![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
सप्तत्रिंशोऽध्यायः शङ्खचूडवधे ससैन्यशङ्खचूडयुद्धवर्णनम् -
शंखचूडके साथ कार्तिकेय आदि महावीरोंका युद्ध - सनत्कुमार उवाच तदा देवगणाः सर्वे दानवैश्च पराजिताः । दुद्रुवुर्भयभीताश्च शस्त्रास्त्रक्षतविग्रहाः ॥ १ ॥ सनत्कुमार बोले-[हे व्यासजी !] उस समय दानवोंने सभी देवताओंको पराजित कर दिया, जिससे शस्त्रास्त्रोंसे क्षत-विक्षत अंगोंवाले देवता भयभीत होकर भागने लगे ॥ १ ॥ ते परावृत्य विश्वेशं शंकरं शरणं ययुः । त्राहि त्राहीति सर्वेशेत्यूचुर्विह्वलया गिरा ॥ २ ॥ वे लौटकर शिवजीकी शरणमें गये और 'हे सर्वेश ! रक्षा करो, रक्षा करो', ऐसा विह्वल वाणीमें कहने लगे ॥ २ ॥ दृष्ट्वा पराजयं तेषां देवादीनां स शंकरः । सभयं वचनं श्रुत्वा कोपमुच्चैश्चकार ह ॥ ३ ॥ निरीक्ष्य स कृपादृष्ट्या देवेभ्यश्चाभयं ददौ । बलं च स्वगणानां वै वर्द्धयामास तेजसा ॥ ४ ॥ तब उन देवताओंकी इस प्रकारको पराजय देखकर तथा उनका भययुक्त वचन सुनकर शिवजीने महान् क्रोध किया । कृपादृष्टिसे देखकर उन्होंने देवताओंको अभयदान दिया तथा अपने तेजसे गणोंके बलको बढ़ाया ॥ ३-४ ॥ शिवाज्ञप्तस्तदा स्कन्दो दानवानां गणैःसह । युयुधे निर्भयःसङ्ख्ये महावीरो हरात्मजः ॥ ५ ॥ कृत्वा क्रोधं वीरशब्दं देवो यस्तारकान्तकः । अक्षौहिणीनां शतकं समरे स जघान ह ॥ ६ ॥ रुधिरं पातयामास काली कमललोचना । तेषां शिरांसि सञ्छिद्य बभक्ष सहसा च सा ॥ ७ ॥ तब शिवपुत्र महावीर कार्तिकेय शिवजीकी आज्ञा लेकर रणक्षेत्रमें दानवोंके साथ निर्भय होकर युद्ध करने लगे । तारकासुरका वध करनेवाले कार्तिकेयने क्रोध करके वीरध्वनि करते हुए उनकी सौ अक्षौहिणी सेनाको युद्धमें मार डाला । कमलके समान नेत्रवाली काली सहसा दैत्योंका सिर काटकर रक्त बहाने लगी और उनका भक्षण करने लगीं ॥ ५-७ ॥ पपौ रक्तानि तेषां च दानवानां समं ततः । युद्धं चकार विविधं सुरदानवभीषणम् ॥ ८ ॥ शतलक्षं गजेन्द्राणां दानवानां तथा रणे। समादायैकहस्तेन मुखे चिक्षेप लीलया ॥ ९ ॥ वे दानवोंके रुधिरका चारों ओरसे पान करने लगी और देवताओं तथा दानवोंके लिये भयंकर विविध प्रकारके युद्ध करने लगी । उन्होंने रणमें लीलापूर्वक सौ लाख हाथी एवं सौ लाख दानवोंको एक हाथसे उठाकर मुख में डाल लिया ॥ ८-९ ॥ कबन्धानां सहस्रं च सन्ननर्त रणे बहु । महान् कोलाहलो जातः क्लीबानां च भयङ्करः ॥ १० ॥ पुनः स्कन्दः प्रकुप्योच्चैः शरवर्षाञ्चकार ह । पातयामास क्षयतः कोटिशोऽसुरनायकान् ॥ ११ ॥ हजारों कबन्ध युद्धभूमिमें नृत्य करने लगे । उस समय महान् कोलाहल होने लगा, जो कायरोंके लिये भयप्रद था । इसके बाद स्कन्द कुपित हो पुनः बाणोंकी वर्षा करने लगे और उन्होंने क्षणभरमें करोड़ों असुरसेनापतियोंको मारकर गिरा दिया ॥ १०-११ ॥ दानवाः शरजालेन स्कन्दस्य क्षतविग्रहाः । भीताः प्रदुद्रुवुःसर्वे शेषा मरणतस्तदा ॥ १२ ॥ जो शेष दानव मरनेसे बच गये, वे सब स्कन्दके बाणोंसे क्षत-विक्षत तथा भयभीत होकर भागने लगे ॥ १२ ॥ वृषपर्वा विप्रचित्तिर्दण्डश्चापि विकम्पनः । स्कन्देन युयुधुः सार्द्धं तेन सर्वे क्रमेण च ॥ १३ ॥ तब वृषपर्वा, विप्रचित्ति, दण्ड, विकम्पन-ये सब बारी-बारीसे स्कन्दके साथ युद्ध करने लगे ॥ १३ ॥ महामारी च युयुधे न बभूव पराङ्मुखी । बभूवुस्ते क्षताङ्गाश्च स्कन्दशक्तिप्रपीडिताः ॥ १४ ॥ महामारीस्कन्दयोश्च विजयोभूत्तदा मुने । नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिः पपात ह ॥ १५ ॥ महामारी भी युद्ध करने लगी और युद्धसे नहीं हटी । उधर स्कन्दकी शक्तिसे पीड़ित हुए असुरगण क्षत-विक्षत होने लगे । हे मुने ! उस समय स्कन्द एवं महामारीकी विजय हुई, स्वर्गमें दुन्दुभियाँ बजने लगी और फूलोंकी वृष्टि होने लगी ॥ १४-१५ ॥ स्कन्दस्य समरं दृष्ट्वा महारौद्रं तमद्भुतम् । दानवानां क्षयकरं यथा प्रकृतिकल्पकम् ॥ १६ ॥ महामारीकृतं तच्चोपद्रवं क्षयहेतुकम् । चुकोपातीव सहसा सनद्धोऽभूत्स्वयं तदा ॥ १७ ॥ तब कार्तिकेयके महाभयानक, अद्भुत, दानवोंका क्षय करनेवाले एवं कल्पान्तसदृश और महामारीके द्वारा किये गये क्षयकारी उपद्रवको देखकर वह शंखचूड अत्यन्त कुपित हुआ और स्वयं सहसा युद्धके लिये तैयार हुआ ॥ १६-१७ ॥ वरं विमानमारुह्य नानाशस्त्रास्त्रसंयुतम् । अभयं सर्ववीराणां नानारत्नपरिच्छदम् ॥ १८ ॥ महावीरैः शङ्खचूडो जगाम रथमध्यतः । धनुर्विकृष्य कर्णान्तं चकार शरवर्षणम् ॥ १९ ॥ वह शंखचूड अनेक प्रकारके अस्त्र-शस्त्रोंसे युक्त, विविध रत्नोंसे जटित तथा सभी वीरोंको अभय देनेवाले विमानपर चढ़कर महावीरोंके साथ रणभूमिमें उपस्थित हो गया और कर्णपर्यन्त धनुषकी प्रत्यंचा खींचकर बाणोंकी वर्षा करने लगा ॥ १८-१९ ॥ तस्य सा शरवृष्टिश्च दुर्निवार्य्या भयङ्करी । महाघोरान्धकारश्च वधस्थाने बभूव ह ॥ २० ॥ उसकी वह शरवृष्टि भयानक थी तथा प्रतीकारके योग्य नहीं थी, उससे युद्धस्थलमें घनघोर अन्धकार छा गया ॥ २० ॥ देवाः प्रदुद्रुवुः सर्वे येऽन्ये नन्दीश्वरादयः । एक एव कार्त्तिकेयस्तस्थौ समरमूर्द्धनि ॥ २१ ॥ सभी देवता तथा नन्दीश्वर आदि जो अन्य थे, वे महागण भागने लगे, उस युद्ध में एकमात्र कार्तिकेय ही डटे रहे ॥ २१ ॥ पर्वतानां च सर्पाणां नागानां शाखिनां तथा । राजा चकार वृष्टिं च दुर्निवार्या भयङ्करीम् ॥ २२ ॥ तद्दृष्ट्या प्रहतः स्कन्दो बभूव शिवनन्दनः । नीहारेण च सान्द्रेण संवृतौ भास्करौ यथा ॥ २३ ॥ उस समय दानवराजने पर्वतों, सर्पो, नागों एवं वृक्षाकी भयंकर एवं दुर्निवार्य वर्षा की, उस वृष्टिसे शिवपुत्र स्कन्द उसी प्रकार आहत (आच्छन्न) हो गये, जैसे घने कोहरेसे आच्छादित सूर्य ॥ २२-२३ ॥ नानाविधां स्वमायां च चकार मयदर्शिताम् । तां नाविदन् सुराः केपि गणाश्च मुनिसत्तम ॥ २४ ॥ । हे मुनिश्रेष्ठ ! उसने मय दानवके द्वारा सिखायी गयी अपनी अनेक प्रकारकी माया फैलायी, किंतु कोई भी देवता तथा गण उसे नहीं जान सके ॥ २४ ॥ तदैव शङ्खचूडश्च महामायी महाबलः । शरेणैकेन दिव्येन धनुश्चिच्छेद तस्य वै ॥ २५ ॥ उसी समय महामायावी एवं महाबली शंखचूडने अपने एक ही दिव्य बाणसे उनके धनुषको काट दिया ॥ २५ ॥ बभञ्ज तद्रथं दिव्यं चिच्छेद रथरक्षकान् । मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ॥ २६ ॥ उसने उनके दिव्य रथ एवं रथके रक्षकोंको नष्ट कर दिया तथा अपने दिव्यास्त्रसे उनके मयूरको जर्जर कर दिया ॥ २६ ॥ शक्तिं चिक्षेप सूर्याभां तस्य वक्षसि घातिनीम् । मूर्च्छामवाप सहसा तत्प्रहारेण स क्षणम् ॥ २७ ॥ उसने उनके वक्षःस्थलपर सूर्यके समान देदीप्यमान एवं आघात करनेवाली अपनी शक्ति चलायी, तब उसके प्रहारसे वे कार्तिकेय सहसा मूञ्छित हो गये ॥ २७ ॥ पुनश्च चेतनां प्राप्य कार्तिकः परवीरहा । रत्नेन्द्रसारनिर्माणमारुरोह स्ववाहनम् ॥ २८ ॥ स्मृत्वा पादौ महेशस्य साम्बिकस्य च षण्मुखः । शस्त्रास्त्राणि गृहीत्वैव चकार रणमुल्बणम् ॥ २९ ॥ पुनः [क्षणमात्रमें] चेतना प्राप्तकर शत्रुवीरोंको नष्ट करनेवाले कार्तिकेय अपने महारत्नजटित वाहनपर सवार हो गये । वे कार्तिकेय पार्वतीसहित शिवके चरणोंका स्मरणकर अस्त्र-शस्त्र लेकर घनघोर संग्राम करने लगे । २८-२९ ॥ सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा । सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ ३० ॥ उन शिवपुत्रने क्रोधपूर्वक अपने दिव्यास्त्रसे उसके समस्त सो, पर्वतों, वृक्षों एवं पाषाणोंको काट दिया ॥ ३० ॥ वह्निं निवारयामास पार्जन्येन शरेण ह । रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया ॥ ३१ ॥ सन्नाहं सर्ववाहांश्च किरीटं मुकुटोज्ज्वलम् । वीरशब्दं चकारासौ जगर्ज च पुनः पुनः ॥ ३२ ॥ उन्होंने पार्जन्य बाणके द्वारा लीलासे ही शंखचूडके आग्नेयास्त्रको शान्त कर दिया और उसका रथ तथा धनुष भी काट डाला । वे उसके कवच, समस्त वाहन, उज्ज्वल किरीट एवं मुकुटको नष्टकर वीरध्वनि करने लगे तथा बारंबार गरजने लगे ॥ ३१-३२ ॥ चिक्षेप शक्तिं सूर्याभां दानवेन्द्रस्य वक्षसि । तत्प्रहारेण सम्प्राप मूर्च्छां दीर्घतमेन च ॥ ३३ ॥ मुहूर्तमात्रं तत्क्लेशं विनीय स महाबलः । चेतनां प्राप्य चोत्तस्थौ जगर्ज हरिवर्च सः ॥ ३४ ॥ उसके बाद उन्होंने दानवेन्द्रकी छातीपर सूर्यके समान देदीप्यमान शक्तिसे प्रहार किया । उस अत्यन्त तीव्र प्रहारसे वह मूछित हो गया । वह महाबली थोड़ी ही देर में शक्तिकी पीड़ा दूरकर चेतना प्राप्त करके उठ गया तथा सिंहके समान गर्जना करने लगा ॥ ३३-३४ ॥ शक्त्या जघान तं चापि कार्तिकेयं महाबलम् । स पपात महीपृष्ठेऽमोघां कुर्वन् विधिप्रदाम् ॥ ३५ ॥ उस महाबलीने कार्तिकेयपर अपनी शक्तिसे प्रहार किया, तब कार्तिकेय विधाताके द्वारा दी गयी शक्तिको अमोघ सिद्ध करनेके लिये पृथ्वीतलपर गिर पड़े ॥ ३५ ॥ काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ । ज्ञानेन तं शिवश्चापि जीवयामास लीलया ॥ ३६ ॥ ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान् । गमनाय मतिं चक्रे पुनस्तत्र शिवात्मजः ॥ ३७ ॥ तब काली उन्हें अपनी गोदमें उठाकर शिवजीके पास ले आयीं । शिवजीने अपनी लीलासे ज्ञानके द्वारा उन्हें जीवित कर दिया और उन्हें अनन्त बल प्रदान किया । तब वे महाप्रतापी शिवपुत्र उठ बैठे तथा पुनः युद्धमें जानेका विचार करने लगे ॥ ३६-३७ ॥ एतस्मिन्नन्तरे वीरो वीरभद्रो महाबलः । शङ्खचूडेन युयुधे समरे बलशालिना ॥ ३८ ॥ इसी बीच महाबली तथा पराक्रमी वीरभद्र बलशाली शंखचूडके साथ रणक्षेत्रमें युद्ध करने लगे ॥ ३८ ॥ ववर्ष समरेऽस्त्राणि यानियानि च दानवः । चिच्छेद लीलया वीरस्तानितानि निजैः शरैः ॥ ३९ ॥ उस दानवने समरमें जिन-जिन अस्त्रोंको चलाया, उन-उन अस्त्रोंको उन वीरभद्रने लीलापूर्वक अपने बाणोंसे नष्ट कर दिया ॥ ३९ ॥ दिव्यान्यस्त्राणि शतशो मुमुचे दानवेश्वरः । तानि चिच्छेद तं बाणैर्वीरभद्रः प्रतापवान् ॥ ४० ॥ तब उस दानवेश्वरने सैकड़ों दिव्य अस्व छोड़े, किंतु प्रतापी वीरभद्रने अपने बाणोंसे उनका छेदन कर दिया ॥ ४० ॥ अथातीव चुकोपोच्चैः शङ्खचूडः प्रतापवान् । शक्त्या जघानोरसि तं स चकम्पे पपात कौ ॥ ४१ ॥ तब प्रतापी शंखचूड अत्यन्त कुपित हुआ । उसने अपनी शक्तिके द्वारा उनकी छातीपर प्रहार किया, जिससे वे काँप उठे और पृथ्वीपर गिर गये ॥ ४१ ॥ क्षणेन चेतनां प्राप्य समुत्तस्थौ गणेश्वरः । जग्राह च धनुर्भूयो वीरभद्रो गणाग्रणीः ॥ ४२ ॥ इसके बाद गणोंमें प्रमुख गणेश्वर वीरभद्र क्षणमात्रमें चेतना प्राप्तकर उठ बैठे और उन्होंने पुनः अपना धनुष ले लिया ॥ ४२ ॥ एतस्मिन्नन्तरे काली जगाम समरं पुनः । भक्षितुं दानवान् स्वांश्च रक्षितुं कार्तिकेच्छया ॥ ४३ ॥ वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः । सर्वे देवाश्च गन्धर्वा यक्षा रक्षांसि पन्नगाः ॥ ४४ ॥ वाद्यभाण्डाश्च बहुशः शतशो मधुवाहकाः । पुनः समुद्यताश्चासन् वीरा उभयतोऽखिलाः ॥ ४५ ॥ इसी बीच काली कार्तिकेयकी इच्छासे दानवोंका भक्षण करने तथा अपने गणोंकी रक्षा करनेहेतु युद्धभूमिमें गयीं और वे नन्दीश्वर आदि वीरगण, सभी देवता, गन्धर्व, यक्ष, राक्षस तथा नाग उनके पीछे-पीछे चलने लगे । बाजे बजने लगे, सैकड़ों वीर मधुभाण्ड लिये हुए थे । दोनों पक्षके वीर युद्धके लिये उद्यत थे ॥ ४३-४५ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे ससैन्यशङ्खचूडयुद्धवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके पंचम युद्धखण्डमें शंखचूडवधके अन्तर्गत ससैन्यशंखचूडयुद्धवर्णन नामक संतीसवाँ अध्याय पूर्ण हुआ ॥ ३७ ॥ श्रीगौरीशंकरार्पणमस्तु |