![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ तृतीया शतरुद्रसंहितायां
पञ्चमोऽध्यायः शिवावतारोपाख्यान एकोनविंशतिशिवावतारवर्णनम् -
वाराहकल्पके दसवेंसे अठ्ठाईसवें द्वापरतक होनेवाले व्यासों एवं शिवावतारोंका वर्णन - शिव उवाच - दशमे द्वापरे व्यासस्त्रिधामा नामतो मुनिः । हिमवच्छिखरे रम्ये भृगुतुंगे नगोत्तमे ॥ १ ॥ तत्रापि मम पुत्राश्च भृग्वाद्याः श्रुतिसंमिताः । बलबन्धुर्नरामित्रः केतुशृंगस्तपोधनः ॥ २ ॥ शिवजी बोले- [हे ब्रह्मन् !] दसवे द्वापरयुगमे जब त्रिधामा नामक मुनि व्यास होंगे, उस समय मैं हिमालय पर्वतके मनोहर भृगुतुंग नामक ऊँचे शिखरपर अवतार ग्रहण करूँगा । उस समय भी मेरे श्रुतिसम्मित तथा तपस्वी भृगु, बलबन्धु नरामित्र तथा केतुशृंग नामक पुत्र होंगे ॥ १-२ ॥ एकादशे द्वापरे तु व्यासश्च त्रिवृतो यदा । गंगाद्वारे कलौ नाम्ना तपोऽहं भविता तदा ॥ ३ ॥ लम्बोदरश्च लम्बाक्षः केशलम्बः प्रलम्बकः । तत्रापि पुत्राश्चत्वारो भविष्यन्ति दृढव्रताः ॥ ४ ॥ ग्यारहवें द्वापरयुगमें जब त्रिवृत नामक व्यास होंगे, उस समय मैं कलियुगमे गंगाद्वारपर तप नामसे अवतरित होऊँगा । उस समय भी लम्बोदर, लम्बाक्ष, केशलम्ब एवं प्रलम्बक नामक चार दृढवती मेरे शिष्य होंगे ॥ ३-४ ॥ द्वादशे परिवर्त्ते तु शततेजाश्च वेदकृत् । तत्राप्यहं भविष्यामि द्वापरान्ते कलाविह ॥ ५ ॥ हेमकञ्चुकमासाद्य नाम्ना ह्यत्रिः परिप्लुतः । व्यासस्यैव साहायार्थं निवृत्तिपथरोषणः ॥ ६ ॥ बारहवें द्वापरयुगके आनेपर वेदोंके विभाग करनेवाले शततेजा नामक व्यास होंगे, तब मैं द्वापरके अन्त होनेपर कलियुगमे यहो पृथिवीपर अवतार ग्रहण करूँगा । उस समय हेमकंचुक नामक स्थानपर आविर्भूत हुआ । मैं अत्रिके नामसे प्रसिद्ध होकर व्यासजीके सहायतार्थ निवृत्तिमार्गको दृढ करूँगा ॥ ५-६ ॥ सर्वज्ञः समबुद्धिश्च साध्यः शर्वसुयोगिनः । तत्रेति पुत्राश्चत्वारो भविष्यन्ति महामुने ॥ ७ ॥ हे महामुने ! उस समय सर्वज्ञ, समबुद्धि, साध्य एवं शर्व नामक मेरे परम योगी चार पुत्र होंगे ॥ ७ ॥ त्रयोदशे युगे तस्मिन्धर्मो नारायणः सदा । व्यासस्तदाहं भविता बलिर्नाम महामुनिः ॥ ८ ॥ बालखिल्याश्रमे गंधमादने पर्वतोत्तमे । सुधामा काश्यपश्चैव वसिष्ठो विरजाः शुभाः ॥ ९ ॥ तेरहवें द्वापरयुगमें धर्मस्वरूप नारायण नामक व्यास होंगे, उस समय मैं वालखिल्यके आश्रममें उत्तम गन्धमादन पर्वतपर बलि नामक महामुनिके रूपमे अवतार ग्रहण करूँगा । वहाँपर सुधामा, काश्यप, वसिष्ठ और विरजा नामक मेरे चार श्रेष्ठ पुत्र होंगे ॥ ८-९ ॥ यदा व्यासस्तु रक्षाख्यः पर्याये तु चतुर्दशे । वंश आङ्गिरसे तत्र भविताहं च गौतमः ॥ १० ॥ तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा । अत्रिश्च वशदश्चैव श्रवणोथ श्रविष्कटः ॥ ११ ॥ चौदहवें द्वापरयुगके आनेपर जव रक्ष नामक व्यास होंगे, तब मैं आंगिरस वंशमें गौतम नामसे अवतार ग्रहण करूँगा । उस समय भी कलियुगमें अत्रि, वशद, श्रवण और श्रविष्कट नामक मेरे चार पुत्र होंगे ॥ १०-११ ॥ व्यासः पञ्चदशे त्रय्यारुणिर्वै द्वापरे यदा । तदाहं भविता वेदशिरा वेदशिरस्तथा ॥ १२ ॥ महावीर्यं तदस्त्रं च वेदशीर्षश्च पर्वतः । हिमवत्पृष्ठमासाद्य सरस्वत्यास्तथोत्तरे ॥ १३ ॥ तत्रापि मम चत्वारो भविष्यन्ति सुता दृढाः । कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ १४ ॥ पन्द्रहवें द्वापरयुगमें जब त्रय्यारुणि नामक व्यास होंगे, उस समय मैं वेदशिरा नामसे अवतरित होऊँगा । वेदशिरा नामक महावीर्यवान् मेरा अस्त्र होगा और सरस्वतीके उत्तर तथा हिमालयके पृष्ठभागमें मैं वेदशीर्ष पर्वतपर निवास करूँगा । उस समय भी कुणि, कुणिबाहु, कुशरीर और कुनेत्र नामक मेरे चार शक्तिशाली पुत्र होंगे ॥ १२-१४ ॥ व्यासो युगे षोडशे तु यदा देवो भविष्यति । तदा योगप्रदानाय गोकर्णो भविता ह्यहम् ॥ १५ ॥ तत्रैव च सुपुण्यं च गोकर्णं नाम तद्वनम् । तत्रापि योगिनः पुत्रा भविष्यन्त्यम्बुसंमिताः ॥ १६ ॥ सोलहवें द्वापरयुगमें जब देव नामक व्यास होंगे, उस समय मैं योगमार्गका उपदेश देनेके लिये गोकर्ण नामसे उत्पन्त होऊँगा । वहींपर परम पुण्यप्रद गोकर्ण नामक वन है । वहाँपर भी जलके समान निर्मल अन्तःकरणवाले काश्यप, उशना, च्यवन और बृहस्पति नामक मेरे चार योगपरायण पुत्र होंगे और वे पुत्र भी योगमार्गसे शिवपदको प्राप्त करेंगे ॥ १५-१६ ॥ काश्यपोऽप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः । तेपि तेनैव मार्गेण गमिष्यन्ति शिवालयम् ॥ १७ ॥ परिवर्त्ते सप्तदशे व्यासो देवकृतञ्जयः । गुहावासीति नाम्नाहं हिमवच्छिखरे शुभे ॥ १८ ॥ महालये महोत्तुंगे शिवक्षेत्रं हिमालयम् । उतथ्यो वामदेवश्च महायोगो महाबलः ॥ १९ ॥ सत्रहवें द्वापरयुगके आगमनपर देवकृतंजय नामक व्यास होंगे, उस समय मैं हिमालयके उत्तम तथा ऊँचे शिखरपर, हिमसे व्याप्त जो महालय नामका शिवक्षेत्र है, वहाँ गुहावासी नामसे अवतार धारण करूँगा और वहाँ भी उतथ्य, वामदेव, महायोग एवं महाबल नामक मेरे चार पुत्र होंगे ॥ १७-१९ ॥ परिवर्त्तेऽष्टादशे तु यदा व्यास ऋतञ्जयः । शिखाण्डीनामतोऽहं तद्धिमवच्छिखरे शुभे ॥ २० ॥ सिद्धक्षेत्रे महापुण्ये शिखण्डी नाम पर्वतः । शिखण्डिनो वनं वापि यत्र सिद्धनिषेवितम् ॥ २१ ॥ वाचःश्रवा रुचीकश्च स्यावास्यश्च यतीश्वरः । एते पुत्रा भविष्यन्ति तत्रापि च तपोधनाः ॥ २२ ॥ अठारहवें द्वापरयुगके आनेपर जब ऋतंजय नामक व्यास होंगे, तब मैं उस हिमालयके मनोहर शिखरपर शिखण्डी नामसे प्रकट होऊँगा । उस महापुण्यप्रद सिद्धक्षेत्रमें शिखण्डी नामक पर्वत है और उसी नामवाला वन भी है, जहाँ सिद्ध निवास करते हैं, वहाँ भी वाचःश्रवा, रुचीक, श्यावास्य एवं यतीश्वर-ये मेरे चार महातपस्वी पुत्र होंगे ॥ २०-२२ ॥ एकोनविंशे व्यासस्तु भरद्वाजो महामुनिः । तदाप्यहं भविष्यामि जटी माली च नामतः ॥ २३ ॥ हिमवच्छिखरे तत्र पुत्रा मेऽम्बुधिसंहिताः । हिरण्यनामा कौशल्यो लोकाक्षी प्रधिमिस्तथा ॥ २४ ॥ उन्नीसवें द्वापरयुगमें जब भरद्वाज मुनि व्यास होंगे, तब हिमालयके शिखरपर जटाएँ धारण किया हुआ मैं माली नामसे अवतार ग्रहण करूँगा । वहाँ समुद्रके समान गम्भीर हिरण्यनामा, कौशल्य, लोकाक्षी तथा प्रधिमि नामक मेरे चार पुत्र होंगे ॥ २३-२४ ॥ परिवर्त्ते विंशतिमे भविता व्यास गौतमः । तत्राट्टहासनामाहमट्टहासप्रिया नराः ॥ २५ ॥ तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः । देवमानुषयक्षेन्द्रसिद्धचारणसेवितः ॥ २६ ॥ तत्रापि मम ते पुत्रा भविष्यन्ति सुयोगिनः । सुमन्तुर्बबरिर्विद्वान् कबंधः कुशिकन्धरः ॥ २७ ॥ बीसवें द्वापरमें गौतम नामक व्यास होंगे, तब मैं हिमालयपर्वतपर अट्टहास नामसे अवतीर्ण होऊँगा । वहीं हिमालयके पृष्टभागपर अट्टहास नामक महापर्वत है, जहाँ अट्टहासप्रिय मनुष्य निवास करते हैं और जो देव, मनुष्य, यक्षराज, सिद्ध और चारणोसे सेवित है । वहाँ भी सुमन्तु विद्वान् बर्बरि, कबन्ध तथा कुशिकन्धर नामक मेरे चार महायोगी पुत्र होंगे ॥ २५-२७ ॥ एकविंशे युगे तस्मिन् व्यासो वाचःश्रवा यदा । तदाहं दारुको नाम तस्माद्दारुवनं शुभम् ॥ २८ ॥ तत्रापि मम ते पुत्रा भविष्यन्ति सुयोगिनः । प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ॥ २९ ॥ इक्कीसवें द्वापरमें जब वाचःश्रवा नामक व्यास होंगे, तब मैं दारुक नामसे अवतरित होऊँगा । इसलिये उस उत्तम वनका नाम भी दारुवन होगा । वहाँपर भी प्लक्ष, दार्भायणी, केतुमान् और गौतम नामक मेरे चार महायोगी पुत्र होंगे ॥ २८-२९ ॥ द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा । तदाप्यहं भविष्यामि वाराणस्यां महामुनिः ॥ ३० ॥ नाम्ना वै लांगली भीमो यत्र देवाः सवासवाः । द्रक्ष्यंति मां कलौ तस्मिन्भवं चैव हलायुधम् ॥ ३१ ॥ तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः । भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ ३२ ॥ बाईसवें द्वापरयुगके आनेपर जव शुष्मायण नामक व्यास होंगे, तत्र मैं लांगली भीम नामक महामुनिके रूपमें वाराणसीमें अवतरित होऊँगा, जहौ कलियुगमें इन्द्रसहित समस्त देवगण मुहझ हलायुध शिवका दर्शन करेंगे । वहाँ भो भल्लवी, मक्षु पिंग तथा श्वेतकेतु नामक मेरे परम धार्मिक पुत्र होंगे ॥ ३० ३२ ॥ परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः । श्वेतो नाम तदाहं वै गिरौ कालञ्जरे शुभे ॥ ३३ ॥ तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः । उशिको बृहदश्वश्च देवलः कविरेव च ॥ ३४ ॥ तेईसवें द्वापरयुगके आनेपर जब मुनि तृणबिन्दु व्यास होंगे, तब मैं उत्तम कालंजरपर्वतपर श्वेत नामसे अवतार लूँगा । उस समय उशिक, बृहदश्व, देवल एवं कवि नामक मेरे चार तपस्वी पुत्र होंगे ॥ ३३-३४ ॥ परिवर्ते चतुर्विंशे व्यासो यक्षो यदा विभुः । शूली नाम महायोगी तद्युगे नैमिषे तदा ॥ ३५ ॥ तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः । शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ॥ ३६ ॥ चौबीसवें द्वापरयुगके प्राप्त होनेपर जब यक्ष नामक व्यास होंगे, उस समय मैं नैमिषक्षेत्रमें शूली नामक महायोगीके रूपमें अवतार ग्रहण करूँगा । वहाँपर भी शालिहोत्र, अग्निवेश, युवनाश्व एवं शरद्वसु नामक मेरे चार तपस्वी शिष्य होंगे ॥ ३५-३६ ॥ पञ्चविंशे यदा व्यासः शक्तिर्नाम्ना भविष्यति । तदाप्यहं महायोगी दण्डी मुण्डीश्वरः प्रभुः ॥ ३७ ॥ तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः । छगलः कुण्डकर्णश्च कुम्भाण्डश्च प्रवाहकः ॥ ३८ ॥ पच्चीसवें द्वापरयुगमें जब शक्ति नामक व्यास होंगे, तब मैं दण्डधारी महायोगी मुण्डीश्वर प्रभुके रूपमें अवतार ग्रहण करूँगा । उस समय भी छगल, कुण्डकर्ण, कुम्भाण्ड एवं प्रवाहक नामक चार तपस्वी शिष्य होंगे ॥ ३७-३८ ॥ व्यासः पराशरो यर्हि षड्विंशे भविताप्यहम् । पुरं भद्रवटं प्राप्य सहिष्णुर्नाम नामतः ॥ ३९ ॥ तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः । उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः ॥ ४० ॥ छव्वीसवें द्वापरयुगमें जब पराशर नामक व्यास होंगे, उस समय मैं भद्रवटपुरमें आकर सहिष्णु नामसे अवतरित होऊँगा । वहाँपर भी उलूक विद्युत, शम्बूक और आश्वलायन नामवाले मेरे चार तपस्वी शिष्य होंगे ॥ ३९-४० ॥ सप्तविंशे यदा व्यासो जातूकर्ण्यो भविष्यति । प्रभासतीर्थमाश्रित्य सोमशर्मा तदाप्यहम् ॥ ४१ ॥ तत्रापि मम ते शिष्या भविष्यंति तपस्विनः । अक्षपादः कुमारश्चोलूको वत्सस्तथैव च ॥ ४२ ॥ सत्ताईसवें द्वापरयुगमें जब जातूकर्ण्य व्यास होंगे, उस समय मैं प्रभासतीर्थमें आकर सोमशर्मा नामसे प्रकट होऊँगा । वहाँपर भी अक्षपाद, कुमार, उलूक एवं वत्स नामक मेरे चार तपस्वी शिष्य होंगे ॥ ४१-४२ ॥ अष्टाविंशे द्रापरे तु पराशरसुतो हरिः । यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः ॥ ४३ ॥ तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः । वसुदेवसुतः श्रेष्ठो वासुदेवो भविष्यति ॥ ४४ ॥ तदाप्यहं भविष्यामि योगात्मा योगमायया । लोकविस्मापनार्थाय ब्रह्मचारिशरीरकः ॥ ४५ ॥ श्मशाने मृतमुत्सृज्य दृष्ट्वा कायमनामयम् । ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ॥ ४६ ॥ दिव्यां मेरुगुहां पुण्यां त्वया सार्द्धं च विष्णुना । भविष्यामि तदा ब्रह्म लंकुली नामनामतः ॥ ४७ ॥ कायावतार इत्येवं सिद्धक्षेत्रं परं तदा । भविष्यति सुविख्यातं यावद् भूमिर्धरिष्यति ॥ ४८ ॥ तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः । कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च ॥ ४९ ॥ योगिनो ब्राह्मणा वेदपारगा ऊर्ध्वरेतसः । प्राप्य माहेश्वरं योगं गमिष्यन्ति शिवं पुरम् ॥ ५० ॥ अठ्ठाईसवें द्वापरयुगमें जब महाविष्णु पराशरके पुत्ररूपमें जन्म कर द्वैपायन नामक व्यास होंगे, तत्र छठे अंशसे पुरुषोत्तम श्रीकृष्ण भी वासुदेवके नामसे प्रसिद्ध और वसुदेवके पुत्ररूपमें अवतरित होंगे । उस समय मैं भी योगमायासे संसारको विस्मित करनेके लिये योगात्मा नामक ब्रह्मचारीका रूप धारण करूँगा और शरीरको अनामय समझकर इसे मृतकी भाँति श्मशानमें छोडकर ब्राह्मणोंके हितके लिये योगमायासे आप ब्रह्मा एवं विष्णुके साथ दिव्य तथा पवित्र मेरुगुहामें प्रवेश करूँगा । हे ब्रह्मन् ! उस समय मैं लकुली नामसे अवतार ग्रहण करूँगा । मेरे उत्पन्न होनेसे यह कायावतार तीर्थ सिद्धक्षेत्रके नामसे उस समयतक विख्यात रहेगा, जबतक यह पृथ्वी रहेगी । उस समय भी कुशिक, गर्ग, मित्र एवं कौरुष्य नामक मेरे तपस्वी शिष्य होंगे । ये सभी योगी, ब्रह्यनिष्ठ, वेदके पारगामी विद्वान् तथा ऊर्ध्वरेता ब्रह्मचारी होकर माहेश्वर योगको प्राञ्जकर शिवलोकको जायँगे ॥ ४३-५० ॥ वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मना । योगेश्वरावताराश्च सर्वावर्तेषु सुव्रताः ॥ ५१ ॥ [सूतजी बोले-] हे उत्तम व्रतवाले मुनियो ! इस प्रकार परमात्मा शिवने वैवस्वत मन्वन्तरके प्रत्येक कलियुगमें होनेवाले अपने योगावतारोंका सम्यक् वर्णन किया ॥ ५१ ॥ व्यासाश्चैवाष्टविंशत्का द्वापरेद्वापरे विभो । योगेश्वरावतारश्च प्रारंभे च कलौ कलौ ॥ ५२ ॥ हे विभो ! इसी प्रकार प्रत्येक द्वापरयुगमें अठ्ठाईस व्यास तथा प्रत्येक कलियुगके प्रारम्भमें योगेश्वरके अवतार होते रहते हैं ॥ ५२ ॥ योगेश्वरावताराणां योगमार्गप्रवर्द्धकाः । महाशैवाश्च चत्वारः शिष्याः प्रत्येकमव्यया ॥ ५३ ॥ प्रत्येक महायोगेश्वरके अवतारोमें उनके चार महाशैव शिष्य भी होते रहते हैं, जो योगमार्गकी वृद्धि करनेवाले तथा अविनाशी होते हैं ॥ ५३ ॥ एते पाशुपताः शिष्या भस्मोद्धूलितविग्रहाः । रुद्राक्षमालाभरणास्त्रिपुण्ड्रांकितमस्तकाः ॥ ५४ ॥ शिष्या धर्मरताः सर्वे वेदवेदांगपारगाः । लिंगार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः ॥ ५५ ॥ भक्त्या मयि च योगेन ध्याननिष्ठा जितेन्द्रियाः । संख्यया द्वादशाधिक्य शतं च गणिता बुधैः ॥ ५६ ॥ ये सभी शिष्य पाशुपतव्रतका आचरण करनेवाले, शरीरमें भस्मलेपन करनेवाले, रुद्राक्षकी माला धारण करनेवाले तथा त्रिपुण्ड्रसे सुशोभित मस्तकवाले होते हैं । सभी शिष्य धर्मपरायण, वेद-वेदांगके ज्ञाता, लिंगार्चनमें सदा तत्पर, बाहर तथा भीतरसे मुझमें भक्ति रखनेवाले योगध्यानपरायण तथा जितेन्द्रिय होते हैं । विद्वानोंद्वारा इनकी संख्या एक सौ बारह कही गयी है ॥ ५४-५६ ॥ इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् । मन्वादिकृष्णपर्यन्तमष्टाविंशद्युगक्रमात् ॥ ५७ ॥ तत्र श्रुतिसमूहानां विधानं ब्रह्मलक्षणम् । भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा ॥ ५८ ॥ इस प्रकार मैने अठ्ठाईस युगोके क्रमसे मनुसे कर श्रीकृष्णावतारपर्यन्त [शिवजीके] अवतारोंका लक्षण कह दिया । इस कल्पमें जब कृष्णद्वैपायन व्यास होंगे, तब श्रुतिसमूहोंका ब्रह्मलक्षणसम्पन्न विधान अर्थात् वेदान्तके रूपमें प्रयोग होगा ॥ ५७-५८ ॥ इत्येवमुक्त्वा ब्रह्माणमनुगृह्य महेश्वरः । पुनः संप्रेक्ष्य देवेशस्तत्रैवान्तरधीयत ॥ ५९ ॥ [हे सनत्कुमार !] देवेश्वर शिव ब्रह्मासे इतना कहकर उनपर कृपा करके उनकी ओर पुनः देखकर वहींपर अन्तर्हित हो गये ॥ ५९ ॥ इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवावतारोपाख्यान एकोनविंशतिशिवावतारवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत तृतीय शतरुद्रसंहिताके शिवावतारोपाख्यानमें शिवके उन्नीस अवतारोंका वर्णन नामक पाँचवाँ अध्याय पूर्ण हुआ ॥ ५ ॥ श्रीगौरीशंकरार्पणमस्तु |