥ ४ ॥ सनत्कुमार बोले-इस प्रकारकी आज्ञा देकर शिवजी अपनी सेनाके साथ निकल पड़े और सभी वीरगण भी अत्यन्त हर्षित होकर उनके पीछे चल पड़े ॥ ४ ॥ एतस्मिन्नन्तरे स्कन्दगणेशौ सर्वसैन्यपौ । यततुर्मुदितौ नद्धौ सायुधौ च शिवान्तिके ॥ ५ ॥ वीरभद्रश्च नन्दी च महाकालः सुभद्रकः । विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ॥ ६ ॥ विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः । कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः ॥ ७ ॥ कालङ्करो बलीभद्रः कालजिह्वः कुटीचरः । बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा ॥ ८ ॥ इत्यादयो गणेशानाःसैन्यानां पतयो वराः । तेषां च गणनां वच्मि सावधानतया शृणु ॥ ९ ॥ इसी बीच सभी सेनाओं के स्वामी कुमार कार्तिकेय तथा गणेशजी भी प्रसन्न होकर आयुधोंसे युक्त होकर शिवजीके समीप गये । वीरभद्र, नन्दी, महाकाल, सुभद्रक, विशालाक्ष, बाण, पिंगलाक्ष, विकम्पन, विरूप, विकृति, मणिभद्र, बाष्कल, कपिल, दीर्घदंष्ट्र, विकर, ताम्रलोचन, कालंकर, बलीभद्र, कालजिह, कुटीचर, बलोन्मत्त, रण-श्लाघ्य, दुर्जय एवं दुर्गम इत्यादि गणेश्वर तथा श्रेष्ठ सेनापति भी शिवजीके साथ रणभूमिमें चले । अब मैं उनकी संख्या बता रहा हूँ, सावधानीपूर्वक सुनिये ॥ ५-९ ॥ शङ्खकर्णः कोटिगणैर्युतः परविमर्दकः । दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ १० ॥ चतुष्षष्ट्या विशाखश्च नवभिः पारियात्रिकः । षड्भिः सर्वान्तकः श्रीमांस्तथैव विकृताननः ॥ ११ ॥ जालको हि द्वादशभिः कोटिभिर्गणपुङ्गवः । सप्तभिः समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२ ॥ पञ्चभिश्च करालाक्षः षड्भिः सन्दारको वरः । कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ॥ १३ ॥ विष्टम्भोऽष्टाभिरेवेह गणपः सर्वसत्तमः । पिप्पलश्च सहस्रेण संनादश्च तथाविधः ॥ १४ ॥ आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः । महाकेशः सहस्रेण कोटीनां गणपो वृतः ॥ १५ ॥ शत्रुओंका मर्दन करनेवाला शंखकर्ण एक करोड़ सेनाके साथ, केकराक्ष दस करोड़, विकृत आठ करोड़, विशाख चौंसठ करोड़, पारियात्रिक नौ करोड़, सर्वान्तक छः करोड़, श्रीमान् विकृतानन छ: करोड़, गणोंमें श्रेष्ठ जालक बारह करोड़, समद सात करोड़, श्रीमान् दुन्दुभ आठ करोड़, करालाक्ष पाँच करोड़, श्रेष्ठ सन्दारक छः करोड़, कन्दुक तथा कुण्डक एकएक करोड़, सभीमें श्रेष्ठ विष्टम्भ नामक गणेश्वर आठ करोड़, पिप्पल एवं सन्नाद हजार करोड़, आवेशन तथा चन्द्रतापन आठ-आठ करोड़ और गणेश्वर महाकेश सहस्र करोड़ गणोंसे घिरा हुआ था ॥ १०-१५ ॥ कुण्डी द्वादशभिर्वीरस्तथा पर्वतकः शुभः । कालश्च कालकश्चैव महाकालः शतेन वै ॥ १६ ॥ अग्निकः शतकोट्या च कोट्याग्निमुख एव च । आदित्यो ह्यर्द्धकोट्या च तथा चैवं घनावहः ॥ १७ ॥ सनाहश्च शतेनैव कुमुदः कोटिभिस्तथा । अमोघः कोकिलश्चैव शतकोट्या सुमन्त्रकः ॥ १८ ॥ काकपादः कोटिषष्ट्या षष्ट्या सन्तानकस्तथा । महाबलश्च नवभिः पञ्चभिर्मधुपिङ्गल ॥ १९ ॥ नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च । कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ २० ॥ कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा । तत्राजग्मुस्तथा वीरास्ते सर्वे सङ्गरोत्सवे ॥ २१ ॥ कुण्डी एवं पर्वतक बारह करोड़ वीरों, काल, कालक एवं महाकाल सौ करोड़, अग्निक सौ करोड़, अग्निमुख एक करोड़, आदित्य एवं घनावह आधाआधा करोड़, सन्नाह तथा कुमुद सौ करोड़, अमोघ, कोकिल एवं सुमन्त्रक सौ-सौ करोड़, काकपाद और सन्तानक साठ-साठ करोड़, महाबल नौ करोड़, मधुपिंगल पाँच करोड़, नील, देवेश एवं पूर्णभद्र नब्बेनब्बे करोड़, महाबलवान् चतुर्वक्त्र सात करोड़ गों के साथ, इसी प्रकार अन्य महावीर गण हजारों, सैकड़ों तथा बीसों करोड़ गोंको साथ लेकर वहाँ युद्धोत्सवमें आये ॥ १६-२१ ॥ भूतकोटिसहस्रेण प्रमथैर्कोटिभिस्त्रिभिः । वीरभद्रश्चतुःषष्ट्या लोमजानां त्रिकोटिभिः ॥ २२ ॥ काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा । विरूपाक्षश्च भगवांश्चतुष्षष्ट्या सनातनः ॥ २३ ॥ वीरभद्र सहस्र करोड़ भूतगणों, तीन करोड़ प्रमथों, चौंसठ करोड़ गणों एवं तीन करोड़ लोमजोंके सहित आये । काष्ठारूड, सुकेश, वृषभ, विरूपाक्ष एवं भगवान् सनातन भी चौंसठ करोड़ गणोंके साथ आये ॥ २२-२३ ॥ तालकेतुः षडास्यश्च पञ्चास्यश्च प्रतापवान् । संवर्तकस्तथा चैत्रो लङ्कुलीशः स्वयं प्रभुः ॥ २४ ॥ लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तकः प्रभुः । देवो भृङ्गीरिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २५ ॥ अशनिर्भानुकश्चैव चतुःषष्ट्या सहस्रशः । कङ्कालः कालकः कालो नन्दी सर्वान्तकस्तथा ॥ २६ ॥ एते चान्ये च गणपा असङ्ख्याता महाबलाः । युद्धार्थं निर्ययुः प्रीत्या शङ्खचूडेन निर्भयाः ॥ २७ ॥ तालकेतु, षडास्य, पंचास्य, प्रतापी संवर्तक, चैत्र, लकुलीश, स्वयंप्रभु लोकान्तक, दीप्तात्मा, दैत्यान्तक, प्रभु, देव शृंगी, देवाधिदेव महादेवके अत्यन्त प्रिय श्रीमान् रिटि, अशनि, भानुक चौंसठ सहस्र करोड़ गणोंके साथ आये । इसी प्रकार कंकाल, कालक, काल, नन्दी, सर्वान्तक तथा अन्य असंख्य महाबली गणेश्वर शंखचूडके साथ युद्धके लिये निर्भय होकर प्रेमपूर्वक निकल पड़े ॥ २४-२७ ॥ सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः । चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ २८ ॥ रुद्राक्षाभरणाःसर्वे तथा सद्भस्मधारिणः । हारकुण्डलकेयूरमुकुटाद्यैरलङ्कृताः ॥ २९ ॥ ब्रह्मेन्द्रविष्णुसङ्काशा अणिमादिगुणैर्वृताः । सूर्यकोटिप्रतीकाशाः प्रवीणा युद्धकर्मणि ॥ ३० ॥ ये सभी गण हजारों हाथोंसे युक्त तथा जटा-मुकुट धारण किये हुए थे । वे मस्तकपर चन्द्रकलासे युक्त, नीलकण्ठ एवं त्रिलोचन थे । सभी रुद्राक्ष एवं भस्म धारण किये हुए थे और हार, कुण्डल, केयूर एवं मुकुट आदिसे अलंकृत थे । वे ब्रह्मा, इन्द्र, विष्णुके सदृश, अणिमादि सिद्धियोंसे युक्त, करोड़ों सूर्योक समान देदीप्यमान एवं युद्धक्रियामें अत्यन्त प्रवीण थे ॥ २८-३० ॥ पृथिवीचारिणः केचित्केचित्पातालचारिणः । केचिद् व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥ ३१ ॥ किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः । ययुः शिवगणाः सर्वे युद्धार्थं दानवैःसह ॥ ३२ ॥ हे मुने ! उनमें कोई पृथ्वीमें, कोई पातालमें, कोई आकाशमें तथा कोई सातों स्वर्गों में विचरण करनेवाले थे । हे देवर्षे ! बहुत कहनेसे क्या लाभ, उस समय सम्पूर्ण लोकोंमें रहनेवाले सभी शिवगण दानवोंसे युद्ध करनेके लिये आ पहुँचे ॥ ३१-३२ ॥ अष्टौ च भैरवा रौद्रा रुद्रा श्चैकादशाशु ये । वसवोऽष्टौ वासवश्चादित्या द्वादश ते द्रुतम् ॥ ३३ ॥ जो आठों भैरव, महाभयानक एकादश रुद्र, आठों वसु, इन्द्र, द्वादशादित्य थे, वे शीघ्र आ पहुँचे ॥ ३३ ॥ हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ । कुबेरश्च यमश्चैव निर्ऋतिर्नलकूबरः ॥ ३४ ॥ वायुश्च वरुणश्चैव बुधश्च मंगलश्च वै । ग्रहाश्चान्ये महेशेन कामदेवश्च वीर्यवान् ॥ ३५ ॥ हुताशन, चन्द्रमा, विश्वकर्मा, दोनों अश्विनीकुमार, कुबेर, यम, निक्रति, नलकूबर, वायु, वरुण, बुध एवं मंगल तथा अन्य ग्रह और वीर्यवान् कामदेव शिवजीके साथ आये ॥ ३४-३५ ॥ उग्रदंष्ट्रश्चोग्रदण्डः कोरटः कोटभस्तथा । स्वयं शतभुजा देवी भद्रकाली महेश्वरी ॥ ३६ ॥ रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता । रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥ ३७ ॥ नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा । अभयं ददती स्वेभ्यो भयं चारिभ्य एव सा ॥ ३८ ॥ उग्रदंष्ट्र, उग्रदण्ड, कोरट, कोटभ आदि महागण आये । स्वयं सौ भुजा धारण की हुई भगवती भद्रकाली महादेवी स्वयं उस युद्ध में उपस्थित हुई । वे उत्तम रत्नोंसे निर्मित विमानपर बैठी हुई थीं, रक्त वस्त्र, रक्त अनुलेपन एवं रक्तमाल्य धारण किये हुए थीं, प्रसन्नतासे हँसती हुई, सुस्वरसे गाती हुई, नृत्य करती हुई वे अपने भक्तोंको अभय प्रदान कर रही थीं तथा शत्रुओंको भय उत्पन्न कर रही थीं ॥ ३६-३८ ॥ बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् । शङ्खचक्रगदापद्मखड्गचर्मधनुः शरान् ॥ ३९ ॥ वे एक योजनपर्यन्त लम्बी विकट जिह्य धारण किये हुए उसे लपलपा रही थीं और शंख, चक्र, गदा, पद्य, खड्ग, चर्म, धनुष तथा बाण धारण की हुई थीं ॥ ३९ ॥ खर्परं वर्तुलाकारं गम्भीरं योजनायतम् । त्रिशूलं गगनस्पर्शिं शक्तिं च योजनायताम् ॥ ४० ॥ मुद्गरं मुसलं वक्त्रं खड्गं फलकमुल्बणम् । वैष्णवास्त्रं वारुणास्त्रं वायव्यं नागपाशकम् ॥ ४१ ॥ नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा । पार्जन्यं च पाशुपतं जृम्भणास्त्रं च पार्वतम् ॥ ४२ ॥ महावीरं च सौरं च कालकालं महानलम् । महेश्वरास्त्रं याम्यं च दण्डं संमोहनं तथा ॥ ४३ ॥ समर्थमस्त्रकं दिव्यं दिव्यास्त्रं शतकं परम् । बिभ्रती च करैः सर्वैरन्यान्यपि च सा तदा ॥ ४४ ॥ आगत्य तस्थौ सा तत्र योगिनीनां त्रिकोटिभिः । सार्द्धं च डाकिनीनां वै विकटानां त्रिकोटिभिः ॥ ४५ ॥ वे एक योजनका गोल तथा अत्यन्त गहरा खर्पर, आकाशको स्पर्श करता हुआ त्रिशूल, एक योजन लम्बी शक्ति, मुद्गर, मुसल, वज़, खड्ग, विशाल फलक (ढाल), वैष्णवास्त्र, वारुणास्त्र, वायव्यास्त्र, नागपाश, नारायणास्त्र, गन्धर्वास्त्र, ब्रह्मास्त्र, गरुडास्त्र, पर्जन्यास्त्र, पाशुपतास्त्र, जृम्भणास्त्र, पर्वतास्त्र, महावीरास्त्र, सौरास्त्र, कालकालास्त्र, महानलास्त्र, महेश्वरास्त्र, यमदण्ड, सम्मोहनास्त्र, दिव्य समर्थास्त्र एवं सैकड़ों-सैकड़ों दिव्यास्त्र एवं अन्य भी अस्त्र अपने हाथोंमें धारण किये हुए तीन करोड़ योगिनियों एवं तीन करोड़ विकट डाकिनियोंके साथ वहाँ आकर स्थित हो गयीं ॥ ४०-४५ ॥ भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः । वेताला राक्षसाश्चैव यक्षाश्चैव सकिन्नराः ॥ ४६ ॥ तश्चैवाभिवृतः स्कन्दः प्रणम्य चन्द्रशेखरम् । पितुः पार्श्वे सहायो यः समुवास तदाज्ञया ॥ ४७ ॥ इसी प्रकार भूत, प्रेत, पिशाच, कूष्माण्ड, ब्रह्मराक्षस, वेताल, राक्षस, यक्ष, गन्धर्व तथा किन्नरोंसे घिरे हुए स्कन्द शिवजीको प्रणाम करके और उनकी आज्ञासे वे उनके समीप स्थित हो गये । ४६-४७ ॥ अथ शम्भुः समानीय स्वसैन्यं सकलं तदा । युद्धार्थमगमद् रुद्रः शंङ्खचूडेन निर्भयः ॥ ४८ ॥ चन्द्रभागानदीतीरे वटमूले मनोहरे । तत्र तस्थौ महादेवो देवनिस्तारहेतवे ॥ ४९ ॥ इसके बाद रुद्र शिवजी अपनी सारी सेना लेकर शंखचूडके साथ युद्ध करनेके लिये निर्भय होकर चल पड़े । महादेव चन्द्रभागा नदीके तटपर एक मनोहर वटवृक्षके नीचे देवताओंका कष्ट दूर करनेहेतु स्थित हो गये ॥ ४८-४९ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं नाम त्रय स्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके पंचम युद्धखण्डमें शंखचूडवपके अन्तर्गत महादेवयुद्धयात्रावर्णन नामक तैतीसवाँ अध्याय पूर्ण हुआ ॥ ३३ ॥ श्रीगौरीशंकरार्पणमस्तु |