![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
षट्त्रिंशोऽध्यायः शङ्खचूडवधे परस्परयुद्धवर्णनम् -
शंखचूडको उद्देश्यकर देवताओंका दानवोंके साथ महासंग्राम - सनत्कुमार उवाच स दूतस्तत्र गत्वा च शिववाक्यं जगाद ह । सविस्तरं यथार्थं च निश्चयं तस्य तत्त्वतः ॥ १ ॥ सनत्कुमार बोले-उस दूतने वहाँ जाकर शिवजीकी सारी बात तथा उनका निश्चय विस्तारपूर्वक यथार्थ रूपसे कह दिया ॥ १ ॥ तच्छुत्वा शङ्खचूडोऽसौ दानवेन्द्रः प्रतापवान् । अङ्गीचकार सुप्रीत्या रणमेव स दानवः ॥ २ ॥ उसे सुनकर उस प्रतापी दानवेन्द्र शंखचूडने बड़े प्रेमके साथ युद्ध करनेकी चुनौती स्वीकार कर ली ॥ २ ॥ समारुरोह यानं च सहामात्यैश्च सत्वरः । आदिदेश स्वसैन्यं च युद्धार्थं शंकरेण च ॥ ३ ॥ इसके बाद वह बड़ी शीघ्रताके साथ अमात्योंके सहित विमानपर आरूढ़ हुआ और शंकरजीके साथ युद्ध करनेके लिये उसने अपनी सेनाको आज्ञा दे दी ॥ ३ ॥ शिवःस्वसैन्यं देवांश्च प्रेरयामास सत्वरः । स्वयमप्यखिलेशोपि सन्नद्धोभूच्च लीलया ॥ ४ ॥ शिवजीने भी शीघ्रतासे अपनी सेना एवं देवताओंको [युद्धके लिये] प्रेरित किया और वे स्वयं सर्वेश्वर होकर लीलापूर्वक युद्धके लिये तैयार हो गये ॥ ४ ॥ युद्धारम्भो बभूवाशु नेदुर्वाद्यानि भूरिशः । कोलाहलश्च सञ्जातो वीरशब्दस्तथैव च ॥ ५ ॥ इसके बाद शीघ्र ही युद्ध प्रारम्भ हो गया । उस समय अनेक प्रकारके बाजे बजने लगे, कोलाहल और वीरोंकी गर्जनाएँ होने लगीं ॥ ५ ॥ देवदानवयोर्युद्धं परस्परमभून्मुने । धर्मतो युयुधे तत्र देवदानवयोर्गणः ॥ ६ ॥ हे मुने ! देव और दानवोंका परस्पर युद्ध होने लगा । देवता तथा दानव धर्मपूर्वक युद्ध करने लगे ॥ ६ ॥ स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा । भास्करो युयुधे विप्रचित्तिना सह धर्मतः ॥ ७ ॥ स्वयं महेन्द्र वृषपर्वाक साथ तथा भास्कर विप्रचित्तिके साथ धर्मपूर्वक युद्ध करने लगे ॥ ७ ॥ दम्भेन सह विष्णुश्च चकार परमं रणम् । कालासुरेण कालश्च गोकर्णेन हुताशनः ॥ ८ ॥ कुबेरः कालकेयेन विश्वकर्मा मयेन च । भयङ्करेण मृत्युश्च संहारेण यमस्तथा ॥ ९ ॥ कालम्बिकेन वरुणश्चञ्चलेन समीरणः । बुधश्च घटपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ १० ॥ जयन्तो रत्नसारेण वसवो वर्चसां गणैः । अश्विनौ दीप्तिमद्भ्यां च धूम्रेण नलकूबरः ॥ ११ ॥ धुरन्धरेण धर्मश्च गणकाक्षेण मंगलः । शोभाकरेण वैश्वानः पिपिटेन च मन्मथः ॥ १२ ॥ गोकामुखेन चूर्णेन खड्गनाम्नाऽसुरेण च । धूम्रेण संहलेनापि विश्वेन च प्रतापिना ॥ १३ ॥ द्वादशाऽर्का पलाशेन युयुधुर्धर्मतः परे । असुरैरमराः सार्द्धं शिवसाहाय्यशालिनः ॥ १४ ॥ दम्भके साथ विष्णुका महान् युद्ध होने लगा । काल कालासुरके साथ, अग्नि गोकर्णके साथ, कुबेर कालकेयके साथ, विश्वकर्मा मयके साथ, मृत्यु भयंकरके साथ, यमराज संहारके साथ, वरुण कालम्बिकके साथ, समीरण चंचलके साथ, बुध घटपृष्ठके साथ, शनैश्चर रक्ताक्षके साथ, जयन्त रत्नसारके साथ, अष्ट वसु वर्चस्गणोंके साथ, अश्विनीकुमार दोनों दीप्तिमानोंके साथ, नलकूबर धूम्रके साथ, धर्म धुरन्धरके साथ, मंगल गणकाक्षके साथ, वैश्वान शोभाकरके साथ, कामदेव पिपिटके साथ, बारहों आदित्य गोकामुख, चूर्ण, खड्ग नामक असुर, धूम्र, संहल, विश्व, प्रतापी एवं पलाशके साथ धर्मपूर्वक युद्ध करने लगे । शिवकी सहायता प्राप्तकर देवगण असुरोंके साथ युद्ध करने लगे ॥ ८-१४ ॥ एकादश महारुद्राश्चैकादशभयङ्करैः । असुरैर्युयुधुर्वीरैर्मैहाबलपराक्रमैः ॥ १५ ॥ महामणिश्च युयुधे चोग्रचण्डादिभिः सह । राहुणा सह चन्द्रश्च जीवः शुक्रेण धर्मतः ॥ १६ ॥ नन्दीश्वरादयः सर्वे दानवप्रवरैः सह । युयुधुश्च महायुद्धे नोक्ता विस्तरतः पृथक् ॥ १७ ॥ एकादश महारुद्र भयंकर, महाबली, महापराक्रमी तथा वीर ग्यारह असुरोंसे युद्ध करने लगे । महामणि उग्रचण्ड आदिके साथ, चन्द्रमा राहुके साथ तथा बृहस्पति शुक्राचार्यके साथ धर्मपूर्वक युद्ध करने लगे । नन्दीश्वर आदि शिवगण भी दानवोंके साथ युद्ध करने लगे, उसका पृथक्-पृथक् वर्णन विस्तारके भयसे नहीं किया गया । १५-१७ ॥ वटमूले तदा शम्भुस्तस्थौ काल्याः सुतेन च । सर्वे च युयुधुःसैन्यसमूहाः सततं मुने ॥ १८ ॥ रत्नसिंहासने रम्ये कोटिदानवसंयुतः । उवास शङ्खचूडश्च रत्नभूषणभूषितः ॥ १९ ॥ महायुद्धो बभूवाथ देवासुरविमर्दनः । नानायुधानि दिव्यानि चलन्ति स्म महामृधे ॥ २० ॥ हे मुने ! उस समय शिवजी काली एवं पुत्रके साथ वटके मूलमें स्थित रहे और समस्त सैन्यसमूह निरन्तर युद्ध कर रहे थे । रत्नजटित आभूषणोंसे भूषित शंखचूड भी करोड़ों दानवोंसे युक्त रत्नजटित मनोहर सिंहासनपर बैठा हुआ था । इसके बाद देवताओं एवं असुरोंका विनाश करनेवाला महायुद्ध छिड़ गया । उस महायुद्धमें नाना प्रकारके दिव्य आयुध चल रहे थे ॥ १८-२० ॥ गदर्ष्टिपट्टिशाश्चक्रभुशुण्डिप्रासमुद्गराः । निस्त्रिंशभल्लपरिघाः शक्त्युन्मुखपरश्वधाः ॥ २१ ॥ शरतोमरखड्गाश्च शतघ्न्यश्च सहस्रशः । भिन्दिपालादयश्चान्ये वीरहस्तेषु शोभिताः ॥ २२ ॥ गदा, ऋष्टि, पट्टिश, चक्र, भुशुण्डी, प्रास, मुद्गर, निस्त्रिंश, भाला, परिघ, शक्ति, उन्मुख, परशु, बाण, तोमर, खड्ग, सहसों तो, भिन्दिपाल एवं अन्य शस्त्र वीरोंके हाथोंमें शोभित हो रहे थे ॥ २१-२२ ॥ शिरांसि चिच्छिदुश्चैभिर्वीरास्तत्र महोत्सवाः । वीराणामुभयोश्चैव सैन्ययोर्गर्जतो रणे ॥ २३ ॥ गजास्तुरङ्गा बहवः स्यन्दनाश्च पदातयः । सारोहवाहा विविधास्तत्रासन् सुविखण्डिताः ॥ २४ ॥ महान् उत्साहसे युक्त वीर लोग युद्धमें गरजती हुई दोनों सेनाओंके वीरोंके सिरोंको इन आयुधोंसे काटने लगे । हाथी, घोडे, रथ, पैदल तथा अनेक प्रकारके सवारसहित वाहन युद्धमें कट रहे थे ॥ २३-२४ ॥ निकृत्तबाहूरुकरकटिकर्णयुगाङ्घ्रयः । सञ्छिन्नध्वजबाणासितनुत्र वरभूषणाः ॥ २५ ॥ समुद्धतकिरीटैश्च शिरोभिः सह कुण्डलैः । संरंभनष्टैरास्तीर्णा बभौ भूः करभोरुभिः ॥ २६ ॥ महाभुजैः साभरणैःसञ्छिन्नैः सायुधैस्तथा । अङ्गैरन्यैश्च सहसा पटलैर्वा ससारघैः ॥ २७ ॥ भुजा, जहा, हाथ, कटि, दोनों कान, पैर, ध्वज, बाण, तलवार, कवच एवं उत्तम आभूषण कटकर पृथ्वीपर गिरने लगे । उस समय योद्धाओंके कटे हुए किरीट-कुण्डलयुक्त सिरोंसे तथा हाथियोंकी कटी हुई सैंडॉसे, कटी हुई आभूषणयुक्त भुजाओं तथा कटे हुए आयुधों एवं कटे हुए अन्य अंगोंसे समस्त पृथ्वी मधुमक्खीके छत्तोंके समान पट गयी ॥ २५-२७ ॥ मृधे भटाः प्रधावन्तः कबन्धान् स्वशिरोक्षिभिः । पश्यन्तस्तत्र चोत्पेतुरुद्यतायुधसद्भुजैः ॥ २८ ॥ युद्धमें कटे हुए सिरोंकी आँखोंसे कबन्धकी ओर देखते हुए योद्धा शस्त्र धारण की हुई भुजाओंको ऊपरकी ओर उठाकर जहाँ-तहाँ दौड़ रहे थे ॥ २८ ॥ वल्गन्तोऽतितरां वीरा युयुधुश्च परस्परम् । शस्त्रास्त्रैर्विविधैस्तत्र महाबलपराक्रमाः ॥ २९ ॥ केचित्स्वर्णमुखैर्बाणैर्विनिहत्य भटान्मृधे । व्यनदन् वीरसन्नादं सतोया इव तोयदाः ॥ ३० ॥ सर्वतः शरकूटेन वीरः सरथसारथिम् । वीरं सञ्छादयामास प्रावृट्सूर्यमिवाम्बुदः ॥ ३१ ॥ महाबलवान् एवं महापराक्रमी वीर तीव्र नाद करते हुए अनेक प्रकारके शस्त्रास्त्रोंसे परस्पर युद्ध कर रहे थे । कुछ योद्धा युद्ध में सुवर्णमुखवाले बाणोंसे योद्धाओंको मारकर जलवृष्टि करनेवाले मेघोंके समान वीरगर्जना कर रहे थे । कोई वीर चारों ओरसे अपने बाणोंसे रथसहित सारथीको इस प्रकार ढंक दे रहा था, जिस प्रकार बादल सूर्यको ढंक लेता है ॥ २९-३१ ॥ अन्योन्यमभिसंसृत्य युयुधुर्द्वन्द्वयोधिनः । आह्वयन्तो विशन्तोऽग्रे क्षिपन्तो मर्मभिर्मिथः ॥ ३२ ॥ द्वन्द्वयुद्ध करनेवाले वीर एक-दूसरेसे भिड़कर ललकारते हुए तथा एक-दूसरेके आगे जाते हुए मर्मस्थलपर प्रहार करते हुए आपसमें युद्ध कर रहे थे ॥ ३२ ॥ सर्वतो वीरसङ्घाश्च नानाबाहुध्वजायुधाः । व्यदृश्यन्त महासङ्ख्ये कुर्वन्तः सिंहसंरवम् ॥ ३३ ॥ महारवान् स्वशङ्खांश्च विदध्मुर्वै पृथक् पृथक् । वल्गनं चक्रिरे तत्र महावीराः प्रहर्षिताः ॥ ३४ ॥ एवं चिरतरं कालं देवदानवयोर्महत् । बभूव युद्धं विकटं करालं वीरहर्षदम् ॥ ३५ ॥ महाप्रभोश्च लीलेयं शंकरस्य परात्मनः । यया समीहितं सर्वं सदेवासुरमानुषम् ॥ ३६ ॥ उस महायुद्धमें वीरसमूह चारों ओरसे अपने हाथोंमें नाना प्रकारके ध्वज तथा आयुध लेकर सिंहनाद करते हुए दिखायी पड़ रहे थे । उस युद्ध में महावीर महान् शब्द करनेवाले अपने शंखोंको पृथक्पृथक् बजा रहे थे और प्रसन्न होकर घोर नाद कर रहे थे । इस प्रकार दीर्घकालतक देवताओं तथा दानवों का विकट, भयंकर तथा वीरोंको हर्षित करनेवाला महायुद्ध हुआ । परमात्मा महाप्रभु शंकरकी यह लीला है, जिसने देवता, मनुष्य एवं असुरोंसहित सभीको मोहित कर रखा है ॥ ३३-३६ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे परस्परयुद्धवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके पंचम युद्धखण्डमें शंखचूडवधके अन्तर्गत परस्परयुद्धवर्णन नामक छत्तीसवाँ अध्याय पूर्ण हुआ ॥ ३६ ॥ श्रीगौरीशंकरार्पणमस्तु |