Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

अष्टत्रिंशोऽध्यायः

शङ्‌खचूडवधे कालीयुद्धवर्णनम् -
श्रीकालीका शंखचूडके साथ महान् युद्ध, आकाशवाणी सुनकर कालीका शिवके पास आकर युद्धका वृत्तान्त बताना -


सनत्कुमार उवाच
सा च गत्वा हि सङ्‌ग्रामं सिंहनादं चकार ह ।
देव्याश्च तेन नादेन मूर्च्छामापुश्च दानवाः ॥ १ ॥
सनत्कुमार बोले-[हे व्यास !] महादेवीने युद्धस्थलमें पहुंचते ही सिंहनाद किया, देवीके उस नादसे दानव मूर्छित हो गये ॥ १ ॥

अट्टाट्टहासमशिवं चकार च पुनः पुनः ।
तदा पपौ च माध्वीकं ननर्त रणमूर्द्धनि ॥ २ ॥
भगवतीने बार-बार अशुभ अट्टहास किया, वे मद्यपान करने लगीं तथा युद्धभूमिमें नृत्य करने लगीं ॥ २ ॥

उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु ।
अन्याश्च देव्यस्तत्राजौ ननृतुर्मधु सम्पपुः ॥ ३ ॥
इसी प्रकार उग्रदंष्ट्रा, उग्रदण्डा, कोटवी आदि भी मधुपान करने लगीं । अन्य देवियाँ भी युद्धक्षेत्रमें मधुपान और नृत्य करने लगीं ॥ ३ ॥

महान् कोलाहलो जातो गणदेवदले तदा ।
जहृषुर्बहुगर्जन्तः सर्वे सुरगणादयः ॥ ४ ॥
उस समय गणों एवं देवताओंके दलमें महान् कोलाहल उत्पन्न हो गया और सभी देवता तथा गण आदि तीव्र गर्जन करते हुए हर्षित हो रहे थे ॥ ४ ॥

दृष्ट्‍वा कालीं शङ्‌खचूडः शीघ्रमाजौ समाययौ ।
दानवाश्च भयं प्राप्ता राजा तेभ्योऽभयं ददौ ॥ ५ ॥
काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् ।
राजा जघान तं शीघ्रं वैष्णवाङ्‌कितलीलया ॥ ६ ॥
तब शंखचूड कालीको देखकर शीघ्र संग्रामभूमिमें आया । जो दानव भयभीत हो रहे थे, उन्हें राजाने अभयदान दिया । कालीने प्रलयाग्निकी शिखाके समान आग्नेयास्त्र चलाया, तब शंखचूडने उसे अपने वैष्णवास्त्रसे शान्त कर दिया ॥ ५-६ ॥

नारायणास्त्रं सा देवी चिक्षेप तदुपर्यरम् ।
वृद्धिं जगाम तच्छस्त्रं दृष्ट्‍वा वामं च दानवम् ॥ ७ ॥
तं दृष्ट्‍वा शङ्‌खचूडश्च प्रलयाग्निशिखोपमम् ।
पपात दण्डवद्‌भूमौ प्रणनाम पुनःपुनः ॥ ८ ॥
उन देवीने शीघ्र ही उसके ऊपर नारायणास्त्रका प्रयोग किया । वह अस्त्र दानवको प्रतिकूल देखकर जब बढ़ने लगा, तब तो प्रलयाग्निकी शिखाके समान उस अस्त्रको [अपनी ओर आता] देखकर वह पृथ्वीपर दण्डकी भाँति गिर पड़ा और गिरकर बारंबार उसे प्रणाम करने लगा ॥ ७-८ ॥

निवृत्तिं प्राप तच्छ्स्त्रं दृष्ट्‍वा नम्रं च दानवम् ।
ब्रह्मास्त्रमथ सा देवी चिक्षेप मन्त्रपूर्वकम् ॥ ९ ॥
दानवको इस प्रकार विनम्र देखकर वह अस्त्र शान्त हो गया । तब उन देवीने मन्त्रपूर्वक ब्रह्मास्त्र चलाया ॥ ९ ॥

तं दृष्ट्‍वा प्रज्ज्वलन्तं च प्रणम्य भुवि संस्थितः ।
ब्रह्मास्त्रेण दानवेन्द्रो विनिवारं चकार ह ॥ १० ॥
जलते हुए उस ब्रह्मास्त्रको देखकर उसे प्रणामकर वह पृथ्वीपर खड़ा हो गया । दानवेन्द्रने इस प्रकार ब्रह्मास्त्रसे भी अपनी रक्षा की ॥ १० ॥

अथ क्रुद्धो दानवेन्द्रो धनुराकृष्य रंहसा ।
चिक्षेप दिव्यान्यस्त्राणि देव्यै वै मन्त्रपूर्वकम् ॥ ११ ॥
इसके बाद दानवेन्द्र क्रोधित हो बड़े वेगसे धनुष चढ़ाकर देवीपर मन्त्रपूर्वक दिव्यास्त्र छोड़ने लगा ॥ ११ ॥

आहारं समरे चक्रे प्रसार्य मुखमायतम् ।
जगर्ज साट्टहासं च दानवा भयमाययुः ॥ १२ ॥
देवी भी विशाल मुख फैलाकर संग्राममें समस्त अस्त्र-शस्त्र खा गयीं और अट्टहासपूर्वक गरजने लगीं, जिससे दानव भयभीत हो उठे ॥ १२ ॥

काल्यै चिक्षेप शक्तिं स शतयोजनमायताम् ।
देवी दिव्यास्त्रजालेन शतखण्डं चकार सा ॥ १३ ॥
तब उस दानवने सौ योजन विस्तारवाली अपनी शक्तिसे कालीपर प्रहार किया, किंतु उन देवीने दिव्यास्त्रोंसे उस शक्तिके सौ-सौ टुकड़े कर दिये ॥ १३ ॥

स च वैष्णवमस्त्रं च चिक्षेप चण्डिकोपरि ।
माहेश्वरेण काली च विनिवारं चकार सा ॥ १४ ॥
तब उसने चण्डिकापर वैष्णवास्त्र चलाया, किंतु कालीने माहेश्वर अस्त्रसे उसे निष्फल कर दिया ॥ १४ ॥

एवं चिरतरं युद्धमन्योऽन्यं सम्बभूव ह ।
प्रेक्षका अभवन् सर्वे देवाश्च दानवा अपि ॥ १५ ॥
अथ कुद्धा महादेवी काली कालसमा रणे ।
जग्राह मन्त्रपूतं च शरं पाशुपतं रुषा ॥ १६ ॥
इस प्रकार बहुत कालपर्यन्त उन दोनोंका परस्पर युद्ध होता रहा, देवता एवं दानव दर्शक बनकर उस युद्धको देखते रहे । उसके बाद युद्धमें कालके समान क्रुद्ध हुई महादेवीने रोषपूर्वक मन्त्रसे पवित्र किया हुआ पाशुपतास्त्र ग्रहण किया ॥ १५-१६ ॥

क्षेपात्पूर्वं तन्निषेद्धुं वाग्बभूवाशरीरिणी ।
न क्षिपास्त्रमिदं देवि शङ्‌खचूडाय वै रुषा ॥ १७ ॥
मृत्युः पाशुपतान्नास्त्यमोघादपि च चण्डिके ।
शङ्‌खचूडस्य वीरस्योपायमन्यं विचारय ॥ १८ ॥
। उसके चलानेके पूर्व ही उसे रोकनेके लिये यह आकाशवाणी हुई-हे देवि ! आप क्रोधपूर्वक इस अस्त्रको शंखचूड़पर मत चलाइये । हे चण्डिके ! इस अमोघ पाशुपतास्त्रसे भी वीर शंखचूडकी मृत्यु नहीं होगी । अतः कोई अन्य उपाय सोचिये ॥ १७-१८ ॥

इत्याकर्ण्य भद्रकाली न चिक्षेप तदस्त्रकम् ।
शतलक्षं दानवानां जघास लीलया क्षुधा ॥ १९ ॥
अत्तुं जगाम वेगेन शङ्‌खचूडं भयङ्‌करी ।
दिव्यास्त्रेण च रौद्रेण वारयामास दानवः ॥ २० ॥
अथ क्रुद्धो दानवेन्द्रः खड्गं चिक्षेप सत्वरम् ।
ग्रीष्मसूर्योपमं तीक्ष्णधारमत्यन्तभीकरम् ॥ २१ ॥
यह सुनकर भद्रकालीने उस अस्त्रको नहीं चलाया और वे भूखसे युक्त होकर लीलापूर्वक सौ लाख दानवोंका भक्षण कर गयीं । वे भयंकर देवी शंखचूडको भी खानेके लिये वेगपूर्वक दौड़ी, तब उस दानवने दिव्य रौद्रास्त्रके द्वारा उन्हें रोक दिया । इसके बाद दानवेन्द्रने कुपित होकर शीघ्र ही ग्रीष्मकालीन सूर्यके सदृश, तीक्ष्ण धारवाला तथा अत्यन्त भयंकर खड्ग चलाया ॥ १९-२१ ॥

सा काली तं समालोक्यायान्तं प्रज्वलितं रुषा ।
प्रसार्य मुखमाहारं चक्रे तस्य च पश्यतः ॥ २२ ॥
तब काली उस प्रज्वलित खड्गको अपनी ओर आता देखकर रोषपूर्वक अपना मुख फैलाकर उसके देखते-देखते उसका भक्षण कर गयीं ॥ २२ ॥

दिव्यान्यस्त्राणि चान्यानि चिच्छेद दानवेश्वरः ।
प्राप्तानि पूर्वतश्चक्रे शतखण्डानि तानि च ॥ २३ ॥
इसी प्रकार उसने और भी बहुत से दिव्यास्त्रोंका प्रयोग किया, किंतु भगवतीने उसके सभी अस्त्रोंके पूर्ववत् सौ खण्ड कर दिये ॥ २३ ॥

पुनरत्तुं महादेवी वेगतस्तं जगाम ह ।
सर्वसिद्धेश्वरः श्रीमानन्तर्धानं चकार सः ॥ २४ ॥
पुनः महादेवी उसे खानेके लिये बड़े वेगसे दौड़ी, तब सर्वसिद्धेश्वर वह [दानवराज] अन्तर्धान हो गया ॥ २४ ॥

वेगेन मुष्टिना काली तमदृष्ट्‍वा च दानवम् ।
बभञ्ज च रथं तस्य जघान किल सारथिम् ॥ २५ ॥
कालीने उस दानवको न देखकर बड़े वेगसे अपनी मुष्टिकाके द्वारा उसके रथको नष्ट कर दिया तथा सारथीको मार डाला ॥ २५ ॥

अथागत्य द्रुतं मायी चक्रं चिक्षेप वेगतः ।
भद्रकाल्यै शङ्‌खचूडः प्रलयाग्निशिखोपमम् ॥ २६ ॥
इसके बाद उस मायावी शंखचूडने बड़ी शीघ्रतासे युद्धस्थलमें प्रकट होकर प्रलयाग्निकी शिखाके समान जलते हुए चक्रसे भद्रकालीपर प्रहार किया ॥ २६ ॥

सा देवी तं तदा चक्रं वामहस्तेन लीलया ।
जग्राह स्वमुखेनैवाहारं चक्रे रुषा द्रुतम् ॥ २७ ॥
मुष्ट्या जघान तं देवी महाकोपेन वेगतः ।
बभ्राम दानवेन्द्रोपि क्षणं मूर्च्छामवाप सः ॥ २८ ॥
देवीने उस चक्रको अपने बायें हाथसे लीलापूर्वक पकड़ लिया और बड़े क्रोधके साथ शीघ्र ही अपने मुखसे उसका भक्षण कर लिया । देवीने अत्यन्त क्रोधपूर्वक बड़े वेगसे मुष्टिकाद्वारा उसपर प्रहार किया, जिससे वह दानवराज चक्कर काटने लगा और मूच्छित हो गया ॥ २७-२८ ॥

क्षणेन चेतनां प्राप्य स चोत्तस्थौ प्रतापवान् ।
न चक्रे बाहु युद्धं च मातृबुद्ध्या तया सह ॥ २९ ॥
वह प्रतापी क्षणभरमें चेतना प्राप्त करके पुनः उठ गया और उनके प्रति माताका भाव रखनेके कारण उसने उनके साथ बाहुयुद्ध नहीं किया ॥ २९ ॥

गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः ।
ऊर्ध्वं च प्रापयामास महाकोपेन वेगतः ॥ ३० ॥
देवीने उस दानवको पकड़कर बारंबार घुमाकर बड़े क्रोधके साथ वेगपूर्वक ऊपरको फेंक दिया ॥ ३० ॥

उत्पपात च वेगेन शङ्‌खचूडः प्रतापवान् ।
निपत्य च समुत्तस्था प्रणम्य भद्रकालिकाम् ॥ ३१ ॥
रत्नेन्द्रसारनिर्माणविमानं सुमनोहरम् ।
आरुरोह स हृष्टात्मा न भ्रान्तोपि महारणे ॥ ३२ ॥
दानवानां हि क्षतजं सा पपौ कालिका क्षुधा ।
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ॥ ३३ ॥
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ।
उद्धतं गुञ्जतां सार्द्धं ततस्त्वं भुङ्‌क्ष्व चेश्वरि ॥ ३४ ॥
वह प्रतापी शंखचूड बड़े वेगसे ऊपर गया, पुनः नीचे गिरकर भद्रकालीको प्रणामकर स्थित हो गया । तत्पश्चात् प्रसन्नचित्त वह दानवश्रेष्ठ रत्ननिर्मित विमानपर सवार हुआ और सावधान होकर युद्धके लिये उद्यत हो गया । काली भी क्षुधातुर हो दानवोंका रक्तपान करने लगी, इसी बीच वहाँ आकाशवाणी हुई कि हे ईश्वरि ! अभीतक इस रणमें महान् उद्धत एवं गर्जना करते हुए एक लाख दानव शेष हैं । अतः आप इनका भक्षण करें ॥ ३१-३४ ॥

सङ्‌ग्रामे दानवेन्द्रं च हन्तुं न कुरु मानसम् ।
अवध्योयं शङ्‌खचूडस्तव देवीति निश्चयम् ॥ ३५ ॥
तच्छुत्वा वचनं देवी निःसृतं व्योममण्डलात् ।
दानवानां बहूनां च मांसं च रुधिरं तथा ॥ ३६ ॥
भुक्त्वा पीत्वा भद्रकाली शंकरान्तिकमाययौ ।
उवाच रणवृत्तान्तं पौर्वापर्येण सक्रमम् ॥ ३७ ॥
हे देवि ! आप संग्राममें इस दानवराजके वधका विचार न कीजिये, यह शंखचूड आपसे अवध्य हैयह निश्चित है । आकाशमण्डलसे निकली हुई इस वाणीको सुनकर देवी भद्रकाली बहुतसे दानवोंका मांस एवं रुधिर खा-पीकर शिवजीके पास आ गयीं और आद्योपान्त युद्धका सारा वृत्तान्त पूर्वापर क्रमसे उन्होंने उनसे निवेदन किया ॥ ३५-३७ ॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखण्डे
शङ्‌खचूडवधे कालीयुद्धवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके पंचम युद्धखण्डमें शंखचूडवपके अन्तर्गत कालीका युद्धवर्णन नामक अड़तीसवाँ अध्याय पूर्ण हुआ ॥ ३८ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP