Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

तृतीया शतरुद्रसंहितायां

एकविंशोऽध्यायः

महेशावतारवर्णनम् -
शिवजीके महेशावतार-वर्णनक्रममें अम्बिकाके शापसे भैरवका वेतालरूपमें पृथ्वीपर अवतरित होना -


नन्दीश्वर उवाच -
अथ प्रीत्या शृणु मुनेऽवतारं परमं प्रभोः ।
शंकरस्यात्मभूपुत्र शृण्वतां सर्वकामदम् ॥ १ ॥
नन्दीश्वर बोले-हे मुने ! हे ब्रह्मपुत्र ! अब शिवजीके एक और श्रेष्ठ अवतारको प्रीतिपूर्वक सुनिये, जो सुननेवालोंकी सभी कामनाओंको पूर्ण करनेवाला है ॥ १ ॥

एकदा मुनिशार्दूल गिरिजाशंकरावुभौ ।
विहर्तुकामौ सञ्जातौ स्वेच्छया परमेश्वरौ ॥ २ ॥
भैरवं द्वारपालं च कृत्वाभ्यन्तरमागतौ ।
नानासखिगणैः प्रीत्या सेवितौ नरशीलितौ ॥ ३ ॥
हे मुनिशार्दूल ! एक बार परमेश्वर शिव एवं गिरिजा अपनी इच्छासे विहार करनेके लिये तत्पर हुए । भैरवको द्वारपालके रूपमें स्थापितकर वे भीतर आ गये और अनेक सखियोंसे प्रेमपूर्वक सेवित हो मनुष्यके समान लीला करने लगे ॥ २-३ ॥

चिरं विहृत्य तत्र द्वौ स्वतन्त्रौ परमेश्वरौ ।
बभूवतुः प्रसन्नौ तौ नानालीलाकरौ मुने ॥ ४ ॥
हे मुने ! इस प्रकार वहाँ बहुत कालतक विहारकर अनेक प्रकारकी लीला करनेवाले तथा स्वतन्त्र वे दोनों ही परमेश्वर परम प्रसन्न हुए ॥ ४ ॥

अथोन्मत्ताकृतिर्देवी स्वतन्त्रा लीलया शिवा ।
आगता द्वारि तद्‌रूपा प्रभोराज्ञामवाप सा ॥ ५ ॥
तदनन्तर परम स्वतन्त्र वे शिवा लीलावशात् उन्मत्त वेषमें शिवजीकी आज्ञासे द्वारपर आयीं ॥ ५ ॥

तां देवीं भैरवः सोऽथ नारीदृष्ट्या विलोक्य च ।
निषिषेध बहिर्गन्तुं तद्‌रूपेण विमोहितः ॥ ६ ॥
तब उन देवीको [साधारण] नारीकी दृष्टिसे देखकर उनके [उस उन्मत्त] रूपसे भ्रमित हुए भैरवने उन्हें बाहर जानेसे रोका ॥ ६ ॥

नारीदृष्ट्या सुदृष्टा सा भैरवेण यदा मुने ।
कुद्धाऽभवच्छिवा देवी तं शशाप तदाऽम्बिका ॥ ७ ॥
हे मुने ! जब भैरवने [देवीको एक सामान्य] नारीकी दृष्टिसे देखा, तब वे देवी शिवा क्रोधित हो गयीं और उन अम्बिकाने उन्हें शाप दे दिया ॥ ७ ॥

शिवोवाच -
नारीदृष्ट्या पश्यसि त्वं यतो मां पुरुषाधम ।
अतो भव धरायां हि मानुषस्त्वं च भैरव ॥ ८ ॥
शिवा बोलीं-हे पुरुषाधम ! हे भैरव ! तुम मुझे [सामान्य] स्त्रीको दृष्टिसे देख रहे हो, इसलिये तुम पृथ्वीपर मनुष्यरूप धारण करो ॥ ८ ॥

नन्दीश्वर उवाच -
इत्थं यदाऽभवच्छप्तो भैरवः शिवया मुने ।
हाहाकारो महानासीद् दुःखमाप स लीलया ॥ ९ ॥
नन्दीश्वर बोले-हे मुने ! इस प्रकार जब पार्वतीने भैरवको शाप दे दिया, तब महान् हाहाकार मच गया । [पार्वतीकी इस] लीलासे भैरव अत्यन्त दुखी हुए ॥ ९ ॥

ततश्च शंकरः शीघ्रं तमागत्य मुनीश्वर ।
अश्वासयद्भैरवं हि नानाऽनुनयकोविदः ॥ १० ॥
तच्छापाद्भैरवः सोऽथ क्षिताववतरन्मुने ।
मनुष्ययोन्यां वैतालसञ्ज्ञकः शंकरेच्छया ॥ ११ ॥
हे मुनीश्वर ! इसके बाद अनेकविध अनुनयविनयमें प्रवीण श्रीशिवजीने शीघ्रतासे वहाँ आकर भैरवको आश्वस्त किया । हे मुने ! तब उस शापसे एवं शिवजीकी इच्छासे वे भैरव पृथ्वीपर मनुष्ययोनिमें वेताल नामसे उत्पन्न हुए ॥ १०-११ ॥

तत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः ।
शिवया सह सल्लीलो लौकिकीं गतिमाश्रितः ॥ १२ ॥
उनके स्नेहसे लौकिक गतिका आश्रय ग्रहणकर उत्तम लीलाओंवाले वे प्रभु शिवजी भी पार्वतीके साथ पृथ्वीपर अवतरित हुए ॥ १२ ॥

महेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ।
सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ ॥ १३ ॥
हे मुने ! शिवजी महेश नामसे तथा पार्वतीजी शारदा नामसे प्रसिद्ध हुई और नाना प्रकारकी लीलाएँ करने में प्रवीण वे दोनों प्रेमपूर्वक उत्तम लीला करते रहे ॥ १३ ॥

इति ते कथितं तात महेशचरितं वरम् ।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ १४ ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।
स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात् ॥ १५ ॥
हे तात ! इस प्रकार मैंने शिवजीके उत्तम चरित्रका वर्णन आपसे किया, जो धन, यश, आयु तथा सभी कामनाओंका फल प्रदान करनेवाला है । जो मनुष्य सावधानचित होकर भक्तिपूर्वक इसे सुनता है अथवा सुनाता है, वह इस लोकमें सम्पूर्ण भोगोंको भोगकर अन्तमें मुक्तिको प्राप्त कर लेता है ॥ १४-१५ ॥

इति श्रीशिव महापुराणे तृतीयायां शतरुद्रसंहितायां
महेशावतारवर्णनं नामैकविंशोध्यायः ॥ २१ ॥
॥ इस प्रकार श्रीशिवमहापुराण के अन्तर्गत तृतीय शतरुद्रसंहितामें महेशावतारवर्णन नामक इक्कीसवाँ अध्याय पूर्ण हुआ ॥ २१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP