![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ तृतीया शतरुद्रसंहितायां
चतुर्थोऽध्यायः ऋषभचरित्रवर्णनम् -
वाराहकल्पके प्रथमसे नवम द्वापरतक हुए व्यासों एवं शिवावतारोंका वर्णन - नन्दीश्वर उवाच - सनत्कुमार सर्वज्ञ चरितं शांकरं मुदा । रुद्रेण कथितं प्रीत्या ब्रह्मणे सुखदं सदा ॥ १ ॥ नन्दीश्वर बोले-हे सनत्कुमार ! हे सर्वज्ञ ! अब शंकरजीके जिस सुखदायक चरित्रको हर्षित होकर रुद्रने ब्रह्माजीसे प्रेमपूर्वक कहा था, [उस चरित्रको सुने] ॥ १ ॥ शिव उवाच - सप्तमे चैव वाराहे कल्पे मन्वन्तराभिधे । कल्पेश्वरोऽथ भगवान्सर्वं लोकप्रकाशनः ॥ २ ॥ मर्नोर्वैवस्वतस्यैव ते प्रपुत्रो भविष्यति । तदा चतुर्युगाश्चैव तस्मिन्मन्वन्तरे विधे ॥ ३ ॥ शिवजी बोले- [हे ब्रह्मन् !] वाराहकल्पके सातवे मन्वन्तरमें संपूर्ण लोकोंको प्रकाशित करनेवाले भगवान् कल्पेश्वर, जो तुम्हारे प्रपौत्र हैं, वैवस्वत मनुके पुत्र होगे ॥ २-३ ॥ अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च । उत्पश्यामि विधे ब्रह्मन्द्वापराख्ययुगान्तिके ॥ ४ ॥ हे विधे । हे ब्रह्मन् ! उस समय लोकोंके कल्याणके निमित्त तथा ब्राह्मणोंके हितके लिये मैं [प्रत्येक] द्वापर युगके अन्तमें अवतार ग्रहण करूँगा ॥ ४ ॥ युगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे । द्वापरे प्रथमे ब्रह्मन्यदा व्यासः स्वयंप्रभुः ॥ ५ ॥ तदाहं ब्राह्मणार्थाय कलौ तस्मिन्युगान्तिके । भविष्यामि शिवायुक्तः श्वेतो नाम महामुनिः ॥ ६ ॥ इस प्रकार क्रमशः युगोंके प्रवृत्त होनेपर प्रथम युगमे (चतुर्युगीके) प्रथम द्वापरयुगमें जब स्वयंप्रभु नामक व्यास होंगे, तब मैं ब्राह्मणोंके हितके लिये उस कलिके अन्तमें पार्वतीसहित श्वेत नामक महामुनिके रूपमें अवतार लूँगा ॥ ५-६ ॥ हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे । तदा शिष्याः शिखायुक्ता भविष्यन्ति विधे मम ॥ ७ ॥ श्वेतः श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः । चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम ॥ ८ ॥ हे विधे ! उस समय पर्वतोंमे श्रेष्ठ, रमणीय हिमालयके छागल नामक शिखरपर शिखासे युक्त श्वेत, श्वेतशिख, श्वेताश्व और श्वेतलोहित नामक मेरे चार शिष्य होंगे । वे चारों ध्यानयोगके प्रभावसे मेरे लोकको जायेंगे ॥ ७-८ ॥ ततो भक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् । जन्ममृत्युजराहीनाः परब्रह्मसमाधयः ॥ ९ ॥ तब वहाँ मुझ अविनाशीको तत्त्वपूर्वक जानकर वे मेरे भक्त होंगे और जन्म-मृत्यु-जरासे रहित तथा परम ब्रह्ममें समाधि लगानेवाले होंगे ॥ ९ ॥ द्रष्टुं शक्यो नरैर्नाहमृते ध्यानात्पितामह । दानधर्मादिभिर्वत्स साधनैः कर्महेतुभिः ॥ १० ॥ हे पितामह ! हे वत्स ! ध्यानके बिना मनुष्य मुझे दान-धर्मादि कर्मके हेतुभूत साधनोंसे देखनेमें असमर्थ हैं ॥ १० ॥ द्वितीये द्वापरे व्यासः सत्यो नाम प्रजापतिः । यदा तदा भविष्यामि सुतारो नामतः कलौ ॥ ११ ॥ दूसरे द्वापरमे जब सत्य नामक प्रजापति व्यास होंगे, तब मैं कलियुगमे सुतार नामसे अवतार ग्रहण करूँगा ॥ ११ ॥ तत्रापि मे भविष्यन्ति शिष्या वेदविदो द्विजाः । दुन्दुभिः शतरूपश्च हृषीकः केतुमांस्तथा ॥ १२ ॥ उस युगमें भी दुन्दुभि, शतरूप, हृषीक तथा केतुमान् नामक वेदज्ञ ब्राह्मण मेरे शिष्य होंगे ॥ १२ ॥ चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम । ततो मुक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् ॥ १३ ॥ वे यागे ध्यानयोगके प्रभावसे मेरे लोकको प्राप्त करेंगे और मुझ अव्ययको यथार्थरूपसे जानकर मुक्त हो जायँगे ॥ १३ ॥ तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः । तदाप्यहं भविष्यामि दमनस्तु पुरान्तिके ॥ १४ ॥ तीसरे द्वापर युगके अन्तमें जब भार्गव [नामक] व्यास होंगे, तब मैं दमन नामसे अवतार ग्रहण करूँगा ॥ १४ । तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः । विशोकश्च विशेषश्च विपापः पापनाशनः ॥ १५ ॥ उस समय भी विशोक, विशेष, विपाप पापनाशन नामक मेरे चार पुत्र शिष्य होंगे ॥ १५ ॥ शिष्यैः साहाय्यं व्यासस्य करिष्ये चतुरानन । निवृत्तिमार्गं सुदृढं वर्त्तयिष्ये कलाविह ॥ १६ ॥ हे चतुरानन ! उस कलियुगमें मैं अपने शिष्योंके द्वारा व्यासकी सहायता करूँगा तथा निवृत्तिमार्गको दृढ करूँगा ॥ १६ ॥ चतुर्थे द्वापरे चैव यदा व्यासोऽङ्गिराः स्मृतः । तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः ॥ १७ ॥ तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः । भविष्यन्ति महात्मानस्तन्नामानि ब्रुवे विधे ॥ १८ ॥ सुमुखो दुर्मुखश्चैव दुदर्भो दुरतिक्रमः । शिष्यैः साहाय्यं व्यासस्य करिष्येऽहं तदा विधे ॥ १९ ॥ चौथे द्वापरमें जब अंगिरा व्यासरूपमें प्रसिद्ध होंगे, तब मैं सुहोत्र नामसे अवतार ग्रहण करूँगा । उस समय भी महात्मा योगसाधक मेरे चार पुत्र (शिष्य) होंगे । ब्रह्मन् ! मैं उनके नाम बता रहा हूँ । सुमुख, दुर्मुख, दुर्दम और दुरतिक्रम । हे विधे ! उस समय मैं अपने शिष्योंके द्वारा व्यासकी सहायता करूँगा ॥ १७-१९ ॥ पञ्चमे द्वापरे चैव व्यासस्तु सविता स्मृतः । तदा योगी भविष्यामि कंको नाम महातपाः ॥ २० ॥ तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः । भविष्यन्ति महात्मानस्तन्नामानि शृणुष्व मे ॥ २१ ॥ सनकः सनातनश्चैव प्रभुर्यश्च सनन्दनः । विभुः सनत्कुमारश्च निर्मलो निरहंकृतिः ॥ २२ ॥ तत्रापि कंकनामाहं साहाय्यं सवितुर्विधे । व्यासस्य हि करिष्यामि निवृत्तिपथवर्द्धकः ॥ २३ ॥ पाँचवे द्वापरमें सविता नामक व्यास कहे गये हैं, उस समय मैं महातपस्वी कंक नामक योगीके रूपमें अवतार ग्रहण करूँगा । उस समय भी मेरे चार योगसाधक तथा महात्मा पुत्र (शिष्य) होंगे, उनके नाम मुझसे सुनिये - सनक, सनातन, प्रभु सनन्दन और सर्वव्यापी निर्मल अहंकाररहित सनत्कुमार । हे ब्रह्मन् ! उस समय भी कंक नामक मैं सविता व्यासकी सहायता करूँगा और निवृत्तिमार्गका संवर्धन करूँगा ॥ २०-२३ ॥ परिवर्ते पुनः षष्ठे द्वापरे लोककारकः । कर्ता वेदविभागस्य मृत्युर्व्यासो भविष्यति ॥ २४ ॥ तदाऽप्यहं भविष्यामि लोकाक्षिर्नाम नामतः । व्यासस्य सुसाहायार्थं निवृत्तिपथवर्द्धनः ॥ २५ ॥ तत्रापि शिष्याश्चत्वारो भविष्यन्ति दृढव्रताः । सुधामा विरजाश्चैव सञ्जयो विजयस्तथा ॥ २६ ॥ इसके बाद छठे द्वापरके आनेपर लोककी रचना करनेवाले तथा वेदोंका विभाग करनेवाले मृत्यु नामक व्यास होंगे । उस समय भी मैं लोकाक्षि नामसे अवतार ग्रहण करूँगा और व्यासकी सहायताके लिये निवृत्ति- मार्गका वर्धन करूँगा । उस समय भी सुधामा, विरजा, संजय एवं विजय नामक मेरे चार दृढव्रती शिष्य होंगे ॥ २४-२६ ॥ सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः । तदाप्यहं भविष्यामि जैगीषव्यो विभुर्विधे ॥ २७ ॥ योगं संद्रढयिष्यामि महायोगविचक्षणः । काश्यां गुहान्तरे संस्थो दिव्यदेशे कुशास्तरिः ॥ २८ ॥ साहाय्यं च करिष्यामि व्यासस्य हि शतक्रतोः । उद्धरिष्यामि भक्तांश्च संसारभयतो विधे ॥ २९ ॥ तत्रापि मम चत्वारो भविष्यन्ति सुता युगे । सारस्वतश्च योगीशो मेघवाहः सुवाहनः ॥ ३० ॥ हे विधे ! सातवे द्वापरके आनेपर जब शतक्रतु [नामक] व्यास होंगे, उस समय भी मैं विभु जैगीषव्य नामसे अवतरित होऊँगा और महायोगविचक्षण होकर काशीकी गुफामे दिव्य स्थानमे कुशाके आसनपर बैठकर योगमार्गको दृढ करूँगा तथा शतक्रतु व्यासकी सहायता करूँगा एवं हे विधे ! संसारके भयसे भक्तोंका उद्धार करूँगा । उस युगमे भी सारस्वतः योगीश, मेघवाह और सुवाहन नामक मेरे चार पुत्र (शिष्य) होंगे ॥ २७-३० ॥ अष्टमे परिवर्ते हि वसिष्ठो मुनिसत्तमः । कर्त्ता वेदविभागस्य वेदव्यासो भविष्यति ॥ ३१ ॥ तत्राप्यहं भविष्यामि नामतो दधिवाहनः । व्यासस्य हि करिष्यामि साहाय्यं योगवित्तम ॥ ३२ ॥ कपिलश्चासुरिः पञ्चशिखः शाल्वलपूर्वकः । चत्वारो योगिनः पुत्रा भविष्यन्ति समा मम ॥ ३३ ॥ आठवे द्वापरयुगके आनेपर वेदोंका विभाग करनेवाले मुनिश्रेष्ठ वसिष्ठ वेदव्यास होंगे । हे योग जाननेवालोंमें श्रेष्ठ ! उस समय मैं दधिवाहन नामसे अवतार ग्रहण करूँगा और व्यासकी सहायता करूँगा । उस समय कपिल, आसुरि पंचशिख और शाल्वल नामक मेरे चार पुत्र (शिष्य) होंगे, जो मेरे ही समान योगी होंगे ॥ ३१-३३ ॥ नवमे परिवर्ते तु तस्मिन्नेव युगे विधे । भविष्यति मुनिश्रेष्ठो व्यासः सारस्वताह्वयः ॥ ३४ ॥ व्यासस्य ध्यायतस्तस्य निवृत्तिपथवृद्धये । तदाप्यहं भविष्यामि ऋषभो नामतः स्मृतः ॥ ३५ ॥ पराशरश्च गर्गश्च भार्गवो गिरिशस्तथा । चत्वारस्तत्र शिष्या मे भविष्यन्ति सुयोगिनः ॥ ३६ ॥ तैः साकं द्रढयिष्यामि योगमार्गं प्रजापते । करिष्यामि साहाय्यं वै वेदव्यासस्य सन्मुने ॥ ३७ ॥ हे विधे ! नौवें द्वापरयुगके आनेपर उसमे सारस्वत नामक मुनिश्रेष्ठ व्यास होंगे । उस समय वे व्यासजी निवृत्तिमार्गको बढानेका विचार करेंगे, तब मैं ऋषभ नामसे विख्यात होकर अवतार लूँगा । उस समय पराशर, गर्ग, भार्गव एवं गिरिश नामक मेरे परम योगी शिष्य होंगे । हे प्रजापते ! मैं उनके साथ योगमार्गको दृढ करूँगा और हे सन्मुने ! मैं वेदव्यासकी सहायता करूँगा ॥ ३४-३७ ॥ तेन रूपेण भक्तानां बहूनां दुःखिनां विधे । उद्धारं भवतोऽहं वै करिष्यामि दयाकरः ॥ ३८ ॥ सोऽवतारो विधे मे हि ऋषभाख्यः सुयोगकृत् । सारस्वतव्यासमनः कर्त्ता नानोतिकारकः ॥ ३९ ॥ उस समय हे विधे ! दयालु मैं अपने उस रूपसे बहुत-से दुःखित भक्तोंका और स्वयं आपका भी उद्धार करूँगा । हे विधे ! मेरा वह ऋषभ नामक अवतार योगमार्गका प्रवर्तक, सारस्वत व्यासके मनको सन्तुष्ट करनेवाला तथा अनेक प्रकारकी लीला करनेवाला होगा ॥ ३८-३९ ॥ अवतारेण मे येन भद्रायुर्नृपबालकः । जीवितो हि मृतः क्ष्वेडदोषतो जनकोज्झितः ॥ ४० ॥ मेरे उस अवतारने भद्रायु नामक राजकुमारको, जो विषके दोषसे मर गया था एवं जिसके पिताने त्याग दिया था, पुनः जीवित कर दिया था ॥ ४० ॥ प्राप्तेऽथ षोडशे वर्षे तस्य राजशिशोः पुनः । ययौ तद्वेश्म सहसा ऋषभः स मदात्मकः ॥ ४१ ॥ उस राजकुमारके सोलह वर्षका होनेपर मेरे अंशसे उत्पन्न ऋषभ पुनः सहसा उसके घर गये ॥ ४१ ॥ पूजितस्तेन स मुनिः सद्रूपश्च कृपानिधिः । उपादिदेश तद्धर्मान् राज्ययोगान्प्रजापते ॥ ४२ ॥ ततः स कवचं दिव्यं शंखं खड्गं च भास्वरम् । ददौ तस्मै प्रसन्नात्मा सर्वशत्रुविनाशनम् ॥ ४३ ॥ हे प्रजापते ! उस राजकुमारने कृपानिधि तथा अति सुन्दर उन ऋषभजीका [आदरपूर्वक] पूजन किया और ऋषभजीने उसे उस समय राजयोगसे युक्त धर्मोपदेश दिया । तदनन्तर उन्होंने प्रसन्नचित्त होकर दिव्य कवच, शंख तथा प्रकाशमान खड्ग प्रदान किया, जो शत्रुओंके विनाशमें समर्थ था ॥ ४२-४३ ॥ तदङ्गभस्मनामृश्य कृपया दीनवत्सलः । स द्वादशसहस्रस्य गजानां च बलं ददौ ॥ ४४ ॥ तदनन्तर दीनवत्सल उन [महात्मा] ऋषभजीने उसके अंगोंमें भस्म लगाकर कृपापूर्वक बारह हजार हाथियोका बल भी उसे प्रदान किया ॥ ४४ ॥ इति भद्रायुषं सम्यगनुश्वास्य समातृकम् । ययौ स्वैरगतिस्ताभ्यां पूजितस्त्वृषभः प्रभुः ॥ ४५ ॥ इस प्रकार मातासहित भद्रायुको भलीभाँति आश्वस्त करके तथा उन दोनोंसे पूजित होकर स्वेच्छागामी प्रभु ऋषभ चले गये ॥ ४५ ॥ भद्रायुरपि राजर्षिर्जित्वा रिपुगणान्विधे । राज्यं चकार धर्मेण विवाह्य कीर्त्तिमालिनीम् ॥ ४६ ॥ हे विधे ! राजर्षि भद्रायु भी अपने शत्रुओको जीतकर कीर्तिमालिनीसे विवाहकर धर्मानुसार राज्य करने लगे ॥ ४६ ॥ इत्थं प्रभावं ऋषभोऽवतारः शङ्करस्य मे । सतां गतिर्दीनबन्धुर्नवमः कथितस्तव ॥ ४७ ॥ मैंने इस प्रकारके प्रभाववाले, सज्जनोंको गति प्रदान करनेवाले तथा दीन-दुःखियोंके बंधुरूप मुह्म शंकरके नौवें ऋषभ-अवतारका वर्णन आपसे किया ॥ ४७ ॥ ऋषभस्य चरित्रं हि परमं पावनं महत् । स्वर्ग्यं यशस्यमायुष्यं श्रोतव्यं च प्रयत्नतः ॥ ४८ ॥ ऋषभका चरित्र परम पवित्र, महान् स्वर्ग देनेवाला यश तथा कीर्ति देनेवाला और आयुको बढानेवाला है, इसे यत्नपूर्वक सुनना चाहिये ॥ ४८ ॥ इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां ऋषभचरित्रवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ ॥ इस प्रकार श्रीशिवमहायुराणके अन्तर्गत तृतीय शतरुद्रसहितामें ऋषभचरित्रवर्णन नामक चौथा अध्याय पूर्ण हुआ ॥ श्रीगौरीशंकरार्पणमस्तु |