![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
चतुस्त्रिंशोऽध्यायः शङ्खचूडयात्रावर्णनम् -
तुलसीसे विदा लेकर शंखचूडका युद्धके लिये ससैन्य पुष्पभद्रा नदीके तटपर पहुँचना - व्यास उवाच विधितात महाबुद्धे मुने जीव चिरं समाः । कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः ॥ १ ॥ शिवदूते गते तत्र शङ्खचूडश्च दानवः । किं चकार प्रतापी स तत्त्वं वद सुविस्तरम् ॥ २ ॥ व्यासजी बोले-हे महाबुद्धिमान् ब्रह्मपुत्र ! हे मुने ! आप चिरकालतक जीवित रहें, आपने शिवजीका बड़ा विचित्र चरित्र वर्णन किया । अब आप विस्तारपूर्वक बताइये कि शिवजीके दूतके चले जानेपर प्रतापी शंखचूडने क्या किया ? ॥ १-२ ॥ सनत्कुमार उवाच अथ दूते गते तत्र शङ्खचूडः प्रतापवान् । उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव ताम् ॥ ३ ॥ सनत्कुमार बोले-शिवदूतके चले जानेपर प्रतापी शंखचूडने भीतर जाकर तुलसीसे उस बातको कहा- ॥ ३ ॥ शङ्खचूड उवाच शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः । तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम् ॥ ४ ॥ शंखचूड बोला-हे देवि ! शिवदूतके मुखसे युद्धका सन्देश प्राप्त होनेके कारण मैं युद्धके लिये तैयार होकर जा रहा हूँ, अब तुम मेरे शासनका कार्य सँभालना ॥ ४ ॥ इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम् । क्रीडां चकार हर्षेण तमनादृत्य शंकरम् ॥ ५ ॥ इस प्रकार यह कहकर उस ज्ञानी शंखचूडने नाना प्रकारके वाक्योंसे अपनी प्रियतमाको समझाया और शंकरका अनादरकर हर्षपूर्वक उसके साथ क्रीड़ा की ॥ ५ ॥ तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे । नानाकामकलाभिश्च निशि चाटुशुतैरपि ॥ ६ ॥ अनेक प्रकारकी कामकलाओं तथा मधुर वचनोंसे परस्पर संलाप करते हुए वे पति-पत्नी सुखसागरमें निमग्न हो रातमें क्रीडा करते रहे ॥ ६ ॥ ब्राह्मे मुहूर्त उत्थाय प्रातःकृत्यं विधाय च । नित्यकार्यं च कृत्वादौ ददौ दानमनन्तकम् ॥ ७ ॥ ब्राह्ममुहूर्तमें उठकर प्रात:कालीन कृत्य करके नित्य-कर्म सम्पन्नकर उसने बहुत दान दिया ॥ ७ ॥ पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दानवेषु च । पुत्रे समर्प्य भार्यां च स राज्यं सर्वसम्पदम् ॥ ८ ॥ प्रियामाश्वासयामास स राजा रुदतीं पुनः । निषेधतीं च गमनं नाना वार्तां प्रकथ्य च ॥ ९ ॥ निजसेनापतिं वीरं समाहूय समादृतः । आदिदेश स सनद्धः सङ्ग्रामं कर्तुऽमुद्यतः ॥ १० ॥ इसके बाद अपने पुत्रको सभी दानवोंका राजा बनाकर सारी सम्पत्ति एवं राज्य, पुत्र तथा भार्याको समर्पितकर उस राजाने बारंबार रोती हुई तथा अनेक बातें कहकर युद्ध में जानेसे मना करनेवाली अपनी भार्याको आश्वस्त किया । उसके बाद उसने अपने वीर सेनापतिको आदरपूर्वक बुलाकर उसे आज्ञा दी और स्वयं सन्नद्ध होकर संग्राम करनेके लिये उद्यत हुआ ॥ ८-१० ॥ शङ्खचूड उवाच अद्य सेनापते वीराः सर्वे समरशालिनः । संनद्धाखिलकर्माणो निर्गच्छन्तु रणाय च ॥ ११ ॥ शंखचूड बोला-हे सेनापते ! युद्ध करनेमें कुशल सभी वीर सभी प्रकारसे सुसज्जित होकर युद्धके लिये चलें ॥ ११ ॥ दैत्याश्च दानवाः शूरा षडशीतिरुदायुधाः । कङ्कानां बलिनां शीघ्रं सेना निर्यान्तु निर्भयाः ॥ १२ ॥ बलशाली कंकोंकी सेना, जिसमें छियासी महाबलवान् दैत्य एवं दानव हैं, आयुधोंसे युक्त हो शीघ्र निर्भय होकर निकलें ॥ १२ ॥ पञ्चाशदसुराणां हि निर्गच्छन्तु कुलानि वै । कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा ॥ १३ ॥ असुरोंके पचास कुल, जिसमें करोड़ों महावीर हैं, वे भी देवपक्षपाती शंकरसे युद्ध करनेके लिये निकलें ॥ १३ ॥ संनद्धानि च धौम्राणां कुलानि च शतं द्रुतम् । निर्गच्छन्तु रणार्थं हि शम्भुना मम शासनात् ॥ १४ ॥ कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा । सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात् ॥ १५ ॥ धूम्रनामक दैत्योंके सौ कुल शिवसे युद्ध करनेके लिये मेरी आज्ञासे शीघ्र निकलें । इसी प्रकार कालकेय, मौर्य, दौर्हद तथा कालक तैयार होकर मेरी आज्ञासे रुद्रके साथ संग्रामके लिये निकलें ॥ १४-१५ ॥ सनत्कुमार उवाच इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः । निर्जगाम महासैन्यः सहस्रैबहुभिर्वृतः ॥ १६ ॥ सनत्कुमार बोले-[हे व्यास !] महाबली असुरराज दानवेन्द्र शंखचूड इस प्रकार आज्ञा देकर सहस्सों सेनाओंको लेकर चल पड़ा ॥ १६ ॥ तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः । महारथो महावीरो रथिनां प्रवरो रणे ॥ १७ ॥ त्रिलक्षाक्षौहिणीयुक्तो माण्डल्यं च चकार ह । बहिर्बभूव शिबिराद्रणे वीरभयङ्करः ॥ १८ ॥ युद्धशास्त्र में प्रवीण, महारथी, महावीर, रथियोंमें श्रेष्ठ तथा वीरोंमें भयंकर उसके सेनापतिने भी तीन लाख अक्षौहिणी सेनासे युक्त होकर मण्डल बनाया और वह युद्ध करनेके लिये शिविरसे बाहर निकला ॥ १७-१८ ॥ रत्नेन्द्रं सारनिर्माणं विमानमभिरुह्य सः । गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल ॥ १९ ॥ पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः । सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम् ॥ २० ॥ कपिलस्य ततः स्थानं पुण्यक्षेत्रे च भारते । पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे ॥ २१ ॥ श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे । पञ्चयोजनविस्तीर्णं दैर्घ्ये शतगुणस्तथा ॥ २२ ॥ शंखचूड भी उत्तम रत्नोंसे बने हुए विमानपर चढ़कर गुरुजनोंको आगेकर संग्रामके लिये चला । पुष्पाभद्रा नदीके किनारे सिद्धक्षेत्रमें सिद्धोंका आश्रम एवं श्रेष्ठ अक्षयवट है । वह सिद्धिप्रद सिद्धक्षेत्र है । पुण्यक्षेत्र भारतमें कपिलकी तपोभूमि है । यह स्थान पश्चिम सागरके पूर्व तथा मलय पर्वतके पश्चिममें, श्रीपर्वतके उत्तर भागमें तथा गन्धमादनके दक्षिणमें पांच योजन चौड़ा एवं पाँच सौ योजन लम्बा है ॥ १९-२२ ॥ शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा । पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती ॥ २३। लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसंयुता । सरस्वतीसंश्रिता च निर्गता सा हिमालयात् ॥ २४ ॥ गोमन्तं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ । तत्र गत्वा शङ्खचूडः शिव सेनां ददर्श ह ॥ २५ ॥ भारतमें शुद्ध स्फटिकके समान जलवाली, उत्तम पुण्य प्रदान करनेवाली, जलपूर्ण तथा रम्य पुष्पभद्रा तथा सरस्वती नदी है, जो क्षारसमुद्रकी प्रिय भार्या है, वह पुष्पभद्रा निरन्तर सौभाग्ययुक्त होकर हिमालयसे निकलकर सरस्वती नदीमें मिलती है और गोमन्तक पर्वतको बायेंकर पश्चिम सागरमें गिरती है । वहाँ जाकर शंखचूडने शिवकी सेनाको देखा ॥ २३-२५ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडयात्रावर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके पंचम युद्धखण्डमें शंखचूडयात्रावर्णन नामक चाँतीसवाँ अध्याय पूर्ण हुआ ॥ ३४ ॥ श्रीगौरीशंकरार्पणमस्तु |