Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

तृतीया शतरुद्रसंहितायां

द्वाविंशोऽध्यायः

विष्णूपद्रववृषावतारवर्णनम् -
शिवके वृषेश्वरावतार-वर्णनके प्रसंगमें समुद्रमन्थनकी कथा -


नन्दीश्वर उवाच -
शृणु ब्रह्मसुत प्राज्ञ वृषेशाख्यं मुनीश्वर ।
शिवावतारं सल्लीलं हरिगर्वहरं वरम् ॥ १ ॥
नन्दीश्वर बोले-हे ब्रह्मसुत ! हे प्राज्ञ ! हे मुनीश्वर ! अब आप भगवान् विष्णुके अहंकारको नष्ट करनेवाले तथा श्रेष्ठ लीलासे परिपूर्ण शिवजीके वृषेश्वर नामक उत्तम अवतारको सुनें ॥ १ ॥

पुरा देवासुराः सर्वे जरामृत्युभयार्दिताः ।
परस्परं च संधाय रत्नान्यादित्सवोऽभवन् ॥ २ ॥
पूर्व समयमें जरा एवं मृत्युसे भयभीत हुए देवताओं एवं असुरोंने आपसमें सन्धिकर समुद्रसे रल ग्रहण करनेका विचार किया ॥ २ ॥

ततः सुराऽसुराः सर्वे क्षीरोदं सागरोत्तमम् ।
उद्यता मथितुं तं च बभूवुर्मुनि नन्दन ॥ ३ ॥
हे मुनिनन्दन ! तदनन्तर सभी देवता और असुर समुद्रोंमें श्रेष्ठ क्षीरसागरको मथनेके लिये उद्यत हुए ॥ ३ ॥

आसञ्छुचिस्मिताः सर्वे केनेदं मन्थनं भवेत् ।
स्वकार्यसिद्धये तस्य ब्रह्मन्निति सुरासुराः ॥ ४ ॥
हे ब्रह्मन् ! मधुर मुसकानवाले सभी देवता तथा असुर अपनी कार्यसिद्धिके लिये विचार करने लगे कि किस उपायसे उस क्षीरसागरका मन्थन किया जाय ॥ ४ ॥

तदा नभोगता वाणी मेघगम्भीरनिःस्वना ।
उवाच देवान्दैत्यांश्च श्वासयन्तीश्वराज्ञया ॥ ५ ॥
तब मेषके समान गम्भीर ध्वनिसे युक्त आकाशवाणी शिवजीकी आज्ञासे देवताओं तथा असुरोंको आश्वस्त करती हुई कहने लगी- ॥ ५ ॥

नभोवाण्युवाच -
हे देवा असुराश्चैव मन्थध्वं क्षीरसागरम् ।
भवतां बलबुद्धिर्हि भविष्यति न संशयः ॥ ६ ॥
आकाशवाणी बोली-हे देवगणो ! हे असुरो ! आपलोग क्षीरसागरका मन्थन कौजिये, [इस कार्यक लिये] आपलोगोंको बल और बुद्धिकी प्राप्ति होगी, इसमें सन्देह नहीं है । ६ ॥

मन्दरं चैव मन्थानं रज्जुं कुरुत वासुकिम् ।
मिथः सर्वे मिलित्वा तु मंथनं कुरुतादरात् ॥ ७ ॥
आपलोग मन्दराचलपर्वतको मथानी एवं वासुकि नागको रस्सी बनाइये और सभी लोग आपसमें मिलकर आदरपूर्वक मन्थन कीजिये ॥ ७ ॥

नन्दीश्वर उवाच -
नभोगता तदा वाणीं निशम्याथ सुरासुराः ।
उद्योगं चक्रिरे सर्वे तत्कर्तुं मुनिसत्तम ॥ ८ ॥
नन्दीश्वर बोले-हे मुनिसत्तम ! तब [इस प्रकारकी] आकाशवाणी सुनकर सभी देवता तथा असुर ऐसा करनेके लिये प्रयत्न करने लगे । ८ ॥

सुसन्धायाखिलास्ते वै मन्दरं पर्वतोत्तमम् ।
कनकाभं च सरलं नानाशोभार्चितं ययुः ॥ ९ ॥
वे सब आपसमें मिलकर सोनेके समान कान्तिवाल, ऋजुकाय तथा नाना प्रकारकी शोभासे सम्पन्न पर्वतश्रेष्ठ मन्दराचलके समीप गये ॥ ९ ॥

सुप्रसाद्य गिरीशं तं तदाज्ञप्ताः सुरासुराः ।
बलादुत्पाटयामासुर्नेतुकामाः पयोऽर्णवम् ॥ १० ॥
उस गिरीश्वरको प्रसन्न करके तथा उसकी आज्ञा प्राप्तकर उसे क्षीरसागरमें ले जानेकी इच्छावाले देवताओं तथा असुरोंने बलपूर्वक उसे उखाड़ लिया ॥ १० ॥

भुजैरुत्पाट्य ते सर्वे जग्मुः क्षीरार्णवं मुने ।
अशक्ता अभवंस्तत्र तमानेतुं हतौजसः ॥ ११ ॥
हे मुने ! अपनी भुजाओंसे [मन्दराचलको] उखाड़कर वे सब क्षीरसागरके पास जाने लगे, किंतु क्षीण बलवाले वे उसे ले जाने में असमर्थ हो गये ॥ ११ ॥

तद्भुजैः स परिभ्रष्टः पतितो मंदरो गिरिः ।
सहसातिगुरुः सद्यो देवदैत्योपरि ध्रुवम् ॥ १२ ॥
अत्यन्त भारी वह मन्दराचल अकस्मात् उनकी भुजाओंसे छूटकर शीघ्र ही देवताओं और दैत्योंके ऊपर गिर पड़ा ॥ १२ ॥

एवम्भग्नोद्यमा भग्नाः सम्बभूवुः सुरासुराः ।
चेतनाः प्राप्य च ततस्तुष्टुवुर्जगदीश्वरम् ॥ १३ ॥
तब भग्न उद्यमवाले देवता तथा असुर आहत हो गये, फिर [कुछ समय बाद] चेतना प्राप्तकर जगदीश्वरको स्तुति करने लगे ॥ १३ ॥

तदिच्छयोद्यताः सर्वे पुनरुत्थाय तं गिरिम् ।
निचिक्षिपुर्जले नीत्वा क्षीरोदस्योत्तरे तटे ॥ १४ ॥
इसके बाद जगदीश्वरकी इच्छासे उद्यत हुए उन सबने उस पर्वतको पुनः उठाकर क्षीरसागरके उत्तरी तटपर ले जाकर जलमें डाल दिया ॥ १४ ॥

ततः सुरासुरगणा रज्जुं कृत्वा च वासुकिम् ।
रत्नान्यादातुकामास्ते ममंथुः क्षीरसागरम् ॥ १५ ॥
तदनन्तर रत्न प्राप्त करनेकी इच्छावाले देवता तथा असुर वासुकि नागकी रस्सी बनाकर क्षीरसागरका मन्थन करने लगे ॥ १५ ॥

क्षीरोदे मथ्यमाने तु श्रीः स्वर्लोकमहेश्वरी ।
समुद्भूता समुद्राच्च भृगुपुत्री हरिप्रिया ॥ १६ ॥
धन्वन्तरिः शशांकश्च पारिजातो महाद्रुमः ॥
उच्चैःश्रवाश्च तुरगो गज ऐरावतस्तथा ॥ १७ ॥
सुरा हरिधनुः शङ्खो गावः कामदुघास्ततः ॥
कौस्तुभाख्यो मणिश्चैव तथा पीयूषमेव च ॥ १८ ॥
पुनश्च मथ्यमाने तु कालकूटं महाविषम् ॥
युगान्तानलसंजातं सुरासुरभयावहम ॥ १९ ॥
क्षीरसागरका मन्थन किये जानेपर स्वर्गलोककी महेश्वरी भृगुपुत्री हरिप्रिया महालक्ष्मी समुद्रसे प्रकट हुई । उसके बाद धन्वन्तरि, चन्द्रमा, पारिजात कल्पवृक्ष, उच्चैःश्रवा घोड़ा, ऐरावत हाथी, सुरा, विष्णुका शाधिनुष, शंख, कामधेनु, गोवृन्द, कौस्तुभमणि तथा अमृत उत्पन्न हुए । पुनः मथे जानेपर प्रलयकालीन अग्निके समान कान्तिवाला और देवताओं तथा असुरोंको भय उत्पन्न करनेवाला कालकूट नामक महाविष उत्पन्न हुआ । १६-१९ ॥

पीयूषजन्मकाले तु बिन्दवो ये बहिर्गताः ॥
तेभ्यः कान्ता समुद्भूता बह्व्यो ह्यद्भुतदर्शनाः ॥ २० ॥
शरत्पूर्णेन्दुवदनास्तडित्सूर्यानलप्रभाः ।
हारकेयूरकटकैर्दिव्यरत्नैरलङ्कृताः ॥ २१ ॥
लावण्यामृततोयेन ताः सिञ्चन्त्यो दिशो दश ।
जगदुन्मादयन्त्येव भ्रूभङ्गायतवीक्षणाः ॥ २२ ॥
कोटिशस्ताः समुत्पन्नास्त्वमृतात्कामनिःसृताः ।
ततोऽमृतं समुत्पन्नं जरामृत्युनिवारणम् ॥ २३ ॥
अमृत उत्पन्न होनेके समय उसकी जो बूंदें बाहर छलक पड़ीं, उनसे अद्‌भुत दर्शनवाली बहुत-सी स्त्रियाँ प्रकट हुई । वे शरत्कालीन पूर्ण चन्द्रमाके समान मुखवाली, बिजली, सूर्य तथा अग्निके समान प्रभावाली और हार, बाजूबन्द, कटक तथा दिव्य रत्नोंसे अलंकृत थीं । वे अपने सौन्दर्यरूपी अमृतजलसे दसों दिशाओंको सींच रही थीं और अपने भूविलासके कारण विस्तीर्ण नेत्रोंवाली वे संसारको उन्मत्त कर रही थीं । इस प्रकार उन अमृतकी बूंदोंसे स्वेच्छया करोड़ों स्त्रियाँ निकलीं । तदनन्तर जरा और मृत्युको दूर करनेवाला अमृत उत्पन्न हुआ ॥ २०-२३ ॥

लक्ष्मीं शंखं कौस्तुभं च खड्गं जग्राह केशवः ।
जग्राहार्को हयं दिव्यमुच्चैःश्रवसमादरात् ॥ २४ ॥
पारिजातं तरुवरमैरावतमिभेश्वरम् ।
शचीपतिश्च जग्राह निर्जरेशो महादरात ॥ २५ ॥
लक्ष्मी, शंख, कौस्तुभमणि एवं खड्गको श्रीविष्णुने ग्रहण किया । सूर्यने बड़े आदरके साथ दिव्य उच्चैः श्रवा नामका घोड़ा ले लिया । देवताओंके स्वामी शचीपति इन्द्रने अत्यन्त आदरपूर्वक वृक्षोंमें श्रेष्ठ पारिजात एवं हाथियोंके राजा ऐरावतको ग्रहण किया ॥ २४-२५ ॥

कालकूटं शशांकं च देवत्राणाय शंकरः ।
स्वकण्ठे धृतवान् शम्भुः स्वेच्छया भक्तवत्सलः ॥ २६ ॥
भक्तवत्सल तथा कल्याणकारी शिवजीने देवताओंकी रक्षाके लिये कण्ठमें [महाभयंकर] कालकूट विषको तथा चन्द्रमाको [मस्तकपर] स्वेच्छासे धारण किया ॥ २६ ॥

दैत्याः सुराख्यां रमणीमीश्वराजविमोहिताः ।
जगृहुः सकला व्यास सर्वे धन्वन्तरिं जनाः ॥ २७ ॥
ईश्वरकी मायासे मोहित हुए दैत्योंने आनन्द प्रदान करनेवाली मदिरा ग्रहण की । फिर हे व्यास ! सभी मनुष्योंने धन्वन्तरि वैद्यको ग्रहण किया ॥ २७ ॥

जगृहुर्मुनयः सर्वे कामधेनुं मुनीश्वराः ।
सामान्यतस्त्रियस्ताश्च स्थिता आसन्विमोहितकाः ॥ २८ ॥
सभी मुनिगणोंने कामधेनुको ग्रहण किया और मोहित करनेवाली वे स्त्रियाँ सामान्य रूपसे स्थित रहीं ॥ २८ ॥

अमृतार्थं महायुद्धं संबभूव जयैषिणाम् ।
सुराणामसुराणां च मिथः संक्षुब्धचेतसाम् ॥ २९ ॥
विजयकी अभिलाषावाले तथा व्याकुल चित्तवाले देवताओं एवं राक्षसोंमें अमृतके लिये परस्पर महान् युद्ध हुआ ॥ २९ ॥

हृतं सोमं च दैतेयैर्बलाद्देवान्विजित्य च ।
बलिप्रभृतिभिर्व्यास युगान्ताग्न्यर्कसुप्रभैः ॥ ३० ॥
हे व्यास ! प्रलयकालीन अग्नि तथा सूर्यके समान महान् तेजस्वी बलि आदि दैत्योंने बलपूर्वक देवगणोंको जीतकर उनसे अमृत छीन लिया ॥ ३० ॥

देवाः शंकरमापन्ना विह्वलाः शिवमायया ।
सर्वे शक्रादयस्तात दैतेयैरर्दिता बलात् ॥ ३१ ॥
ततस्तदमृतं यत्नात्स्त्रीस्वरूपेण मायया ।
शिवाज्ञया रमेशेन दैत्येभ्यश्च हृतं मुने ॥ ३२ ॥
हे तात ! तदनन्तर शिवको मायासे दैत्योंके द्वारा बलपूर्वक पीड़ित किये गये इन्द्रादि सभी देवता व्याकुल होकर शिवजीकी शरणमें आये । हे मुने ! तब शिवजीकी आज्ञासे विष्णुने मायासे स्त्रीरूप धारणकर बड़े यत्नसे दैत्योंसे उस अमृतको छीन लिया ॥ ३१-३२ ॥

अपाययत्सुरांस्तांश्च मोहिनीस्त्रीस्वरूपधृक् ।
मोहयित्वा सुरान्सर्वान्हरिर्मायाविनां वरः ॥ ३३ ॥
तत्पश्चात् मायावियोंमें श्रेष्ठ मोहिनी स्त्रीरूपधारी विष्णुने समस्त दैत्योंको मोहितकर वह अमृत देवगणोंको पिला दिया ॥ ३३ ॥

गत्वा निकटमेतस्या ऊचिरे दैत्यपुंगवाः ।
पाययस्व सुधामेतां मा भूद्भेदोऽत्र पंक्तिषु ॥ ३४ ॥
तब उस [मोहिनी रूपवाली स्त्रीके पास जाकर उन श्रेष्ठ दैत्योंने कहा-इस सुधाको हम सभी दैत्योंको भी पिलाओ, जिससे किसी प्रकारका पंक्तिभेद न हो ॥ ३४ ॥

एतदुक्त्वा ददुस्तस्मै विष्णवे छलरूपिणे ।
ते दैत्या दानवाः सर्वे शिवमायाविमोहिताः ॥ ३५ ॥
ऐसा कहकर शिवमायासे मोहित हुए उन सभी दैत्यों एवं दानवोंने कपटरूपधारी उन विष्णुको वह अमृत दे दिया ॥ ३५ ॥

एतस्मिन्नन्तरे दृष्ट्‍वा स्त्रियो दानवपुंगवाः ।
अनयन्नमृतोद्भूता यथास्थानं यथासुखम् ॥ ३६ ॥
इसी बीच वे वरिष्ठ दैत्य अमृतसे उत्पन्न स्त्रियोंको देखकर उन्हें सुखपूर्वक यथास्थान ले गये ॥ ३६ ॥

