Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

तृतीया शतरुद्रसंहितायां

अष्टाविंशोऽध्यायः

यतिनाथब्रह्महंसाह्वयशिवावतारचरितवर्णनम् -
नल एवं दमयन्तीके पूर्वजन्मकी कथा तथा शिवावतार यतीश्वरका हंसरूप धारण करना -


नन्दीश्वर उवाच -
शृणु प्राज्ञ प्रवक्ष्यामि शिवस्य परमात्मनः ।
अवतारं पुरानन्दं यातिनाथाह्वयं मुने ॥ १ ॥
नन्दीश्वर बोले-हे प्राज्ञ ! हे मुने ! अब मैं परमात्मा शिवके परम आनन्दप्रद यतिनाथ नामक अवतारका वर्णन करूँगा, आप सुनें ॥ १ ॥

अर्बुदाचलसंज्ञे तु पर्वते भिल्लवंशजः ।
आहुकश्च तदभ्याशे वसतिस्म मुनीश्वर ॥ २ ॥
हे मुनीश्वर ! [पूर्वकालमें] अर्बुदाचल नामक पर्वतके समीप भिल्लवंशमें उत्पन्न आहुक नामक एक भील रहता था ॥ २ ॥

तत्पत्नी ह्याहुका नाम बभूव किल सुव्रता ।
उभावपि महाशैवावास्तान्तौ शिवपूजकौ ॥ ३ ॥
उसकी पत्नीका नाम आहुका था, जो अत्यन्त पतिव्रता थी । वे दोनों प्रतिदिन भक्तिपूर्वक शिवजीको पूजा करते थे । वे दोनों महाशिवभक्त थे ॥ ३ ॥

कस्मिंश्चित्समये भिल्लः शिवभक्तिरतः सदा ।
आहारार्थं स्वपत्न्याश्च सुदूरं स गतो मुने ॥ ४ ॥
हे मुने ! किसी समय सदा शिवभक्तिमें तत्पर रहनेवाला वह भील अपने तथा स्त्रीके लिये आहारकी व्यवस्थाहेतु बहुत दूर चला गया ॥ ४ ॥

एतस्मिन्नन्तरे तत्र गेहे भिल्लस्य शङ्करः ।
भूत्वा यतिवपुः सायं परीक्षार्थं समाययौ ॥ ५ ॥
इसी बीच शिवजी संन्यासीका रूप धारणकर उसकी परीक्षा लेनेके लिये सायंकाल उस भीलके घर आये ॥ ५ ॥

तस्मिन्नवसरे तत्राजगाम स गृहाधिपः ।
पूजनं च यतीशस्य चकार प्रेमतः सुधीः ॥ ६ ॥
उसी समय वह गृहपति [आहुक] भी वहाँ आ गया और उस महाबुद्धिमान् भीलने प्रेमपूर्वक उन यतीश्वरकी पूजा की ॥ ६ ॥

तद्भावस्य परीक्षार्थं यतिरूपः स शंकरः ।
महालीलातरः प्रीत्या भीतं प्रोवाच दीनगीः ॥ ७ ॥
उसके भावकी परीक्षा करनेके लिये महालीला करनेवाले संन्यासीरूपधारी उन शिवजीने डरते हुए प्रेमपूर्वक दीनवचन कहा- ॥ ७ ॥

यतिनाथ उवाच -
अद्य स्थलं निवासार्थं देहि मे प्रातरेव हि ।
यास्यामि सर्वथा भिल्ल स्वस्ति स्यात्तव सर्वदा ॥ ८ ॥
यतिनाथ बोले-हे भिल्ल ! तुम मुझे आज रहनेके लिये स्थान दो और प्रात:काल होते ही मैं सर्वथा चला जाऊँगा, तुम्हारा सर्वदा कल्याण हो ॥ ८ ॥

भिल्ल उवाच -
सत्यं प्रोक्तं त्वया स्वामिन् शृणु मद्वचनं च ते ।
अति स्वल्पं स्थलं मे हि स्यान्निवासः कथं तव ॥ ९ ॥
भिल्ल बोला-हे स्वामिन् ! आपने सत्य कहा, किंतु मेरी बात सुनिये, मेरा स्थान तो बहुत थोड़ा है, फिर । यहाँ आपका निवास किस प्रकार सम्भव है ? ॥ ९ ॥

नन्दीश्वर उवाच -
इत्युक्तः स यतिस्तेन गमनाय मतिं दधे ।
तावद्भिल्ल्या वचः प्रोक्तं स्वामिनं संविचार्य वै ॥ १० ॥
नन्दीश्वर बोले-हे सनत्कुमार ! उसके द्वारा इस प्रकार कहे जानेपर वह संन्यासी जानेका विचार करने लगा, तबतक भीलनीने विचारकर अपने स्वामीसे कहा- ॥ १० ॥

भिल्ल्युवाच -
स्वामिन्देहि यतेःस्थानं विमुखं कुरु मातिथिम् ।
गृहधर्मं विचार्य त्वमन्यथा धर्मसंक्षयः ॥ ११ ॥
भीलनी बोली-हे स्वामिन् ! गृहस्थधर्मका विचार करके आप संन्यासीको स्थान दे दीजिये, अतिथिको निराश मत कीजिये । अन्यथा आपके धर्मका क्षय होगा ॥ ११ ॥

स्थीयतां ते गृहाभ्यंतः सुखेन यतिना सह ।
अहं बहिः स्थितिं कुर्यामायुधानि बृहन्त्यपि ॥ १२ ॥
आप घरके भीतर संन्यासीके साथ निवास करें और मैं सभी बड़े अस्त्र-शस्त्रोंको बाहर रखकर वहीं रहूँगी ॥ १२ ॥

नन्दीश्वर उवाच -
तस्यास्तद्वचनं श्रुत्वा भिल्ल्या धर्मान्वितं शिवम् ।
स्वपत्न्या मनसा तेन भिल्लेन च विचारितम् ॥ १३ ॥
न्दीश्वर बोले-अपनी पत्नी उस भीलनीके धर्मयुक्त कल्याणकारी वचनको सुनकर वह भील अपने मनमें विचार करने लगा ॥ १३ ॥

स्त्रियं बहिश्च निष्कास्य कथं स्थेयं मया गृहे ।
यतेरन्यत्र गमनमधर्म्मकरमात्मनः ॥ १४ ॥
स्त्रीको घरके बाहर रखकर मेरा घरमें निवास करना उचित प्रतीत नहीं होता है, फिर इस यतिका दूसरी जगह गमन भी अपने अधर्मका कारण होगा ॥ १४ ॥

द्वयमप्युचितं नैव सर्वथा गृहमेधिनः ।
यद्भावि तद्भवेदेव मया स्थेयं गृहाद् बहिः ॥ १५ ॥
गृहस्थधर्मका आचरण करनेवालोंके लिये ये दोनों बातें सर्वथा उचित नहीं हैं । अतः जो होनहार है, वह हो, मैं घरके बाहर ही रहूँगा ॥ १५ ॥

इत्याग्रहन्तदा कृत्वा गृहान्तः स्थाय तौ मुदा ।
स्वायुधानि च संस्थाप्य भिल्लोऽतिष्ठद् गृहाद् बहिः ॥ १६ ॥
इस प्रकार आग्रहकर उन दोनोंको घरके भीतर रखकर अपने अस्त्रोंको लेकर वह भील प्रसन्नतासे घरसे बाहर स्थित हो गया ॥ १६ ॥

रात्रौ तं पशवः क्रूरा हिंसकाः समपीडयन् ।
तेनापि च यथाशक्ति कृतो यत्नो महांस्तदा ॥ १७ ॥
रात्रिमें उस भीलको क्रूर एवं हिंसक पशु सताने लगे, उसने भी अपनी रक्षाके लिये उस समय यथाशक्ति महान् प्रयत्न किया ॥ १७ ॥

एवं यत्नं प्रकुर्वाण स भिल्लो बलवानपि ।
प्रारब्धात्प्रेरितैर्हिंस्रैर्बलादासीच्च भक्षितः ॥ १८ ॥
इस प्रकार [अपनी शक्तिके अनुसार] यत्न करते रहनेपर भी प्रारब्धप्रेरित हिंसक पशुओंने बलपूर्वक उस बलवान् भीलको खा लिया ॥ १८ ॥

प्रातरुत्थाय स यतिर्दृष्ट्‍वा हिंस्रैश्च भक्षितम्॥
भिल्लं वनेचरं तं वै दुःखितोऽभूदतीव हि ॥ १९ ॥
प्रातःकाल उठकर संन्यासी हिंस्र जन्तुओंसे भक्षित उस बनेचर भीलको देखकर बड़ा दुखी हुआ ॥ १९ ॥

दुखितं तं यतिन्दृष्ट्‍वा भिल्ली सा दुःखितापि हि ।
धैर्यात्स्वदुःखं संहृत्य वचनं चेदमब्रवीत् ॥ २० ॥
संन्यासीको दुखी देखकर वह भीलनी भी बहुत दुःखित हुई, किंतु धैर्यसे अपने दुःखको दबाकर यह वचन कहने लगी- ॥ २० ॥

भिल्ल्युवाच -
किमर्थं क्रियते दुःखं भद्रं जातं यतेऽधुना ।
धन्योयं कृतकृत्यश्च यज्जातो मृत्युरीदृशः ॥ २१ ॥
भीलनी बोली-हे यते ! आप शोक क्यों कर रहे हैं ? इनका कल्याण हो गया, ये धन्य हो गये, कृतकृत्य हो गये । जो इस प्रकार इनकी मृत्यु हुई ॥ २१ ॥

अहं चैनं गमिष्यामि भस्म भूत्वानले यते ।
चितां कारय सुप्रीत्या स्त्रीणां धर्मः सनातनः ॥ २२ ॥
हे यते ! अब मैं भी इन्हींके साथ अग्निमें भस्म होकर सती हो जाऊँगी, आप प्रेमपूर्वक चिता तैयार कराइये; क्योंकि यही स्त्रियोंका सनातनधर्म है ॥ २२ ॥

इति तद्वचनं श्रुत्वा हितं मत्वा स्वयं यतिः ।
चितां व्यरचयत्सा हि प्रविवेश स्वधर्मतः ॥ २३ ॥
उसकी यह बात सुनकर और इसीमें उसका कल्याण समझकर उस संन्यासीने तत्क्षण ही चिता तैयार कर दी और वह अपने धर्मके अनुसार उसीमें प्रविष्ट होनेके लिये उद्यत हुई ॥ २३ ॥

एतस्मिन्नन्तरे साक्षात्पुरः प्रादुरभूच्छिवः ।
धन्ये धन्ये इति प्रीत्या प्रशंसस्तां हरोऽब्रवीत् ॥ २४ ॥
इसी अवसरपर साक्षात् शिवजी सामने प्रकट हो गये । धन्य हो, धन्य हो-इस प्रकारसे प्रेमपूर्वक प्रशंसा करते हुए शिवजी उस भीलनी से कहने लगे- ॥ २४ ॥

हर उवाच -
वरं ब्रूहि प्रसन्नोऽस्मि त्वदाचरणतोऽनघे ।
तवादेयं न वै किञ्चिद् वश्योऽहं ते विशेषतः ॥ २५ ॥
हर बोले-हे अनघे ! मैं तुम्हारे आचरणसे प्रसन्न हूँ, तुम वर माँगो, मुझे तुम्हारे लिये कुछ भी अदेय नहीं है । मैं इस समय विशेष रूपसे तुम्हारे वशमें हूँ ॥ २५ ॥

नन्दीश्वर उवाच -
तच्छ्रुत्वा शम्भुवचनं परमानन्ददायकम् ।
सुखं प्राप्तं विशेषेण न किञ्चित्स्मरणं ययौ ॥ २६ ॥
नन्दीश्वर बोले-शिवजीके उस परमानन्ददायक वचनको सुनकर वह विशेष रूपसे सुखी हुई और उसको कुछ भी स्मरण नहीं रहा ॥ २६ ॥

तस्यास्तद्‌गतिमालक्ष्य सुप्रसन्नो हरोऽभवत् ।
उवाच च पुनः शम्भुर्वरं ब्रूहीति तां प्रभुः ॥ २७ ॥
उसकी इस अवस्थाको देखकर शिवजी बहुत प्रसन्न हुए । प्रभु शिवने उससे पुनः कहा कि वर माँगो ॥ २७ ॥

शिव उवाच -
अयं यतिश्च मद्‌रूपो हंसरूपो भविष्यति ।
परजन्मनि वां प्रीत्या संयोग कारयिष्यति ॥ २८ ।
शिवजी बोले-यह मेरे रूपवाला यति अगले जन्ममें हंस होगा और तुम दोनोंका पुनः संयोग करायेगा ॥ २८ ॥

भिल्लश्च वीरसेनस्य नैषधे नगरे वरे ।
महान्पुत्रो नलो नाम भविष्यति न संशयः ॥ २९ ॥
त्वं सुता भीमराजस्य वैदर्भे नगरेऽनघे ।
दमयन्ती च विख्याता भविष्यसि गुणान्विता ॥ ३० ॥
यह भील निषधनगरके राजा वीरसेनका नल नामक महाप्रतापी पुत्र होगा, इसमें संशय नहीं है और हे अनघे ! तुम विदर्भनगरमें भीमराजकी कन्या होकर परम गुणवती दमयन्ती नामसे विख्यात होओगी ॥ २९-३० ॥

युवां चोभौ मिलित्वा च राजभोगं सुविस्तरम् ।
भुक्त्वा मुक्तिं च योगीन्द्रैर्लप्स्येथे दुर्लभां ध्रुवम् ॥ ३१ ॥
तुम दोनों ही बहुत कालपर्यन्त यथेष्ट राज्यसुखका भोग करके योगीश्वरोंके लिये दुर्लभ मुक्तिको निश्चित रूपसे प्राप्त करोगे ॥ ३१ ॥

नन्दीश्वर उवाच -
इत्युक्त्वा च स्वयं शम्भुर्लिङ‌्गरूपोऽभवत्तदा ।
तस्मान्न चलितो धर्मादचलेश इति स्मृतः ॥ ३२ ॥
नन्दीश्वर बोले-ऐसा कहकर शिवजी उसी समय लिंगरूपमें प्रकट हो गये । [उनके द्वारा परीक्षा करनेपर] भील धर्मसे विचलित नहीं हुआ, इसलिये वह लिंग अचलेश-इस नामसे प्रसिद्ध हुआ ॥ ३२ ॥

स भिल्ल आहुकश्चापि वीरसेनसुतोऽभवत् ।
नैषधे नगरे तात नलनामा महानृपः ॥ ३३ ॥
आहुका सा महाभिल्ली भीमस्य तनयाऽभवत् ।
वैदर्भे नगरे राज्ञो दमयन्तीति विश्रुता ॥ ३४ ॥
यतिनाथाह्वयः सोपि हंसरूपोऽभवच्छिवः ।
विवाहं कारयामास दमयन्त्या नलेन वै ॥ ३५ ॥
हे तात ! वह आहुक भील निषधनगरमें वीरसेनका पुत्र नल नामवाला महान् राजा हुआ । उसकी पत्नी आहुका भीलनी विदर्भनगरके राजा भीमसेनकी पुत्री दमयन्ती नामसे प्रसिद्ध हुई । वे शिवावतार यतीश्वर भी हंसरूपमें अवतरित हुए, जिन्होंने दमयन्तीका विवाह नलके साथ करवाया ॥ ३३-३५ ॥

पूर्वसत्काररूपेण महापुण्येन शंकरः ॥
हंसरूपं विधायैव ताभ्यां सुखमदात्प्रभुः ॥ ३६ ॥
पूर्व समयमें उनके द्वारा किये गये [अतिथिके] सत्काररूप महापुण्यके कारण प्रभु शिवजीने हंसरूप धारणकर [इस जीवनमें] दोनोंको महान् सुख प्रदान किया ॥ ३६ ॥

शिवो हंसावतारो हि नानावार्ताविचक्षणः ॥
दमयन्त्या नलस्यापि परमानन्ददायकः ॥ ३७ ॥
अनेक प्रकारका वार्तालाप करनेमें निपुण हंसावतार शिवजीने दमयन्ती तथा नलको महान् सुख प्रदान किया ॥ ३७ ॥

इदं चरितं परमं पवित्रं
    शिवावतारस्य पवित्रकीर्तेः ॥
यतीशसंज्ञस्य महाद्भुतं हि
    हंसाह्वयस्यापि विमुक्तिदं हि ॥ ३८ ॥
पवित्र कीर्तिवाले यतीश्वर नामक तथा हंस नामक शिवावतारका यह चरित्र अत्यन्त पवित्र, परम अद्‌भुत तथा निश्चय ही मुक्तिदायक है ॥ ३८ ॥

यतीशब्रह्महंसाख्यावतारचरितं शुभम् ॥
शृणुयाच्छ्रावयेद्यो हि स लभेत परां गतिम् ॥ ३९ ॥
इदमाख्यानमनघं सर्वकामफलप्रदम् ॥
स्वर्ग्यं यशस्यमायुष्यं भक्तिवर्धनमुत्तमम् ॥ ४० ॥
जो यतीश तथा ब्रह्महंस नामक अवतारके शुभ चरित्रको सुनता है अथवा सुनाता है, वह परम गति प्राप्त करता है । यह आख्यान निष्पाप, सभी कामनाओंको पूर्ण करनेवाला, स्वर्गकी प्राप्ति करानेवाला, यश तथा आयु प्रदान करनेवाला, भक्तिको बढ़ानेवाला एवं उत्तम है ॥ ३९-४० ॥

श्रुत्वैतच्चचरितं शम्भोर्यतिहंसस्वरूपयोः ॥
इह सर्वसुखम्भुक्त्वा सोऽन्ते शिवपुरं व्रजेत् ॥ ४१ ॥
यतीश्वर तथा हंसरूप शिवका यह चरित्र सुनकर मनुष्य इस लोकमें सभी सुखोंको भोगकर अन्तमें शिवलोकको प्राप्त करता है ॥ ४१ ॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां
यतिनाथब्रह्महंसाह्वयशिवावतारचरितवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥
॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत तृतीय शतरुद्रसहितामें यतिनाथब्राहसावयशिवावतारचरितवर्णन नामक अट्ठाईसवाँ अध्याय पूर्ण हुआ ॥ २८ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP