![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ तृतीया शतरुद्रसंहितायां
एकविंशोऽध्यायः महेशावतारवर्णनम् -
शिवजीके महेशावतार-वर्णनक्रममें अम्बिकाके शापसे भैरवका वेतालरूपमें पृथ्वीपर अवतरित होना - नन्दीश्वर उवाच - अथ प्रीत्या शृणु मुनेऽवतारं परमं प्रभोः । शंकरस्यात्मभूपुत्र शृण्वतां सर्वकामदम् ॥ १ ॥ नन्दीश्वर बोले-हे मुने ! हे ब्रह्मपुत्र ! अब शिवजीके एक और श्रेष्ठ अवतारको प्रीतिपूर्वक सुनिये, जो सुननेवालोंकी सभी कामनाओंको पूर्ण करनेवाला है ॥ १ ॥ एकदा मुनिशार्दूल गिरिजाशंकरावुभौ । विहर्तुकामौ सञ्जातौ स्वेच्छया परमेश्वरौ ॥ २ ॥ भैरवं द्वारपालं च कृत्वाभ्यन्तरमागतौ । नानासखिगणैः प्रीत्या सेवितौ नरशीलितौ ॥ ३ ॥ हे मुनिशार्दूल ! एक बार परमेश्वर शिव एवं गिरिजा अपनी इच्छासे विहार करनेके लिये तत्पर हुए । भैरवको द्वारपालके रूपमें स्थापितकर वे भीतर आ गये और अनेक सखियोंसे प्रेमपूर्वक सेवित हो मनुष्यके समान लीला करने लगे ॥ २-३ ॥ चिरं विहृत्य तत्र द्वौ स्वतन्त्रौ परमेश्वरौ । बभूवतुः प्रसन्नौ तौ नानालीलाकरौ मुने ॥ ४ ॥ हे मुने ! इस प्रकार वहाँ बहुत कालतक विहारकर अनेक प्रकारकी लीला करनेवाले तथा स्वतन्त्र वे दोनों ही परमेश्वर परम प्रसन्न हुए ॥ ४ ॥ अथोन्मत्ताकृतिर्देवी स्वतन्त्रा लीलया शिवा । आगता द्वारि तद्रूपा प्रभोराज्ञामवाप सा ॥ ५ ॥ तदनन्तर परम स्वतन्त्र वे शिवा लीलावशात् उन्मत्त वेषमें शिवजीकी आज्ञासे द्वारपर आयीं ॥ ५ ॥ तां देवीं भैरवः सोऽथ नारीदृष्ट्या विलोक्य च । निषिषेध बहिर्गन्तुं तद्रूपेण विमोहितः ॥ ६ ॥ तब उन देवीको [साधारण] नारीकी दृष्टिसे देखकर उनके [उस उन्मत्त] रूपसे भ्रमित हुए भैरवने उन्हें बाहर जानेसे रोका ॥ ६ ॥ नारीदृष्ट्या सुदृष्टा सा भैरवेण यदा मुने । कुद्धाऽभवच्छिवा देवी तं शशाप तदाऽम्बिका ॥ ७ ॥ हे मुने ! जब भैरवने [देवीको एक सामान्य] नारीकी दृष्टिसे देखा, तब वे देवी शिवा क्रोधित हो गयीं और उन अम्बिकाने उन्हें शाप दे दिया ॥ ७ ॥ शिवोवाच - नारीदृष्ट्या पश्यसि त्वं यतो मां पुरुषाधम । अतो भव धरायां हि मानुषस्त्वं च भैरव ॥ ८ ॥ शिवा बोलीं-हे पुरुषाधम ! हे भैरव ! तुम मुझे [सामान्य] स्त्रीको दृष्टिसे देख रहे हो, इसलिये तुम पृथ्वीपर मनुष्यरूप धारण करो ॥ ८ ॥ नन्दीश्वर उवाच - इत्थं यदाऽभवच्छप्तो भैरवः शिवया मुने । हाहाकारो महानासीद् दुःखमाप स लीलया ॥ ९ ॥ नन्दीश्वर बोले-हे मुने ! इस प्रकार जब पार्वतीने भैरवको शाप दे दिया, तब महान् हाहाकार मच गया । [पार्वतीकी इस] लीलासे भैरव अत्यन्त दुखी हुए ॥ ९ ॥ ततश्च शंकरः शीघ्रं तमागत्य मुनीश्वर । अश्वासयद्भैरवं हि नानाऽनुनयकोविदः ॥ १० ॥ तच्छापाद्भैरवः सोऽथ क्षिताववतरन्मुने । मनुष्ययोन्यां वैतालसञ्ज्ञकः शंकरेच्छया ॥ ११ ॥ हे मुनीश्वर ! इसके बाद अनेकविध अनुनयविनयमें प्रवीण श्रीशिवजीने शीघ्रतासे वहाँ आकर भैरवको आश्वस्त किया । हे मुने ! तब उस शापसे एवं शिवजीकी इच्छासे वे भैरव पृथ्वीपर मनुष्ययोनिमें वेताल नामसे उत्पन्न हुए ॥ १०-११ ॥ तत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः । शिवया सह सल्लीलो लौकिकीं गतिमाश्रितः ॥ १२ ॥ उनके स्नेहसे लौकिक गतिका आश्रय ग्रहणकर उत्तम लीलाओंवाले वे प्रभु शिवजी भी पार्वतीके साथ पृथ्वीपर अवतरित हुए ॥ १२ ॥ महेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने । सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ ॥ १३ ॥ हे मुने ! शिवजी महेश नामसे तथा पार्वतीजी शारदा नामसे प्रसिद्ध हुई और नाना प्रकारकी लीलाएँ करने में प्रवीण वे दोनों प्रेमपूर्वक उत्तम लीला करते रहे ॥ १३ ॥ इति ते कथितं तात महेशचरितं वरम् । धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ १४ ॥ य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः । स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात् ॥ १५ ॥ हे तात ! इस प्रकार मैंने शिवजीके उत्तम चरित्रका वर्णन आपसे किया, जो धन, यश, आयु तथा सभी कामनाओंका फल प्रदान करनेवाला है । जो मनुष्य सावधानचित होकर भक्तिपूर्वक इसे सुनता है अथवा सुनाता है, वह इस लोकमें सम्पूर्ण भोगोंको भोगकर अन्तमें मुक्तिको प्राप्त कर लेता है ॥ १४-१५ ॥ इति श्रीशिव महापुराणे तृतीयायां शतरुद्रसंहितायां महेशावतारवर्णनं नामैकविंशोध्यायः ॥ २१ ॥ ॥ इस प्रकार श्रीशिवमहापुराण के अन्तर्गत तृतीय शतरुद्रसंहितामें महेशावतारवर्णन नामक इक्कीसवाँ अध्याय पूर्ण हुआ ॥ २१ ॥ श्रीगौरीशंकरार्पणमस्तु |