![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
चतुःपञ्चाशत्तमोऽध्यायः बाणाऽसुररुद्रकृष्णादियुद्धवर्णनम् -
नारदजीद्वारा अनिरुद्धके बन्धनका समाचार पाकर श्रीकृष्णकी शोणितपुरपर चढ़ाई, शिवके साथ उनका घोर युद्ध, शिवकी आज्ञासे श्रीकृष्णका उनें जृम्भणास्वसे मोहित करके बाणासुरकी सेनाका संहार करना - व्यास उवाच अनिरुद्धे हृतै पौत्रे कृष्णस्य मुनिसत्तम । कुम्भाण्डसुतया कृष्णः किमकार्षीद्धि तद्वद ॥ १ ॥ व्यासजी बोले-हे मुनिश्रेष्ठ ! कुम्भाण्डकी पुत्री चित्रलेखाद्वारा अपने पौत्र अनिरुद्धका हरण कर लिये जानेपर श्रीकृष्णने क्या किया, उसे कहिये ॥ १ ॥ सनत्कुमार उवाच ततो गतेऽनिरुद्धे तु तत्स्त्रीणां रोदनस्वनम् । श्रुत्वा च व्यथितः कृष्णो बभूव मुनिसत्तम ॥ २ ॥ सनत्कुमार बोले-हे मुनिसत्तम ! अनिरुद्धके चले जानेपर उन स्त्रियोंके रोनेके शब्दको सुनकर श्रीकृष्णको बहुत दुःख हुआ ॥ २ ॥ अपश्यतां चानिरुद्धं तद्बन्धूनां हरेस्तथा । चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ ३ ॥ अनिरुद्धको बिना देखे उनके बन्धुओं तथा श्रीकृष्णको शोक करते हुए वर्षाकालके चार मास बीत गये ॥ ३ ॥ नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च । आसन्सुव्यथिताःसर्वे वृष्णयः कृष्णदेवताः ॥ ४ ॥ कृष्णस्तद्वृत्तमखिलं श्रुत्वा युद्धाय चादरात् । जगाम शोणितपुरं तार्क्ष्यमाहूय तत्क्षणात् ॥ ५ ॥ प्रद्युम्नो युयुधानश्च गतःसाम्बोथ सारणः । नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥ ६ ॥ तब नारदजीसे उनकी वार्ता तथा उनके बंधनका समाचार सुनकर सब यादवगण तथा श्रीकृष्णजी अति दुखी हुए । उस सम्पूर्ण वृत्तान्तको सुनकर श्रीकृष्ण उसी समय आदर-पूर्वक गरुडको बुलाकर युद्धके लिये शोणितपुरको गये । उस समय प्रद्युम्न, युयुधान, साम्ब, सारण, नन्द, उपनन्द, भद्र, बलराम तथा कृष्णके अनुवर्ती सब लोग चले ॥ ४-६ ॥ अक्षौहिणीभिर्द्वादशभिःसमेता सर्वतो दिशम् । रुरुधुर्बाणनगरं समन्तात्सात्वतर्षभाः ॥ ७ ॥ बारह अक्षौहिणी सेनाके साथ श्रेष्ठ यादवोंने चारों ओरसे बाणासुरके नगरको घेर लिया ॥ ७ ॥ भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् । वीक्ष्यमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥ ८ ॥ नगर, उद्यान, प्राकार, अटारी, गोपुर आदिको विध्वस्त होता हुआ देखकर क्रोधसे व्याप्त वह बाणासुर भी उतनी ही सेनाके साथ निकल पड़ा ॥ ८ ॥ बाणार्थे भगवान् रुद्रः ससुतः प्रमथैर्वृतः । आरुह्य नन्दिवृषभं युद्धं कर्त्तुं समाययौ ॥ ९ ॥ आसीत्सुतुमुलं युद्धमद्भुतं लोमहर्षणम् । कृष्णादिकानां तैस्तत्र रुद्राद्यैर्बाणरक्षकैः ॥ १० ॥ कृष्णशंकरयोरासीत्प्रद्युम्नगुहयोरपि । कूष्माण्डकूपकर्णाभ्यां बलेन सह संयुगः ॥ ११ ॥ बाणासुरकी रक्षा करनेके लिये भगवान् सदाशिव नन्दी वृषभपर सवार होकर अपने पुत्र तथा प्रमथगणोंके साथ युद्ध करनेके लिये गये । वहाँ बाणासुरके रक्षक रुद्र आदिसे श्रीकृष्ण आदिका अद्भुत, रोमांचकारी तथा भयंकर युद्ध हुआ । कृष्णके साथ शिवजीका, प्रद्युम्नके साथ कार्तिकेयका एवं कूष्माण्ड और कूपकर्णके साथ बलरामका परस्पर द्वन्द्वयुद्ध होने लगा ॥ ९-११ ॥ साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः । नन्दिना गरुडस्यापि परेषां च परैरपि ॥ १२ ॥ साम्बका बाणासुरके पुत्रके साथ, सात्यकिका बाणासुरके साथ, गरुडका नन्दीके साथ और अन्य लोगोंका अन्य लोगोंके साथ युद्ध होने लगा ॥ १२ ॥ ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः । गन्धर्वाऽप्सरसो यानैर्विमानैर्द्रष्टुमागमन् ॥ १३ ॥ उस समय ब्रह्मा आदि देवता, मुनि, सिद्ध, चारण, गन्धर्व तथा अप्सराएँ अपने वाहनों तथा विमानोंसे युद्ध देखनेके लिये आये ॥ १३ ॥ प्रमथैर्विविधाकारै रेवत्यन्तैः सुदारुणम् । युद्धं बभूव विप्रेन्द्र तेषां च यदुवंशिनाम् ॥ १४ ॥ हे विप्रेन्द्र ! विविध आकारवाले रेवती आदि प्रमथोंके साथ उन यदुवंशियोंका बड़ा भयानक युद्ध हुआ ॥ १४ ॥ भ्रात्रा रामेण सहितः प्रद्युम्नेन च धीमता । कृष्णश्चकार समरमतुलं प्रमथैः सह ॥ १५ ॥ तत्राग्निनाऽभवद्युद्धं यमेन वरुणेन च । विमुखेन त्रिपादेन ज्वरेण च गुहेन च ॥ १६ ॥ प्रमथैर्विविधाकारैस्तेषामत्यन्तदारुणम् । युद्धं बभूव विकटं वृष्णीनां रोमहर्षणम् ॥ १७ ॥ भाई बलराम तथा बुद्धिमान् प्रद्युम्नके सहित श्रीकृष्णजीने प्रमथगणोंके साथ घोर भयानक युद्ध किया । वहाँ अग्नि, यम, वरुण आदि देवताओंके साथ विमुख, त्रिपाद, ज्वर और गुहका युद्ध हुआ । विविध आकारवाले प्रमथोंके साथ उन यादवोंका विकट, भयंकर तथा रोमहर्षण युद्ध होने लगा ॥ १५-१७ ॥ बिभीषिकाभिर्बह्वीभिः कोटरीभिः पदे पदे । निर्ल्लज्जाभिश्च नारीभिः प्रबलाभिरदूरतः ॥ १८ ॥ बहुत-सी विभीषिकाओंसे, कोटरियोंसे तथा निर्लज प्रबल स्त्रियोंसे पास-पाससे युद्ध होने लगा ॥ १८ ॥ शंकरानुचरान् शौरिर्भूतप्रमथगुह्यकान् । द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ १९ ॥ एवं प्रद्युम्नप्रमुखा वीरा युद्धमहोत्सवाः । चक्रुर्युद्धं महाघोरं शत्रुसैन्यं विनाशयन् ॥ २० ॥ विशीर्यमाणं स्वबलं दृष्ट्वा रुद्रोऽत्यमर्षणः । क्रोधं चकार सुमहन्ननाद च महोल्बणम् ॥ २१ ॥ तब श्रीकृष्णजीने शिवजीके भूत, प्रमथ तथा गुहाक आदि अनुचरोंको अपने शार्ङ्ग धनुषसे छोड़े हुए तीक्ष्ण अग्रभागवाले बाणोंसे पीड़ित किया । इस प्रकार युद्धके उत्साही प्रद्युम्न आदि वीर भी शत्रुकी सेनाका नाश करते हुए महाभयंकर युद्ध करने लगे । तब अपनी सेनाको नष्ट होते हुए देखकर शिवजीने उसे सहन न करते हुए महान् क्रोध किया और भयंकर गर्जन किया ॥ १९-२१ ॥ तच्छ्रुत्वा शंकरगणा विनेदुर्युयुधुश्च ते । मर्दयन्प्रतियोद्धारं वर्द्धिताः शम्भुतेजसा ॥ २२ ॥ पृथग्विधानि चायुक्तं शार्ङ्गास्त्राणि पिनाकिने । प्रत्यक्षैः शमयामास शूलपाणिरविस्मितः ॥ २३ ॥ ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् । आग्नेयस्य च पार्जन्यं नैजं नारायणस्य च ॥ २४ ॥ यह सुनकर शिवजीके गण गरजने लगे तथा शिवजीके तेजसे तेजस्वी हुए वे शत्रुयोद्धाओंको नष्ट करते हुए युद्ध करने लगे । श्रीकृष्णने शार्ङ्गधनुषपर नाना प्रकारके अस्त्रोंको रखकर शिवजीके ऊपर प्रहार किया, तब विस्मित न होते हुए महादेवजीने प्रत्यक्ष रूपसे अस्त्रोंको शान्त कर दिया । शिवजीने ब्रह्मास्त्रको ब्रह्मास्त्रसे, वायव्यास्त्रको पर्वतास्वसे तथा नारायणके आग्नेय अस्वको अपने पर्जन्यास्त्रसे शान्त कर दिया ॥ २२-२४ ॥ कृष्णसैन्यं विदुद्राव प्रतिवीरेण निर्जितम् । न तस्थौ समरे व्यास पूर्णरुद्रसुतेजसा ॥ २५ ॥ विद्राविते स्वसैन्ये तु श्रीकृष्णश्च परन्तपः । स्वं ज्वरं शीतलाख्यं हि व्यसृजद् दारुणं मुने ॥ २६ ॥ प्रत्येक योद्धासे जीती हुई श्रीकृष्णजीकी सेना भागने लगी, हे व्यासजी ! वह सेना शिवके सम्पूर्ण तेजके कारण युद्ध में न रुक सकी । हे मुने ! अपनी सेनाके पलायन करनेपर परम तपस्वी श्रीकृष्णने वरुणदेवतासम्बन्धी अपने शीतल नामक ज्वरको छोड़ा ॥ २५-२६ ॥ विद्राविते कृष्णसैन्ये कृष्णस्य शीतलज्वरः । अभ्यपद्यत तं रुद्रं मुने दशदिशो दहन् ॥ २७ ॥ महेश्वरोऽथ तं दृष्ट्वायान्तं स्वं विसृजज्ज्वरम् । माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २८ ॥ वैष्णवोऽथ समाक्रदन्माहेश्वरबलार्दितः । अलब्ध्वाऽभयमन्यत्र तुष्टाव वृषभध्वजम् ॥ २९ ॥ हे मुने ! श्रीकृष्णकी सेनाके भाग जानेपर श्रीकृष्णका शीतलज्वर दसों दिशाओंको भस्म करता हुआ उन शिवजीके समीप गया । उसको आता हुआ देखकर महादेवने अपना ज्चर छोड़ा । उस समय शिवज्वर तथा विष्णुज्वर आपसमें युद्ध करने लगे । तब विष्णुका ज्चर शिवजीके ज्चरसे पीड़ित होकर क्रन्दन करने लगा और कहीं अपनी रक्षा न देखकर शिवजीकी स्तुति करने लगा ॥ २७-२९ ॥ अथ प्रसन्नो भगवान्विष्णुज्वरनुतो हरः । विष्णुशीतज्वरं प्राह शरणागतवत्सलः ॥ ३० ॥ तब विष्णुके ज्वरद्वारा वन्दित शरणागतवत्सल सदाशिवने प्रसन्न होकर विष्णुके शीतज्वरसे कहा- ॥ ३० ॥ महेश्वर उवाच शीतज्वर प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् । यो नौ स्मरति संवादं तस्य न स्याज्ज्वराद्भयम् ॥ ३१ ॥ महेश्वर बोले-हे शीतज्वर ! मैं तुमसे प्रसन्न हूँ, तुमको मेरे ज्वरसे भय नहीं होगा, जो कोई हम दोनोंके संवादका स्मरण करेगा, उसको चरसे भय नहीं होगा ॥ ३१ ॥ सनत्कुमार उवाच इत्युक्तो रुद्रमानम्य गतो नारायणज्वरः । तं दृष्ट्वा चरितं कृष्णो विसिस्माय भयान्वितः ॥ ३२ ॥ स्कन्द प्रद्युम्नबाणौघैरर्द्यमानोऽथ कोपितः । जघान शक्त्या प्रद्युम्नं दैत्यसङ्घात्यमर्षणः ॥ ३३ ॥ स्कन्दप्राप्तिहतस्तत्र प्रद्युम्नः प्रबलोऽपि हि । असृग्विमुञ्चन्गात्रेभ्यो बलेनापाक्रमद्रणात् ॥ ३४ ॥ कुम्भाण्डकूपकर्णाभ्यां नानास्त्रैश्च समाहतः । दुद्राव बलभद्रोपि न तस्थेपि रणे बली ॥ ३५ ॥ सनत्कुमार बोले-इस प्रकार कहे जानेपर वह वैष्णवज्वर शिवजीको नमस्कार करके चला गया । उस चरित्रको देखकर श्रीकृष्ण भयभीत तथा विस्मित हो गये । प्रद्युम्नके बाणसमूहसे पीड़ित होकर कुपित हुए दैत्य संघाती स्कन्दने अपनी शक्तिसे प्रद्युम्नको आहत कर दिया । तब स्वामी कार्तिकेयकी शक्तिसे आहत बलवान् प्रद्युम्न अपने शरीरसे रुधिर बहाते हुए संग्रामभूमिसे हट गये । कुम्भाण्ड और कूपकर्णके द्वारा अनेक अस्त्रोंसे आहत किये गये बली बलभद्र भी युद्धमें स्थिर न रह सके और भाग गये ॥ ३२-३५ ॥ कृत्वा सहस्रं कायानां पीत्वा तोयं महार्णवात् । गरुडो नाशयत्यर्थाऽऽवर्तैर्मेघार्णवाम्बुभिः ॥ ३६ ॥ अथ क्रुद्धो महेशस्य वाहनो वृषभो बली । वेगेन महतारं वै शृङ्गाभ्यां निजघान तम् ॥ ३७ ॥ शृङ्गघातविशीर्णाङ्गो गरुडोऽतीव विस्मितः । विदुद्राव रणात्तूर्णं विहाय च जनार्दनम् ॥ ३८ ॥ गरुड़ने हजारों रूप धारणकर महासागरसे जलका पानकर और मेघोंके समान जल छोड़कर बहुत-से लोगोंका नाश किया । तब शिवजीके वाहन बलवान् वृषभने कुपित होकर उन गरुडजीको बड़े वेगसे शीघ्रतापूर्वक सौगोंद्वारा विदीर्ण कर दिया । तब सौगोंके आघातसे विदीर्ण शरीरवाले गरुड़जी अत्यन्त विस्मित हो शीघ्र ही भगवान्को छोड़कर युद्धस्थलसे भाग गये ॥ ३६-३८ ॥ एवं जाते चरित्रं तु भगवान्देवकीसुतः । उवाच सारथिं शीघ्रं रुद्रतेजोतिविस्मितः ॥ ३९ ॥ ऐसा चरित्र होनेपर देवकीपुत्र भगवान् श्रीकृष्ण शिवजीके तेजसे विस्मित हो शीघ्र ही अपने सारथीसे कहने लगे- ॥ ३९ ॥ श्रीकृष्ण उवाच हे सूत शृणु मद्वाक्यं रथं मे वाहय द्रुतम् । महादेवसमीपस्थो यथा स्यां गदितुं वचः ॥ ४० ॥ श्रीकृष्ण बोले-हे सूत ! तुम मेरे वचनको सुनो, मेरे रथको शीघ्र ले चलो, जिससे मैं शिवके समीप स्थित होकर उनसे कुछ कह सकूँ ॥ ४० ॥ सनत्कुमार उवाच इत्युक्तो हरिणा सूतो दारुकःस्वगुणाग्रणीः । द्रुतं तं वाहयामास रथं रुद्रसमीपतः ॥ ४१ ॥ सनत्कुमार बोले-भगवानके इस प्रकार कहनेपर अपने गुणोंके कारण मुख्य दारुक नामक सारथि शीघ्र ही उस रथको शिवजीके समीप ले गया ॥ ४१ ॥ अथ विज्ञापयामास नतो भूत्वा कृताञ्जलिः । श्रीकृष्णः शंकरं भक्त्या प्रपन्नो भक्तवत्सलम् ॥ ४२ ॥ तब शरणागत हुए श्रीकृष्णने झुककर हाथ जोड़कर भक्तवत्सल शिवजीसे भक्तिपूर्वक प्रार्थना की ॥ ४२ ॥ श्रीकृष्ण उवाच देवदेव महादेव शरणागतवत्सल । नमामि त्वाऽनन्तशक्तिं सर्वात्मानं परेश्वरम् ॥ ४३ ॥ विश्वोत्पत्तिस्थाननाशहेतुं सज्ज्ञप्ति मात्रकम् । ब्रह्मलिङ्गं परं शान्तं केवलं परमेश्वरम् ॥ ४४ ॥ कालो दैवं कर्म जीवः स्वभावो द्रव्यमेव च । क्षेत्रं च प्राण आत्मा च विकारस्तत्समूहकः ॥ ४५ ॥ बीजरोहप्रवाहस्तु त्वन्मायैषा जगत्प्रभो । तन्निबन्धं प्रपद्येह त्वामहं परमेश्वरम् ॥ ४६ ॥ श्रीकृष्ण बोले-हे देवोंके देव ! हे महादेव ! हे शरणागतवत्सल ! आप अनन्त शक्तिवाले, सबके आत्मरूप परमेश्वरको मैं नमस्कार करता हूँ । आप संसारको उत्पत्तिस्थिति एवं नाशके कारण, सज्ज्ञप्तिमात्र, ब्रह्मलिंग, परमशान्त, केवल, परमेश्वर, काल, दैव, कर्म, जीव, स्वभाव, द्रव्य, क्षेत्र, प्राण, आत्मा, विकार तथा अनेक समुदायवाले हैं, हे संसारके स्वामिन् ! बीजरोह तथा प्रवाहरूपी यह आपकी माया है, इस कारण मैं आप बन्धनहीन परमेश्वरकी शरणमें आया हूँ ॥ ४३-४६ ॥ नाना भावैर्लीलयैव स्वीकृतैर्निर्जरादिकान् । नूनं बिभर्षि लोकेशो हंस्युन्मार्गान्स्वभावतः ॥ ४७ ॥ आप लोकेश्वर अपने द्वारा किये गये विविध भावोंसे लीलापूर्वक देवता आदिका पोषण करते हैं तथा बुरे मागमें जानेवालोंको स्वभावसे विनष्ट करते हैं । ४७ ॥ त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये । यं पश्यन्त्यमलात्मानमाकाशमिव केवलम् ॥ ४८ ॥ त्वमेव चाद्यः पुरुषोऽद्वितीयस्तुर्य आत्मदृक् । ईशो हेतुरहेतुश्च सविकारः प्रतीयसे ॥ ४९ ॥ स्वमायया सर्वगुणप्रसिद्ध्यै भगवन्प्रभो । सर्वान्वितः प्रभिन्नश्च सर्वतस्त्वं महेश्वर ॥ ५० ॥ आप ही ब्रह्म, परम ज्योतिःस्वरूप तथा शब्दब्रह्मरूप हैं, आप निर्मल आत्माको योगी केवल आकाशके समान देखते हैं । आप ही आदिपुरुष, अद्वितीय, तुर्य, आत्मद्रष्टा, ईश, हेतु, अहेतु तथा विकारी प्रतीयमान होते हैं । हे प्रभो । हे भगवन् ! हे महेश्वर ! आप अपनी मायासे सम्पूर्ण गुणोंकी प्रसिद्धिके निमित्त सभीसे युक्त तथा सभीसे भिन्न भी हैं । ४८-५० ॥ यथैव सूर्योऽपिहितश्छायारूपाणि च प्रभो । स्वच्छायया सञ्चकास्ति ह्ययं परमदृग्भवान् ॥ ५१ ॥ हे प्रभो ! जिस प्रकार सूर्य छायारूपोंका तिरस्कार करके अपनी कान्तिसे प्रकाश करता है, उसी प्रकार दिव्य नेत्रवाले आप सर्वत्र प्रकाश कर रहे हैं ॥ ५१ ॥ गुणेनापिहितोऽपि त्वं गुणे नैव गुणान् विभो । स्वप्रदीपश्चकासि त्वं भूमन् गिरिश शंकर ॥ ५२ ॥ त्वन्मायामोहितधियः पुत्रदारगृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ५३ ॥ हे विभो ! हे भूमन् ! हे गिरिश ! आप गुणोंसे बिना ढके हुए भी अपने गुणोंसे समस्त गुणोंको दीपकके समान प्रकाशित करते हैं । हे शंकर ! आपकी मायासे मोहित बुद्धिवाले पुत्र, स्त्री, गृह आदिमें आसक्त होकर पापसमुद्रमें डूबते-उतराते रहते हैं । ५२-५३ ॥ दैवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः । यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ५४ ॥ जो अजितेन्द्रिय पुरुष प्रारब्धवश इस मनुष्य जन्मको प्राप्तकर आपके चरणोंमें प्रेम नहीं करता, वह शोक करनेयोग्य तथा आत्मवंचक है ॥ ५४ ॥ त्वदाज्ञयाहं भगवान्बाणदोश्छेत्तुमागतः । त्वयैव शप्तो बाणोऽयं गर्वितो गर्वहारिणा । ५५ ॥ हे भगवन् ! मैं आपकी आज्ञासे बाणासुरको भुजाओंको काटनेके लिये आया हूँ, अभिमानके नाश करनेवाले आपने ही इस गर्वित बाणासुरको शाप दिया है ॥ ५५ ॥ निवर्त्तस्व रणा द्देव त्वच्छापो न वृथा भवेत् । आज्ञां देहि प्रभो मे त्वं बाणस्य भुजकृन्तने ॥ ५६ ॥ हे देव ! आप संग्रामभूमिसे लौट जाइये, जिससे आपका शाप व्यर्थ न हो । हे प्रभो ! आप मुझे बाणासुरके हाथ काटनेकी आज्ञा दीजिये ॥ ५६ ॥ सनत्कुमार उवाच इत्याकर्ण्य वचः शम्भुः श्रीकृष्णस्य मुनीश्वर । प्रत्युवाच प्रसन्नात्मा कृष्णस्तुत्या महेश्वरः ॥ ५७ ॥ सनत्कुमार बोले-हे मुनीश्वर ! श्रीकृष्णके इस वचनको सुनकर महेश्वर शिवजीने श्रीकृष्णकी स्तुतिसे प्रसन्नचित्त होकर कहा- ॥ ५७ ॥ महेश्वर उवाच सत्यमुक्तं त्वया तात मया शप्तो हि दैत्यराट् । मदाज्ञया भवान्प्राप्तो बाणदोदण्डकृन्तने ॥ ५८ ॥ किं करोमि रमानाथ भक्ताधीनः सदा हरे । पश्यतो मे कथं वीर स्याद् बाणभुजकृन्तनम् ॥ ५९ ॥ अतस्त्वं जृम्भणास्त्रेण मां जृम्भय मदाज्ञया । ततस्त्वं कुरु कार्यं स्वं यथेष्टं च सुखी भव ॥ ६० ॥ महेश्वर बोले-हे तात ! आपने सत्य कहा, मैंने दैत्यराजको शाप दिया है । आप मेरी आज्ञासे वाणासुरकी भुजाओंको काटनेके लिये आये हैं । हे रमानाथ ! हे हरे ! मैं क्या करूँ, मैं सदा भक्तोंके अधीन हूँ । हे वीर ! मेरे देखते हुए बाणासुरकी भुजाओंका छेदन किस प्रकार हो सकता है । अतः आप मेरी आज्ञासे जृम्भणास्त्रसे मेरा जम्भण (जम्भाई आना) कीजिये, इसके बाद अपना यथेष्ट कार्य कीजिये और सुखी हो जाइये ॥ ५८-६० ॥ सनत्कुमार उवाच इत्युक्तः शंकरेणाथ शार्ङ्गपाणिस्तु विस्मितः । स्वरणस्थानमागत्य मुमोद स मुनीश्वरः ॥ ६१ ॥ सनत्कुमार बोले-हे मुनीश्वर ! शिवजीके इस प्रकार कहनेपर वे श्रीकृष्णजी अति विस्मित हुए और अपने युद्धस्थलमें आकर प्रसन्न हुए ॥ ६१ ॥ जृम्भणास्त्रं मुमोचाथ सन्धाय धनुषि द्रुतम् । पिनाकपाणये व्यास नानास्त्रकुशलो हरिः ॥ ६२ ॥ हे व्यासजी ! इसके बाद अनेक अस्त्रॉक संचालनमें कुशल भगवान् श्रीकृष्णजीने शीघ्र ही जुम्भणास्त्रका धनुषपर सन्धानकर उसे शिवजीके ऊपर छोड़ा ॥ ६२ ॥ मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् । बाणस्य पृतनां शौरिर्जघानासिगदर्ष्टिभिः ॥ ६३ ॥ उस जृम्भणास्त्रसे जृम्भित हुए शिवको मोहित करके श्रीकृष्णने खड्ग, गदा तथा ऋष्टिसे वाणासुरकी सेनाओंको मार डाला ॥ ६३ ॥ इति शिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे बाणाऽसुररुद्रकृष्णादियुद्धवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके पंचम युद्धखण्डमें बाणासुररुद्रकृष्णादियुद्धवर्णन नामक चौवनयाँ अध्याय पूर्ण हुआ ॥ ५४ ॥ श्रीगौरीशंकरार्पणमस्तु |