तासां पुराणि दिव्यानि स्वर्गाच्छगुणान्यपि ।
घोरैर्यन्त्रैः सुगुप्तानि मयमायाकृतानि च ॥ ३७ ॥
सुरक्षितानि सर्वाणि कृत्वा युद्धाय निर्ययुः ।
अस्पृष्टवक्षसो दैत्याः कृत्वा समयमेव हि ॥ ३८ ॥
न स्पृशामः स्त्रियश्चेमा यदि देवैर्विनिर्जिताः ।
इत्युक्त्वा ते महावीरा दैत्याः सर्वे युयुत्सवः ॥ ३९ ॥
सिंहनादं ततश्चक्रुः शंखान्दध्मुः पृथक्पृथक् ।
पूरयन्त इवाकाशं तर्पयन्तो बलाहकान् ॥ ४० ॥
उन स्त्रियोंके नगर स्वर्गसे भी सौ गुने मनोहर, मयदानवकी मायासे विनिर्मित तथा सुदृढ़ यन्त्रोंसे सुरक्षित थे । उन सभीको सुरक्षित करके उनका आलिंगन किये बिना ही वे दैत्य प्रतिज्ञा करके युद्धहेतु निकल पड़े । यदि देवगण हमें जीत लेंगे तो हम इन स्त्रियोंका स्पर्श भी नहीं करेंगे-ऐसा कहकर युद्धकी इच्छावाले वे समस्त महावीर दैत्य आकाशको पूरित-सा करते हुए तथा मेघोंको तृप्त [-सा] करते हुए पृथक्-पृथक् सिंहनाद करने लगे और शंख बजाने लगे ॥ ३७-४० ॥

युद्धं बभूव देवानामसुरैः सह भीकरम् ।
देवासुराख्यमतुलं प्रसिद्धं भुवनत्रये ॥ ४१ ॥
जयं प्रापुः सुराः सर्वे विष्णुना परिरक्षिताः ।
दैत्याः पलायितास्तत्र हताः सामरविष्णुना ॥ ४२ ॥
देवगणोंका असुरोंके साथ तीनों लोकोंमें प्रसिद्ध देवासुर नामक भयानक संग्राम हुआ ॥ ४१ ॥

दैत्याः संमोहिता देवैर्विष्णुना च महात्मना ।
हतावशिष्टाः पातालं विविशुर्विवराणि च ॥ ४३ ॥
[उस संग्राममें] विष्णुके द्वारा सब प्रकारसे रक्षित सभी देवताओंकी विजय हुई । बहुत-से दैत्य देवताओं और विष्णुके द्वारा मार डाले गये और शेष दैत्य भाग गये । कुछ दैत्योंको देवताओं तथा महात्मा विष्णुने मोहित कर दिया । जो मरनेसे बचे, वे पाताल एवं [पृथ्वीके] विवरों में प्रवेश कर गये ॥ ४२-४३ ॥

अनुवव्राज तान्विष्णुश्चक्रपाणिर्महाबलः ।
पातालं परमं गत्वा संस्थितान्भीतभीतवत् ॥ ४४ ॥
महाबली विष्णुने हाथमें चक्र लेकर अत्युत्तम पातालमें जाकर भयभीत होकर स्थित हुए उन दैत्योंका पीछा किया ॥ ४४ ॥

एतस्मिन्नन्तरे विष्णु ददर्शामृतसम्भवाः ।
कान्ताः पूर्णेन्दुवदना दिव्यलावण्यगर्विताः ॥ ४५ ॥
संमोहितः कामबाणैर्लेभे तत्रैव निर्वृतिम् ।
ताभिश्च वरनारीभिः क्रीडमानो बभूव ह ॥ ४६ ॥
इसी बीच विष्णुने वहाँपर अमृतसे उत्पन्न हुई, पूर्णचन्द्रके समान मुखवाली तथा दिव्य सौन्दर्यसे गर्वित स्त्रियाँको देखा और वे मोहित होकर वहींपर उन श्रेष्ठ स्त्रियोंके साथ विहार करने लगे तथा उन्होंने वहाँ शान्ति प्राप्त की । ४५-४६ ॥

ताभ्य पुत्रानजनयद्विष्णुर्वरपराक्रमान् ।
महीं सर्वां कंपयतो नानायुद्धविशारदान् ॥ ४७ ॥
ततो वै हरिपुत्रास्ते महाबलपराक्रमाः ।
महोपद्रवमाचेरुः स्वर्गे भुवि च दुःखदम् ॥ ४८ ॥
विष्णुने उन स्त्रियोंसे श्रेष्ठ पराक्रमवाले तथा युद्ध करनेमें निपुण अनेक पुत्र उत्पन्न किये, जिनके बलसे सारी पृथ्वी काँप उठती थी । तत्पश्चात् महाबलवान् एवं पराक्रमी वे विष्णुपुत्र सम्पूर्ण पृथ्वीको कम्पित करते हुए स्वर्गलोक तथा भूलोकमें दुःखद महान् उपद्रव करने लगे । ४७-४८ ॥

लोकोपद्रवमालक्ष्य निर्जरा मुनयोऽथ वै ।
चक्रुर्निवेदनं तेषां ब्रह्मणे प्रणिपत्य च ॥ ४९ ॥
सारे संसारमें उनका [इस प्रकारका] उपद्रव देखकर मुनियों एवं देवताओंने ब्रह्माको प्रणामकर उनसे निवेदन किया ॥ ४९ ॥

तच्छ्रुत्वादाय तान्ब्रह्मा ययौ कैलासपर्वतम् ।
तत्र दृष्ट्‍वा शिवं देवं प्रणनाम पुनः पुनः ॥ ५० ॥
तुष्टाव विविधैस्तोत्रैर्नतस्कन्धः कृताञ्जलिः ।
जय देव महादेव सर्वस्वामिन्निति ब्रुवन् ॥ ५१ ॥
यह सुनकर ब्रह्माजी उन्हें साथ लेकर कैलास पर्वतपर गये । वहाँ प्रभु शिवजीको देखकर विनम्र भावसे अंजलि बाँधे हुए उन्होंने बारंबार प्रणाम किया तथा हे देव ! हे महादेव ! हे सर्वस्वामिन् ! आपकी जय होऐसा कहते हुए अनेक स्तुतियोंके द्वारा उनकी स्तुति की ॥ ५०-५१ ॥

ब्रह्मोवाच -
देवदेव महादेव लोकान् रक्षाखिलान्प्रभो ।
उपद्रुतान्विष्णुपुत्रैः पातालस्थैर्विकारिभिः ॥ ५२ ॥
ब्रह्मा बोले-हे देवदेव ! हे महादेव ! हे प्रभो ! पातालमें स्थित, विकारयुक्त तथा उपद्रवी विष्णुपुत्रोंसे [सन्त्रस्त] सम्पूर्ण लोकोंकी रक्षा कीजिये ॥ ५२ ॥

नारीष्वमृतभूतासु संसक्तात्मा हरिर्विभो ।
पाताले तिष्ठतीदानीं रमते हि विकारवान् ॥ ५३ ॥
हे विभो ! विकारसे ग्रस्त होकर विष्णुजी अमृतसे उत्पन्न स्त्रियोंमें आसक्तचित्त होकर इस समय पातालमें स्थित हैं और उनके साथ स्थित हैं । ५३ ॥

नन्दीश्वर उवाच -
इत्थं बहुस्तुतः शम्भुर्ब्रह्मणा सर्षिनिर्जरैः ।
लोकसंरक्षणार्थाय विष्णोरानयनाय च ॥ ५४ ॥
नन्दीश्वर बोले-इस प्रकार लोकसंरक्षणके लिये तथा पातालसे विष्णुको लानेके निमित्त ऋषियोंसहित देवताओं तथा ब्रह्माने शिवजीकी बहुत स्तुति की ॥ ५४ ॥

ततः स भगवान् शम्भुः कृपासिंधुर्महेश्वरः ।
तदुपद्रवमाज्ञाय वृषरूपो बभूव ह ॥ ५५ ॥
तदनन्तर कृपासिन्धु भगवान् महेश्वर शिवने उस उपद्रवका वृत्तान्त जानकर वृषभका रूप धारण कर लिया ॥ ५५ ॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां
विष्णूपद्रववृषावतारवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत तृतीय शतरुद्रसंहितामें विष्णूपनववृषावतारवर्णन नामक बाईसवाँ अध्याय पूर्ण हुआ ॥ २२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP