Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

एकचत्वारिंशोऽध्यायः

शङ्‌खचूडवधोपाख्याने तुलसीशापवर्णनम् -
शंखचूडका रूप धारणकर भगवान् विष्णुद्वारा तुलसीके शीलका हरण, तुलसीद्वारा विष्णुको पाषाण होनेका शाप देना, शंकरजीद्वारा तुलसीको सान्त्वना, शंख, तुलसी, गण्डकी एवं शालग्रामकी उत्पत्ति तथा माहात्म्यकी कथा -


व्यास उवाच
नारायणश्च भगवान् वीर्याधानं चकार ह ।
तुलस्याः केन यत्नेन योनौ तद्वक्तुमर्हसि ॥ १ ॥
व्यासजी बोले-[हे मुने !] भगवान् नारायणने किस उपायसे तुलसीके साथ रमण किया, उसे आप मुझसे कहिये ॥ १ ॥

सनत्कुमार उवाच
नारायणो हि देवानां कार्यकर्ता सतां गतिः ।
शङ्‌खचूडस्य रूपेण रेमे तद्‌रमया सह ॥ २ ॥
तदेव शृणु विष्णोश्च चरितं प्रमुदावहम् ।
शिवशासनकर्तुश्च मातुश्च जगतां हरेः ॥ ३ ॥
सनत्कुमार बोले-[हे व्यासजी !] सज्जनोंकी रक्षा करनेवाले तथा देवताओंका कार्य सम्पन्न करनेवाले भगवान् विष्णुने शंखचूडका रूप धारणकर उसकी स्त्रीके साथ रमण किया । जगन्माता पार्वती एवं शिवकी आज्ञाका पालन करनेवाले श्रीहरि विष्णुके आनन्ददायी उस चरित्रको सुनिये ॥ २-३ ॥

रणमध्ये व्योमवचः श्रुत्वा देवेन शम्भुना ।
प्रेरितः शङ्‌खचूडस्य गृहीत्वा कवचं परम् ॥ ४ ॥
विप्ररूपेण त्वरितं मायया निजया हरिः ।
जगाम शङ्‌खचूडस्य रूपेण तुलसीगृहम् ॥ ५ ॥
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ।
जयशब्दं च तत्रैव बोधयामास सुन्दरीम् ॥ ६ ॥
युद्धके मध्यमें आकाशवाणीको सुनकर भगवान् शिवजीसे प्रेरित हुए विष्णु शीघ्र अपनी मायासे ब्राह्मणका रूप धारणकर शंखचूडका कवच ग्रहण करके पुनः उस शंखचूडका रूप धारणकर तुलसीके घर गये । उन्होंने तुलसीके द्वारके पास दुन्दुभि बजायी और जयशब्दका उच्चारणकर उस सुन्दरीको जगाया ॥ ४-६ ॥

तच्छ्रुत्वा चैव सा साध्वी परमानन्दसंयुता ।
राजमार्गं गवाक्षेण ददर्श परमादरात् ॥ ७ ॥
यह सुनकर वह साध्वी बहुत प्रसन्न हुई और अत्यन्त आदरपूर्वक खिड़कीसे राजमार्गकी ओर देखने लगी ॥ ७ ॥

ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मंगलम् ।
द्रुतं चकार शृङ्‌गारं ज्ञात्वाऽऽयातं निजं पतिम् ॥ ८ ॥
उसने ब्राह्मणोंको बहुत-सा धन देकर मंगल कराया, तदनन्तर अपने पतिको आया जानकर शीघ्र शृंगार भी किया ॥ ८ ॥

अवरुह्य रथाद्विष्णुस्तद्देव्या भवनं ययौ ।
शङ्‌खचूडस्वरूपः स मायावी देवकार्यकृत् ॥ ९ ॥
शंखचूडके स्वरूपवाले तथा देवकार्य करनेवाले वे मायावी विष्णु रथसे उतरकर उस देवीके भवनमें गये ॥ ९ ॥

दृष्ट्‍वा तं च पुरः प्राप्तं स्वकान्तं सा मुदान्विता ।
तत्पादौ क्षालयामास ननाम च रुरोद च ॥ १० ॥
तब अपने स्वामीको सामने आया देखकर प्रसन्नतासे युक्त होकर उसने उनका चरणप्रक्षालन किया, प्रणाम किया और वह रोने लगी ॥ १० ॥

रत्नसिंहासने रम्ये वासयामास मंगलम् ।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ११ ॥
उसने उन्हें रत्नके सिंहासनपर बैठाया और कपूरसुवासित ताम्बूल प्रदान किया ॥ ११ ॥

अद्य मे सफलं जन्म जीवनं सम्बभूव ह ।
रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १२ ॥
इत्युक्त्वा सकटाक्षं सा निरीक्ष्य सस्मितं मुदा ।
पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ १३ ॥
'आज मेरा जन्म एवं जीवन सफल हो गया, जो कि युद्धमें गये हुए अपने स्वामीको पुनः घरमें देख रही हूँ'-ऐसा कहकर वह मुसकराती हुई प्रसन्नतापूर्वक तिरछी नजरोंसे स्वामीकी ओर देखकर मधुर वाणीमें युद्धका समाचार पूछने लगी ॥ १२-१३ ॥

तुलस्युवाच
असङ्‌ख्यविश्वसंहर्ता स देवप्रवरः प्रभुः ।
यस्याज्ञावर्त्तिनो देवा विष्णुब्रह्मादयः सदा ॥ १४ ॥
तुलसी बोली-हे प्रभो ! असंख्य विश्वका संहार करनेवाले वे देवाधिदेव शंकर ही हैं, जिनकी आज्ञाका पालन ब्रह्मा, विष्णु आदि सभी देवता सर्वदा करते हैं ॥ १४ ॥

त्रिदेवजनकः सोऽत्र त्रिगुणात्मा च निर्गुणः ।
भक्तेच्छया च सगुणो हरिब्रह्मप्रवर्तकः ॥ १५ ॥
वे तीनों देवताओंको उत्पन्न करनेवाले, त्रिगुणात्मक होते हुए निर्गुण तथा भक्तोंकी इच्छासे सगुण रूप धारण करनेवाले ब्रह्मा एवं विष्णुके भी प्रेरक हैं ॥ १५ ॥

कुबेरस्य प्रार्थनया गुणरूपधरो हरः ।
कैलासवासी गणपः परब्रह्म सतां गतिः ॥ १६ ॥
कैलासवासी, गणोंके स्वामी, परब्रह्म तथा सज्जनोंके रक्षक शिवजीने कुबेरकी प्रार्थनासे सगुण रूप धारण किया था ॥ १६ ॥

यस्यैकपलमात्रेण कोटिब्रह्माण्डसङ्‌क्षयः ।
विष्णुब्रह्मादयोऽतीता बहवः क्षणमात्रतः ॥ १७ ॥
कर्तुं सार्द्धं च तेनैव समरं त्वं गतः प्रभो ।
कथं बभूव सङ्‌ग्रामस्तेन देवसहायिना ॥ १८ ॥
जिनके एक पलमात्रमें करोड़ों ब्रह्माण्डोंका क्षय हो जाता है तथा जिनके एक क्षणभरमें विष्णु एवं ब्रह्मा व्यतीत हो जाते हैं । हे प्रभो ! उन्हींके साथ आप युद्ध करने गये थे । आपने उन देवसहायक सदाशिवके साथ किस प्रकार संग्राम किया ? ॥ १७-१८ ॥

कुशली त्वमिहायातस्तं जित्वा परमेश्वरम् ।
कथं बभूव विजयस्तव ब्रूहि तदेव मे ॥ १९ ॥
श्रुत्वेत्थं तुलसीवाक्यं स विहस्य रमापतिः ।
शङ्‌खचूडरूपधरस्तामुवाचामृतं वचः ॥ २० ॥
आप उन परमेश्वरको जीतकर यहाँ सकुशल लौट आये । हे प्रभो ! आपकी विजय किस प्रकार हुई, उसे मुझे बताइये । तुलसीके इस प्रकारके वचनको सुनकर शंखचूडका रूप धारण किये हुए वे रमापति हँसकर अमृतमय वचन कहने लगे- ॥ १९-२० ॥

भगवानुवाच
यदाहं रणभूमौ च जगाम समरप्रियः ।
कोलाहलो महान् जातः प्रवृत्तोऽभून्महारणः ॥ २१ ॥
देवदानवयोर्युद्धं सम्बभूव जयैषिणोः ।
दैत्याः पराजितास्तत्र निर्जरैर्बलगर्वितैः ॥ २२ ॥
श्रीभगवान् बोले-जब युद्धप्रिय मैं समरभूमिमें गया, उस समय महान् कोलाहल होने लगा और महाभयंकर युद्ध प्रारम्भ हो गया । विजयकी कामनावाले देवता तथा दानव दोनोंका युद्ध होने लगा, उसमें बलसे दर्पित देवताओंने दैत्योंको पराजित कर दिया ॥ २१-२२ ॥

तदाहं समरं तत्राकार्षं देवैर्बलोत्कटैः ।
पराजिताश्च ते देवाः शंकरं शरणं ययुः ॥ २३ ॥
उसके बाद मैंने बलवान् देवताकि साथ युद्ध किया और वे देवता पराजित होकर शंकरकी शरणमें पहुँचे ॥ २३ ॥

रुद्रोऽपि तत्सहायार्थमाजगाम रणं प्रति ।
तेनाहं वै चिरं कालमयौत्सं बलदर्पितः ॥ २४ ॥
आवयोः समरः कान्ते पूर्णमब्दं बभूव ह ।
नाशो बभूव सर्वेषामसुराणां च कामिनि ॥ २५ ॥
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ।
देवानामधिकाराश्च प्रदत्ता ब्रह्मशासनात् ॥ २६ ॥
रुद्र भी उनकी सहायताके लिये युद्धभूमिमें आये, तब मैंने भी अपने बलके घमण्डसे उनके साथ बहुत कालतक युद्ध किया । हे प्रिये ! इस प्रकार हम दोनोंका युद्ध वर्षपर्यन्त होता रहा, जिसमें हे कामिनि ! सभी असुरोंका विनाश हो गया । तब स्वयं ब्रह्माजीने हम दोनोंमें प्रीति करा दी और मैंने उनके कहनेसे देवताओंका सारा अधिकार उन्हें सौंप दिया ॥ २४-२६ ॥

मयागतं स्वभवनं शिवलोकं शिवो गतः ।
सर्वस्वास्थ्यमतीवाप दूरीभूतो ह्युपद्रवः ॥ २७ ॥
इसके बाद मैं अपने घर लौट आया और शिवजी शिवलोकको चले गये । इस प्रकार सारा उपद्रव शान्त हो गया और सब लोग सुखी हो गये ॥ २७ ॥

सनत्कुमार उवाच
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ।
रेमे रमापतिस्तत्र रमया स तया मुदा ॥ २८ ॥
सा साध्वी सुखसम्भावाकर्षणस्य व्यतिक्रमात् ।
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ॥ २९ ॥
सनत्कुमार बोले-ऐसा कहकर जगत्पति रमानाथने शयन किया और रमासे रमापतिके समान प्रसन्नतासे उस स्त्रीके साथ रमण किया । उस साध्वीने रतिकालमें सुख, भाव और आकर्षणमें भेद देखकर सारी बातें जान ली और उसने कहा-तुम कौन हो ? ॥ २८-२९ ॥

तुलस्युवाच
को वा त्वं वद मामाशु भुक्ताहं मायया त्वया ।
दूरीकृतं यत्सतीत्वमथ त्वां वै शपाम्यहम् ॥ ३० ॥
तुलसी बोली-तुम मुझे शीघ्र बताओ कि तुम हो कौन ? तुमने मेरे साथ कपट किया और मेरे सतीत्वको नष्ट किया है, अत: मैं तुमको शाप देती हूँ ॥ ३० ॥

सनत्कुमार उवाच
तुलसीवचनं श्रुत्वा हरिः शापभयेन च ।
दधार लीलया ब्रह्मन्स्वमूर्तिं सुमनोहराम् ॥ ३१ ॥
सनत्कुमार बोले-[हे व्यासजी !] तुलसीका वचन सुनकर विष्णुने शापके भयसे लीलापूर्वक अपनी अत्यन्त मनोहर मूर्ति धारण कर ली ॥ ३१ ॥

तद्दृष्ट्‍वा तुलसी रूपं ज्ञात्वा विष्णुं तु चिह्नतः ।
पातिव्रत्यपरित्यागात् क्रुद्धा सा तमुवाच ह ॥ ३२ ॥
उस रूपको देखकर और चिह्नसे उन्हें विष्णु जानकर तथा उनसे पातिव्रतभंग होनेके कारण कुपित होकर वह तुलसी उनसे कहने लगी- ॥ ३२ ॥

तुलस्युवाच
हे विष्णो ते दया नास्ति पाषाणसदृशं मनः ।
पतिधर्मस्य भङ्‌गेन मम स्वामी हतः खलु ॥ ३३ ॥
तुलसी बोली-हे विष्णो ! आपमें थोड़ी-सी भी दया नहीं है, आपका मन पाषाणके समान है, मेरे पातिव्रतको भंगकर आपने मेरे स्वामीका वध कर दिया ॥ ३३ ॥

पाषाणसदृशस्त्वं च दयाहीनो यतः खलः ।
तस्मात्पाषाणरूपस्त्वं मच्छापेन भवाधुना ॥ ३४ ॥
आप पाषाणके समान अत्यन्त निर्दय एवं खल हैं, अत: मेरे शापसे आप इस समय पाषाण हो जाइये ॥ ३४ ॥

ये वदन्ति दयासिन्धुं त्वां भ्रान्तास्ते न संशयः ।
भक्तो विनापराधेन परार्थे च कथं हतः ॥ ३५ ॥
जो लोग आपको दयासागर कहते हैं, वे भ्रममें पड़े हैं, इसमें सन्देह नहीं है । आपने बिना अपराधके दूसरेके निमित्त अपने ही भक्तका वध क्यों करवाया ? ॥ ३५ ॥

सनत्कुमार उवाच
इत्युक्त्वा तुलसी सा वै शङ्‌खचूडप्रिया सती ।
भृशं रुरोद शोकार्ता विललाप भृशं मुहुः ॥ ३६ ॥
सनत्कुमार बोले-[हे व्यासजी !] ऐसा कहकर शंखचूडकी प्रिय पत्नी तुलसी शोकसे विकल हो रोने लगी और बार-बार बहुत विलाप करने लगी ॥ ३६ ॥

ततस्तां रुदतीं दृष्ट्‍वा स विष्णुः परमेश्वरः ।
सस्मार शंकरं देवं येन संमोहितं जगत् ॥ ३७ ॥
तब उसे रोती हुई देखकर परमेश्वर विष्णुने शिवका स्मरण किया, जिनसे संसार मोहित है ॥ ३७ ॥

ततः प्रादुर्बभूवाथ शंकरो भक्तवत्सलः ।
हरिणा प्रणतश्चासीत्संनुतो विनयेन सः ॥ ३८ ॥
शोकाकुलं हरिं दृष्ट्‍वा विलपन्तीं च तत्प्रियाम् ।
नयेन बोधयामास तं तां कृपणवत्सलाम् ॥ ३९ ॥
तब भक्तवत्सल शंकर वहाँ प्रकट हो गये । श्रीविष्णुने उन्हें प्रणाम किया और बड़े विनयके साथ उनकी स्तुति की । विष्णुको शोकाकुल तथा शंखचूडकी पत्नीको विलाप करती हुई देखकर शंकरने नीतिसे विष्णुको तथा उस दुखियाको समझाया ॥ ३८-३९ ॥

शंकर उवाच
मा रोदीस्तुलसि त्वं हि भुङ्‌क्ते कर्मफलं जनः ।
सुखदुःखदो न कोप्यस्ति संसारे कर्मसागरे ॥ ४० ॥
प्रस्तुतं शृणु निर्दुःखं शृणोति सुमना हरिः ।
द्वयोः सुखकरं यत्तद्‌ ब्रवीमि सुखहेतवे ॥ ४१ ॥
शिवजी बोले-हे तुलसी ! मत रोओ, व्यक्तिको अपने कर्मका फल भोगना ही पड़ता है । इस कर्मसागर संसारमें कोई किसीको सुख अथवा दुःख देनेवाला नहीं है । अब तुम उपस्थित इस दुःखको दूर करनेका उपाय सुनो एवं विष्णु भी इसे सुनें । जो तुमदोनोंके लिये सुखकर है, उसे मैं तुमलोगोंके सुखके लिये बतलाता हूँ ॥ ४०-४१ ॥

तपस्त्वया कृतं भद्रे तस्यैव तपसः फलम् ।
तदन्यथा कथं स्याद्वै जातं त्वयि तथा च तत् ॥ ४२ ॥
हे भद्रे ! तुमने [पूर्व समयमें] तपस्या की थी, उसी तपस्याका यह फल प्राप्त हुआ है, तुम्हें विष्णु प्राप्त हुए हैं, वह अन्यथा कैसे हो सकता है ? ॥ ४२ ॥

इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च ।
रमस्व हरिणा नित्यं रमया सदृशी भव ॥ ४३ ॥
तवेयं तनुरुत्सृष्टा नदीरूपा भवेदिह ।
भारते पुण्यरूपा सा गण्डकीति च विश्रुता ॥ ४४ ॥
कियत्कालं महादेवि देवपूजनसाधने ।
प्रधानरूपा तुलसी भविष्यति वरेण मे ॥ ४५ ॥
अब तुम इस शरीरको त्यागकर दिव्य शरीर धारणकर महालक्ष्मीके समान हो जाओ और विष्णुके साथ नित्य रमण करो । तुम्हारी यह छोड़ी हुई काया एक नदीके रूपमें परिवर्तित होगी और वह भारतमें पुण्यस्वरूपिणी गण्डकी नामसे विख्यात होगी । हे महादेवि ! तुम मेरे वरदानसे बहुत समयतक देवपूजनके साधनके लिये प्रधानभूत तुलसी वृक्षरूपमें उत्पन्न होगी ॥ ४३-४५ ॥

स्वर्गं मर्त्ये च पाताले तिष्ठ त्वं हरिसन्निधौ ।
भव त्वं तुलसीवृक्षो वरा पुष्पेषु सुन्दरि ॥ ४६ ॥
वृक्षाधिष्ठातृदेवी त्वं वैकुण्ठे दिव्यरूपिणी ।
सार्द्धं रहसि हरिणा नित्यं क्रीडां करिष्यसि ॥ ४७ ॥
नद्यधिष्ठातृदेवी या भारते बहु पुण्यदा ।
लवणोदस्य पत्नी सा हर्यंशस्य भविष्यसि ॥ ४८ ॥
तुम स्वर्ग, मर्त्य एवं पाताल-तीनों लोकोंमें विष्णुके साथ निवास करो । हे सुन्दरि । तुम पुष्पवृक्षोंमें उत्तम तुलसी वृक्ष बन जाओ । तुम सभी वृक्षोंकी अधिष्ठात्री दिव्यरूपधारिणी देवीके रूपमें वैकुण्ठमें विष्णुके साथ एकान्तमें नित्यक्रीड़ा करोगी और भारतमें तुम गण्डकीके रूपमें रहोगी, वहाँपर भी नदियोंकी अधिष्ठात्री देवी होकर सभीको अत्यन्त पुण्य प्रदान करोगी तथा विष्णुके अंशभूत लवणसमुद्रकी पत्नी बनोगी ॥ ४६-४८ ॥

हरिर्वै शैलरूपी च गण्डकी तीरसंनिधौ ।
सङ्‌करिष्यत्यधिष्ठानं भारते तव शापतः ॥ ४९ ॥
तत्र कोट्यश्च कीटाश्च तीक्ष्णदंष्ट्रा भयङ्‌कराः ।
तच्छित्त्वा कुहरे चक्रं करिष्यन्ति तदीयकम् ॥ ५० ॥
भारतमें उसी गण्डकीके किनारे ये विष्णु भी तुम्हारे शापसे पाषाणरूपमें स्थित रहेंगे । वहाँपर तीखे दाँतवाले तथा भयंकर करोड़ों कीड़े उन शिलाओंको काटकर उसके छिद्रमें विष्णुके चक्रका निर्माण करेंगे ॥ ४९-५० ॥

शालग्रामशिला सा हि तद्‌भेदादतिपुण्यदा ।
लक्ष्मीनारायणाख्यादिश्चक्रभेदाद्‌भविष्यति ॥ ५१ ॥
उन कीटोंके द्वारा छिद्र की गयी शालग्रामशिला अत्यन्त पुण्य प्रदान करनेवाली होगी । चक्रोंके भेदसे उन शिलाओंके लक्ष्मीनारायण आदि नाम होंगे ॥ ५१ ॥

शालग्रामशिला विष्णो तुलस्यास्तव सङ्‌गमः ।
सदा सादृश्यरूपा या बहुपुण्यविवर्द्धिनी ॥ ५२ ॥
उस शालग्रामशिलासे जो लोग तुझ तुलसीका संयोग करायेंगे, उन्हें अत्यन्त पुण्य प्राप्त होगा ॥ ५२ ॥

तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।
तस्य जन्मान्तरे भद्रे स्त्रीविच्छेदो भविष्यति ॥ ५३ ॥
हे भद्रे ! जो शालग्रामशिलासे तुलसीपत्रको अलग करेगा, दूसरे जन्ममें उसका स्त्रीसे वियोग होगा ॥ ५३ ॥

तुलसीपत्रविच्छेदं शङ्‌खं हित्वा करोति यः ।
भार्याहीनो भवेत्सोपि रोगी स्यात्सप्तजन्मसु ॥ ५४ ॥
जो शंखसे तुलसीपत्रका विच्छेद करेगा, वह सात जन्मपर्यन्त भार्याहीन रहेगा तथा रोगी होगा ॥ ५४ ॥

शालग्रामश्च तुलसी शङ्‌खं चैकत्र एव हि ।
यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः ॥ ५५ ॥
त्वं प्रियः शङ्‌खचूडस्य चैकमन्वन्तरावधि ।
शङ्‌खेन सार्द्धं त्वद्‌भेदः केवलं दुःखदस्तव ॥ ५६ ॥
इस प्रकार जो महाज्ञानी शालग्रामशिला, तुलसी तथा शंखको एक स्थानपर रखेगा, वह श्रीहरिका प्रिय होगा । तुम एक मन्वन्तरपर्यन्त शंखचूडकी पत्नी रही, शंखचूडके साथ यह तुम्हारा वियोग केवल इसी समय तुम्हें दुःख देनेके लिये हुआ है । ५५-५६ ॥

सनत्कुमार उवाच
इत्युक्त्वा शंकरस्तत्र माहात्म्यमूचिवांस्तदा ।
शालग्रामशिलायाश्च तुलस्या बहुपुण्यदम् ॥ ५७ ॥
सनत्कुमार बोले-[हे व्यास !] ऐसा कहकर शंकरजीने शालग्रामशिला तथा तुलसीके महान् पुण्य देनेवाले माहात्म्यका वर्णन किया ॥ ५७ ॥

ततश्चान्तर्हितो भूत्वा मोदयित्वा हरिं च ताम् ।
जगाम स्वालयं शम्भुः शर्मदो हि सदा सताम् ॥ ५८ ॥
इति श्रुत्वा वचः शम्भोः प्रसन्ना तु तुलस्यभूत् ।
तद्देहं च परित्यज्य दिव्यरूपा बभूव ह ॥ ५९ ॥
इस प्रकार उस तुलसी तथा श्रीविष्णुको प्रसन्न करके सज्जनोंका सदा कल्याण करनेवाले शंकरजी अन्तर्धान होकर अपने लोक चले गये । शिवजीकी यह बात सुनकर तुलसी प्रसन्न हो गयी और [उसी समय] उस शरीरको छोड़कर दिव्य देहको प्राप्त हो गयी ॥ ५८-५९ ॥

प्रजगाम तया सार्द्धं वैकुण्ठं कमलापतिः ।
सद्यस्तद्देहजाता च बभूव गण्डकी नदी ॥ ६० ॥
कमलापति विष्णु भी उसीके साथ वैकुण्ठ चले गये और उसी क्षण तुलसीके द्वारा परित्यक्त उस शरीरसे गण्डकी नदीकी उत्पत्ति हुई ॥ ६० ॥

शैलोभूदच्युतः सोऽपि तत्तीरे पुण्यदो नृणाम् ।
कुर्वन्ति तत्र कीटाश्च छिद्रं बहुविधं मुने ॥ ६१ ॥
भगवान् विष्णु भी उसके तटपर मनुष्योंका कल्याण करनेवाले शालग्रामशिलारूप हो गये । हे मुने ! उसमें कीट अनेक प्रकारके छिद्र करते हैं ॥ ६१ ॥

जले पतन्ति यास्तत्र शिलास्तास्त्वतिपुण्यदाः ।
स्थलस्था पिङ्‌गला ज्ञेयाश्चोपतापाय चैव हि ॥ ६२ ॥
जो शिलाएँ जलमें पड़ी रहती हैं, वे अत्यन्त पुण्यदायक होती हैं एवं जो स्थलमें रहती हैं, उन्हें पिंगला नामवाली जानना चाहिये, वे मनुष्योंको सन्ताप ही प्रदान करती हैं । ६२ ॥

इत्येवं कथितं सर्वं तव प्रश्नानुसारतः ।
चरितं पुण्यदं शम्भोः सर्वकामप्रदं नृणाम् ॥ ६३ ॥
आख्यानमिदमाख्यातं विष्णुमाहात्म्यमिश्रितम् ।
भुक्तिमुक्तिप्रदं पुण्यं किं भूयः श्रोतुमिच्छसि ॥ ६४ ॥
[हे मुने !] मैंने आपके प्रश्नोंके अनुसार मनुष्योंकी सभी कामनाओंको पूर्ण करनेवाले तथा पुण्य प्रदान करनेवाले सम्पूर्ण शिवचरित्रको कह दिया । विष्णुके माहात्म्यसे मिश्रित आख्यान, जिसे मैंने कहा है, वह भुक्ति मुक्ति तथा पुण्य देनेवाला है, आगे [हे व्यास !] अब आप और क्या सुनना चाहते हैं । ६३-६४ ॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
शङ्‌खचूडवधोपाख्याने तुलसीशापवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके पंचम युद्धखण्डमें शंखघडवोपाख्यानके अन्तर्गत तुलसीशापवर्णन नामक इकतालीसवाँ अध्याय पूर्ण हुआ ॥ ४१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP