Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

तृतीया शतरुद्रसंहितायां

सप्तत्रिंशोऽध्यायः

किरातावतारवर्णनप्रसंगेऽर्जुनाय व्यासोपदेशवर्णनम् -
व्यासजीका पाण्डवोंको सान्त्वना देकर अर्जुनको इन्द्रकील पर्वतपर तपस्या करने भेजना -


नन्दीश्वर उवाच -
शृणु प्राज्ञ किराताख्यमवतारं पिनाकिनः ।
मूकं च हतवान्प्रीतो योऽर्जुनाय वरन्ददौ ॥ १ ॥
नन्दीश्वर बोले-हे प्राज्ञ ! अब आप शिवजीका किरातावतार सुनिये, [जिसमें] उन्होंने प्रसन्न होकर मूक दानवका वध किया एवं अर्जुनको वर प्रदान किया ॥ १ ॥

सुयोधनजितास्ते वै पाण्डवाः प्रवराश्च ते ।
द्रौपद्या च तया साध्व्या द्वैताख्यं वनमाययुः ॥ २ ॥
तत्रैव सूर्यदत्तां वै स्थालीं चाश्रित्य ते तदा ।
कालं च वाहयामासुः सुखेन किल पाण्डवाः ॥ ३ ॥
[द्यूतक्रीड़ामें] जब श्रेष्ठ पाण्डवोंको दुर्योधनने जीत लिया, तब वे परम पतिव्रता द्रौपदीको अपने साथ लेकर द्वैतवन चले गये । उस समय वे पाण्डव वहाँपर सूर्यके द्वारा दी गयी स्थाली (बटलोई)-का आश्रय लेकर सुखपूर्वक अपना समय बिताने लगे ॥ २-३ ॥

छलार्थं प्रेरितस्तेन दुर्वासा मुनिपु‍ङ्‌गवः ।
सुयोधनेन विप्रेन्द्र पाण्डवान्तिकमादरात् ॥ ४ ॥
हे विप्रेन्द्र ! तब दुर्योधनने महामुनि दुर्वासाको छल करनेके लिये आदरपूर्वक प्रेरित किया, तदनन्तर महामुनि दुर्वासा पाण्डवोंके निकट गये ॥ ४ ॥

छात्रैः स्वैर्वायुतैः सार्द्धं ययाचे तत्र तान्मुदा ।
भोज्यं चित्तेप्सितं वै स तेभ्यश्चैव समागतः ॥ ५ ॥
वहाँ जाकर अपने दस हजार शिष्योंके साथ दुर्वासाने मनोनुकूल भोजन उन पाण्डवोंसे प्रेमपूर्वक मांगा ॥ ५ ॥

स्वीकृत्य पाण्डवैस्तैस्तैः स्नानार्थं प्रेषितास्तदा ।
दुर्वासःप्रमुखाश्चैव मुनयश्च तपस्विनः ॥ ६ ॥
पाण्डवोंने उनकी बात स्वीकार कर ली और उस समय दुर्वासा आदि प्रमुख तपस्वी मुनियोंको स्नान करनेहेतु भेज दिया ॥ ६ ॥

अथ ते पाण्डवाः सर्वे अन्नाभावान्मुनीश्वर ।
दुःखिताश्च तदा प्राणांस्त्यक्तुं चित्ते समादधुः ॥ ७ ॥
द्रौपद्या च स्मृतः कृष्ण आगतस्तत्क्षणादपि ।
शाकं च भक्षयित्वा तु तेषां तृप्तिं समादधत् ॥ ८ ॥
हे मुनीश्वर ! उस समय अन्नके अभावसे दुखी होकर उन सभी पाण्डवोंने प्राण त्यागनेका मनमें निश्चय किया । तब द्रौपदीने शीघ्र ही श्रीकृष्णका स्मरण किया, वे उसी समय पधारे और शाकका भोग लगाकर उन सभीको तृप्त किया ॥ ७-८ ॥

दुर्वासाश्च तदा शिष्यांस्तृप्ताञ्ज्ञात्वा ययौ पुनः ।
पाण्डवाः कृच्छ्रनिर्मुक्ताः कृष्णस्य कृपया तदा ॥ ९ ॥
तब शिष्योंको तृप्त जानकर दुर्वासा वहाँसे चले गये । इस प्रकार श्रीकृष्णजीकी कृपासे पाण्डव उस समय दुःखसे निवृत्त हो गये ॥ ९ ॥

अथ ते पाण्डवाः कृष्णं पप्रच्छ्रुः किम्भविष्यति ।
बलवान् शत्रुरुत्पन्नः किं कार्यं तद्वद प्रभो ॥ १० ॥
इसके बाद उन पाण्डवोंने श्रीकृष्णसे पूछा-हे प्रभो ! [आगे] क्या होगा ? यह [दुर्योधन] महान् वैरी उत्पन्न हुआ है, अब आप बताइये कि क्या करना चाहिये ? ॥ १० ॥

नन्दीश्वर उवाच -
इति पृष्ठस्तदा तैस्तु श्रीकृष्णः पाण्डवैर्मुने ।
स्मृत्वा शिवपदाम्भोजौ पाण्डवानिदमब्रवीत् ॥ ११ ॥
नन्दीश्वर बोले-हे मुने ! उन पाण्डवोंके द्वारा इस प्रकार पूछे जानेपर श्रीकृष्णजीने शिवजीके चरणकमलोंका स्मरण करके पाण्डवोंसे यह कहा- ॥ ११ ॥

श्रीकृष्ण उवाच -
श्रूयतां पाण्डवाः श्रेष्ठाः श्रुत्वा कर्तव्यमेव हि ।
मद्वृत्तान्तं विशेषेण शिवसेवासमन्वितम् ॥ १२ ॥
श्रीकृष्णजी बोले-हे श्रेष्ठ पाण्डवो ! शिवोपासनासे युक्त मेरे वृत्तान्तको सुनिये और सुनकर विशेषरूपसे [शिवोपासनारूप] कर्तव्यका अनुपालन कीजिये ॥ १२ ॥

द्वारकां च मया गत्वा शत्रूणां विजिगीषया ।
विचार्य चोपदेशांश्च उपमन्योर्महात्मनः ॥ १३ ॥
मया ह्याराधितः शम्भुः प्रसन्नः परमेश्वरः ।
बटुके पर्वतश्रेष्ठे सप्तमासं सुसेवितः ॥ १४ ॥
पूर्वमें मैंने अपने शत्रुओंपर विजय प्राप्त करनेकी इच्छासे द्वारकामें जाकर महात्मा उपमन्युके उपदेशोंका विचार करके बटुक नामक श्रेष्ठ पर्वतपर सात मासपर्यन्त शिवजीकी आराधना की, तब भलीभाँति सेवाके किये जानेसे परमेश्वर शिवजी मुझपर प्रसन्न हो गये ॥ १३-१४ ॥

इष्टान्कामानदान्मह्यं विश्वेशश्च स्वयं स्थितः ।
तत्प्रभावान्मया सर्वसामर्थ्यं लब्धमुत्तमम् ॥ १५ ॥
विश्वेश्वरने साक्षात् प्रकट होकर मुझे अभीष्ट वरदान दिया । उन्हींकी कृपासे मैंने सभी प्रकारका उत्तम सामर्थ्य प्राप्त कर लिया ॥ १५ ॥

इदानीं सेव्यते देवो भुक्तिमुक्ति फलप्रदः ।
यूयं सेवत तं शम्भुमपि सर्वसुखावहम् ॥ १६ ॥
[हे पाण्डवो !] मैं इस समय भी भोग एवं मोक्ष देनेवाले शिवजीकी सेवा करता हूँ, इसलिये आपलोग भी सब प्रकारका सुख देनेवाले उन शिवजीकी सेवा कीजिये ॥ १६ ॥

नन्दीश्वर उवाच -
इत्युक्त्वान्तर्दधे कृष्ण आश्वास्याथ च पाण्डवान् ।
द्वारकामगमच्छीघ्रं स्मरन् शिवपदाम्बुजम् ॥ १७ ॥
नन्दीश्वर बोले-ऐसा कहकर पाण्डवोंको आश्वासन देकर श्रीकृष्णजी अन्तर्धान हो गये और शिवजीके चरणकमलोंका स्मरण करते हुए शीघ्र ही द्वारका चले गये ॥ १७ ॥

पाण्डवा अथ भिल्लं च प्रेषयामासुरोजसा ।
गुणानां च परीक्षार्थं तस्य दुर्योधनस्य च ॥ १८ ॥
सोपि सर्वं च तत्रत्यं दुर्योधनगुणोदयम् ।
समीचीनं च तज्ज्ञात्वा पुनः प्राप प्रभून्प्रति ॥ १९ ॥
इधर, उत्साहयुक्त पाण्डवोंने उस दुर्योधनके गुणोंकी परीक्षाके लिये एक भीलको भेजा । वह भी दुर्योधनके सभी गुणों और पराक्रमका भलीभाँति पता लगाकर अपने प्रभु पाण्डवोंके समीप लौट आया ॥ १८-१९ ॥

तदुक्तं ते निशम्यैवं दुखं प्रापुर्मुनीश्वर ।
परस्परं समूचुस्ते पाण्डवा अतिदुःखिताः ॥ २० ॥
किं कर्तव्यं क्व गन्तव्यमस्माभिरधुना युधि ।
समर्था अपि वै सर्वे सत्यपाशेन यन्त्रिताः ॥ २१ ॥
हे मुनीश्वर । उसकी बात सुनकर पाण्डव अत्यन्त दुखी हुए और अतीव दुःखित उन पाण्डवोंने आपसमें कहा-अब हमलोगोंको क्या करना चाहिये और कहाँ जाना चाहिये ? यद्यपि हमलोग इस समय युद्ध करने में समर्थ हैं, किंतु सत्यपाशसे बंधे हुए हैं । २०-२१ ॥

नन्दीश्वर उवाच -
एतस्मिन्समये व्यासो भस्मभूषितमस्तकः ।
रुद्राक्षाभरणश्चायाज्जटाजूटविभूषितः ॥ २२ ॥
पञ्चाक्षरं जपन्मंत्रं शिवप्रेमसमाकुलः ।
तेजसां च स्वयंराशिः साक्षाद्धर्म इवापरः ॥ २३ ॥
नन्दीश्वर बोले-इसी समय मस्तकमें भस्म लगाये, रुद्राक्षकी माला धारण किये, सिरपर जटाजूटसे सुशोभित तथा शिवप्रेममें निमग्न, तेजोराशि, साक्षात् दूसरे धर्मके समान श्रीव्यासजी पंचाक्षर मन्त्रका जप करते हुए वहाँ आये ॥ २२-२३ ॥

तं दृष्ट्‍वा ते तदा प्रीता उत्थाय पुरतः स्थिताः ।
दत्त्वासनं तदा तस्मै कुशाजिनसुशोभितम् ॥ २४ ॥
तत्रोपविष्टं तं व्यासं पूजयन्ति स्म हर्षिताः ।
स्तुतिं च विविधां कृत्वा धन्याः स्म इति वादिनः ॥ २५ ॥
तब उन्हें देखकर वे पाण्डव प्रसन्न हो उठकर उनके आगे खड़े हो गये और कुशासे युक्त मृगचर्मका आसन उन्हें देकर उसपर बैठे हुए व्यासजीका हर्षित होकर पूजन किया, अनेक प्रकारसे उनकी स्तुति की और कहा कि हम धन्य हो गये । २४-२५ ॥

तपश्चैव सुसन्तप्तं दानानि विविधानि च ।
तत्सर्वं सफलं जातं तृप्तास्ते दर्शनात्प्रभो ॥ २६ ॥
हमने जो कठिन तप किया, अनेक प्रकारके दान दिये, वह सब सफल हो गया । हे प्रभो ! हम सब आपके दर्शनसे तृप्त हो गये ॥ २६ ॥

दुःखं च दूरतो जातं दर्शनात्ते पितामह ।
दुष्टैश्चैव महादुःखं दत्तं नः क्रूरकर्मभिः ॥ २७ ॥
हे पितामह ! आपके दर्शनसे दुःख दूर हो गया, क्रूर कर्मवाले इन दुष्टोंने हमलोगोंको बड़ा दुःख दिया है ॥ २७ ॥

श्रीमतां दर्शने जाते दुःखं चैव गमिष्यति ।
कदाचिन्न गतं तत्र निश्चयोयं विचारितः ॥ २८ ॥
महतामाश्रमे प्राप्ते समर्थे सर्वकर्मणि ।
यदि दुःखं न गच्छेतु दैवमेवात्र कारणम् ॥ २९ ॥
आप-जैसे श्रीमानोंका दर्शन हो जानेपर जो दुःख कभी न गया, वह अब चला ही जायगा-ऐसा हमरनोगोंका विचारपूर्ण निश्चय है । सब कुछ करनेमें समर्थ आपजैसे महात्माओंके आश्रममें पधारनेपर भी यदि दुःख दूर न हुआ तो इसमें दैव ही कारण है ॥ २८-२९ ॥

निश्चयेनैव गच्छेतु दारिद्यं दुःखकारणम् ।
महतां च स्वभावोयं कल्पवृक्षसमो मतः ॥ ३० ॥
बड़े लोगोंका स्वभाव कल्पवृक्षके समान माना गया है, उनके आनेपर दुःखका कारणभूत दारिख्य निश्चित रूपसे चला जाता है ॥ ३० ॥

तद्गुणानेव गणयन्महतो वस्तुमात्रतः ।
आश्रयस्य वशादेव पुंसो वै जायते प्रभो ॥ ३१ ॥
लघुत्वं च महत्त्वं च नात्र कार्या विचारणा ।
हे प्रभो ! महापुरुषोंके गुणोंका कथन करनेसे, उनका नामसंकीर्तनमात्र करनेसे अथवा उनका आश्रय लेनेसे व्यक्ति महत्ता या [उपेक्षा करनेसे] लघुताको प्राप्त करता है-इसमें कोई विचार नहीं करना चाहिये ॥ ३१ १/२ ॥

उत्तमानां स्वभावोयं यद्दीनप्रतिपालनम् ॥ ३२ ॥
उत्तम पुरुषों में स्वभाव ही ऐसा होता है कि वे दीनजनोंका परिपालन करते हैं ॥ ३२ ॥

रंकस्य लक्षणं लोके ह्यतिश्रेयस्करं मतम् ।
पुरोऽस्य परयत्नो वै सुजनानां च सेवनम् ॥ ३३ ॥
निर्धनताको लोकमें परम कल्याणकारी माना गया है, क्योंकि इसके सामने अर्थात् लक्ष्यके रूपमें दूसरेका उपकार और सजनोंकी सेवा-ये ही रहते हैं ॥ ३३ ॥

अतः परं च भाग्यं वै दोषश्चैव न दीयताम् ।
एतस्मात्कारणात्स्वामिंस्त्वयि दृष्टो शुभन्तदा ॥ ३४ ॥
त्वदागमनमात्रेण सन्तुष्टानि मनांसि नः ।
दिशोपदेशं येनाशु दुःखं नष्टं भवेच्च नः ॥ ३५ ॥
उसके बाद जो भाग्य है, उसमें किसीको दोष नहीं देना चाहिये । इसलिये हे स्वामिन् ! आपके दर्शनसे हमलोग अपना मंगल ही मानते हैं । आपके आगमनमात्रसे हमारा मन हर्षित हो उठा है । अब आप हमलोगोंको शीघ्र ही ऐसा उपदेश दें, जिससे हमारा दुःख दूर हो ॥ ३४-३५ ॥

नन्दीश्वर उवाच -
इत्येतद्वचनं श्रुत्वा पाण्डवानां महामुनिः ।
प्रसन्नमानसो भूत्वा व्यासश्चैवाब्रवीदिदम् ॥ ३६ ॥
नन्दीश्वर बोले-पाण्डवोंका यह वचन सुनकर प्रसन्नचित्त हुए महामुनि व्यासजीने यह कहा- ॥ ३६ ॥

हे पाण्डवाश्च यूयं वै न कष्टं कर्तुमर्हथ ।
धन्याः स्थ कृतकृत्याः स्थ सत्यं नैव विलोपितम् ॥ ३७ ॥
हे पाण्डवो ! आपलोग दुःख मत कीजिये, आपलोग धन्य हैं और कृतकृत्य हैं, जो कि आपलोगोंने सत्यका लोप नहीं होने दिया ॥ ३७ ॥

सुजनानां स्वभावोयं प्राणान्तेऽपि सुशोभनः ।
धर्मं त्यजन्ति नैवात्र सत्यं सफलभाजनम् ॥ ३८ ॥
सत्पुरुषोंका ऐसा अत्युत्तम स्वभाव होता है कि वे मृत्युपर्यन्त मनोहर फल देनेवाले सत्य तथा धर्मका त्याग नहीं करते हैं ॥ ३८ ॥

अस्माकं चैव यूयं च ते चापि समतां गताः ।
तथापि पक्षपातो वै धर्मिष्ठानां मतो बुधैः ॥ ३९ ॥
यद्यपि हमारे लिये आपलोग तथा वे [कौरव] दोनों ही बराबर हैं, फिर भी विद्वानोंके द्वारा धर्मात्माओंके प्रति पक्षपात उचित कहा गया है ॥ ३९ ॥

धृतराष्ट्रेन दुष्टेन प्रथमं च ह्यचक्षुषा ।
धर्मस्त्यक्तः स्वयं लोभाद्युष्माकं राज्यमाहृतम् ॥ ४० ॥
तस्य यूयं च ते चापि पुत्रा एव न संशयः ।
पितर्युपरते बाला अनुकम्प्या महात्मनः ॥ ४१ ॥
अन्धे तथा दुष्ट धृतराष्ट्रने पहले ही धर्मका त्याग किया और लोभसे स्वयं आपलोगोंका राज्य हड़प लिया । आपलोग तथा वे [कौरव] दोनों ही उनके पुत्र हैं, इसमें सन्देह नहीं है । पिता (पाण्डु)-के मर जानेपर उन महात्माके बालकोंके ऊपर उन्हें कृपा करनी चाहिये ॥ ४०-४१ ॥

पश्चात्पुत्रश्च तेनैव वारितो न कदाचन ।
अनर्थो नैव जायेत यच्चैवं च कृतं तदा ॥ ४२ ॥
अतः परं च यज्जातं तज्जातं नान्यथाभवेत् ।
अयं दुष्टो भवन्तश्च धर्मिष्ठाः सत्यवादिनः ॥ ४३ ॥
उन्होंने कभी भी अपने पुत्र [दुर्योधन]-को मना नहीं किया, यदि उन्होंने ऐसा किया होता तो यह अनर्थ न होता । जो होना था, वह हो चुका; होनहार कभी मिथ्या नहीं होता । यह [दुर्योधन] दुष्ट है, आपलोग धर्मात्मा एवं सत्यवादी हैं । ४२-४३ ॥

तस्मादन्ते च तस्यैवाशुभं हि भविता धुवम् ।
यच्चैव वापितं बीजं तत्प्ररोहो भवेदिह ॥ ४४ ॥
इसलिये अन्तमें निश्चित रूपसे उसका ही अशुभ होगा, जो बीज यहाँ उसने बोया है, वह अवश्य उत्पन्न होगा ॥ ४४ ॥

तस्माद्दुःखं न कर्तव्यं भवद्भिः सर्वथा ध्रुवम् ।
भविष्यति शुभं वो हि नात्र कार्या विचारणा ॥ ४५ ॥
इसलिये निश्चय ही आपलोगोंको दुखी नहीं होना चाहिये । हर प्रकारसे आपलोगोंका अवश्य ही शुभ होगा, इसमें सन्देहकी आवश्यकता नहीं है ॥ ४५ ॥

नन्दीश्वर उवाच -
इत्युक्त्वा पाण्डवाः सर्वे तेन व्यासेन प्रीणिताः ।
युधिष्ठिरमुखास्ते च पुनरेवाब्रुवन्वचः ॥ ४६ ॥
नन्दीश्वर बोले-इस प्रकार कहकर महात्मा व्यासजीने उन पाण्डवोंको प्रसन कर लिया, तब युधिष्ठिर आदि पाण्डवोंने पुन: उनसे यह वचन कहा- ॥ ४६ ॥

पाण्डवा ऊचुः -
सत्यमुक्तं त्वया नाथ दुष्टैर्दुःखं निरन्तरम् ।
दुष्टात्मभिर्वने चापि दीयते हि मुहुर्मुहुः ॥ ४७ ॥
पाण्डव बोले-हे नाथ ! आपने सत्य कहा, किंतु मलिन चित्तवाले ये दुष्ट हमें इस वनमें भी बार-बार निरन्तर दुःख ही दे रहे हैं ॥ ४७ ॥

तन्नाशयाशुभं मेऽद्य किञ्चिद्देयं शुभं विभो ।
कृष्णेन कथितं पूर्वमाराध्यः शङ्‌करः सदा ॥ ४८ ॥
प्रमादश्च कृतोऽस्माभिस्तद्वचः शिथिलीकृतम् ।
स देवमार्गस्तु पुनरिदानीमुपदिश्यताम् ॥ ४९ ॥
इसलिये हे विभो ! हमारे अशुभका नाश कीजिये और हमें मंगल प्रदान कीजिये । इसके पूर्व श्रीकृष्णने [हमलोगोंसे] कहा था कि तुमलोगोंको सर्वदा शिवजीकी आराधना करनी चाहिये, किंतु हमलोगोंने प्रमाद किया और उनकी आज्ञाके पालनमें शिथिलता की । अब आप पुनः उस देवमार्गका उपदेश कीजिये ॥ ४८-४९ ॥

नन्दीश्वर उवाच -
इत्येतद्वचनं श्रुत्वा व्यासो हर्षसमन्वितः ।
उवाच पाण्डवान्प्रीत्या स्मृत्वा शिवपदाम्बुजम् ॥ ५० ॥
नन्दीश्वर बोले-यह वचन सुनकर व्यासजी बहुत ही प्रसन्न हुए और शिवजीके चरणकमलोंका ध्यान करके पाण्डवोंसे प्रेमपूर्वक कहने लगे- ॥ ५० ॥

व्यास उवाच -
श्रूयतां वचनं मेद्य पांडवा धर्मबुद्धयः ।
सत्यमुक्तं तु कृष्णेन मया संसेव्यते शिवः ॥ ५१ ॥
व्यासजी बोले-हे धर्मबुद्धिवाले पाण्डवो ! मेरी बात सुनो । श्रीकृष्णने सत्य ही कहा था, क्योंकि मैं भी सदाशिवकी उपासना करता हूँ ॥ ५१ ॥

भवद्भिः सेव्यतां प्रीत्या सुखं स्यादतुलं सदा ।
सर्वदुःखं भवत्येव शिवाऽसेवात एव हि ॥ ५२ ॥
आपलोग भी प्रेमपूर्वक उनका सेवन कीजिये, जिससे सदा अपार सुखकी प्राप्ति होती रहे । शिवकी सेवा न करनेके कारण ही सारा दुःख होता है ॥ ५२ ॥

नंदीश्वर उवाच -
अथ पञ्चसु तेष्वेव विचार्य शिवपूजने ।
अर्जुनं योग्यमुच्चार्य व्यासो मुनिवरस्तथा ॥ ५३ ॥
तपःस्थानं विचार्यैवं ततः स मुनिसत्तमः ।
पाण्डवान्धर्मसन्निष्ठान्पुनरेवाब्रवीदिदम् ॥ ५४ ॥
नन्दीश्वर बोले-उसके अनन्तर विचार करके मुनिवर व्यासजीने पाँचों पाण्डवोंमें अर्जुनको शिवपूजाके योग्य समझा और इसके बाद उन मुनिश्रेष्ठने [उनके लिये] तपस्याका स्थान निश्चितकर धर्मनिष्ठ पाण्डवोंसे पुनः यह कहा- ॥ ५३-५४ ॥

व्यास उवाच -
श्रूयतां पाण्डवाः सर्वे कथयामि हितं सदा ।
शिवं सर्वं परं दृष्ट्‍वा परं ब्रह्म सतां गतिम् ॥ ५५ ॥
व्यासजी बोले-हे पाण्डवो ! मैं तुमलोगोंके हितकी जो बात कह रहा हूँ, उसे सुनो । तुमलोग सज्जनोंके रक्षक सर्वोत्कृष्ट परब्रह्म शिवका दर्शन प्राप्त करो ॥ ५५ ॥

ब्रह्मादित्रिपरार्द्धान्तं यत्किञ्चिद्दृश्यते जगत् ।
तत्सर्वं शिवरूपं च पूज्यं ध्येयं च तत्पुनः ॥ ५६ ॥
ब्रह्मासे लेकर त्रिपरार्धपर्यन्त जो भी जगत् दिखायी पड़ता है, वह सब शिवस्वरूप है, इसलिये वह पूजा तथा ध्यान करनेयोग्य है ॥ ५६ ॥

सर्वेषां चैव सेव्योऽसौ शङ्‌करः सर्वदुःखहा ।
शिवः स्वल्पेन कालेन संप्रसीदति भक्तितः ॥ ५७ ॥
सुप्रसन्नो महेशो हि भक्तेभ्यः सकलप्रदः ।
भुक्तिं मुक्तिमिहामुत्र यच्छतीति सुनिश्चितम् ॥ ५८ ॥
शंकरजी सभी प्रकारके दुःखोंको विनष्ट करनेवाले हैं । अतः सभी लोगोंको उनकी सेवा करनी चाहिये । थोड़े समयमें ही भक्तिसे शिव प्रसन्न हो जाते हैं, अति प्रसन्न होनेपर महेश्वर भक्तोंको सब कुछ दे देते हैं । वे इस लोकमें भोग तथा परलोकमें मुक्ति प्रदान करते हैंयह बात सुनिश्चित है । ५७-५८ ॥

तस्मात्सेव्यः सदा शभ्भुर्भुक्तिमुक्तिफलेप्सुभिः ।
पुरुषः शङ्‌करः साक्षाद् दुष्टहन्ता सतां गतिः ॥ ५९ ॥
परन्तु प्रथमं शक्रविद्यां दृढमना जपेत् ।
क्षत्रियस्य पराख्यस्य चेदमेव समाहितम् ॥ ६० ॥
अतः भोग एवं मोक्षका फल चाहनेवाले पुरुषोंको सर्वदा शिवजीकी सेवा करनी चाहिये । शंकरजी साक्षात् पुरुषोत्तम हैं, दुष्टोंके विनाशक और सज्जनोंके रक्षक हैं । परंतु सबसे पहले स्वस्थ मनसे शक्रविद्याका जप करना चाहिये, श्रेष्ठ कहलानेवाले क्षत्रियके लिये यही विधि है ॥ ५९-६० ॥

अतोऽर्जुनश्च प्रथमं शक्रविद्यां जपेद् दृढः ।
करिष्यति परीक्षां प्राक् संतुष्टस्तद्भविष्यति ॥ ६१ ॥
सुप्रसन्नश्च विघ्नानि संहरिष्यति सर्वदा ।
पुनश्चैवं शिवस्यैव वरं मन्त्रं प्रदास्यति ॥ ६२ ॥
अतः दृढ़चित्त होकर अर्जुनको सर्वप्रथम शक्रविद्याका जप करना चाहिये । इन्द्र पहले परीक्षा करेंगे, उसके बाद सन्तुष्ट होंगे । सन्तुष्ट हो जानेपर इन्द्र सर्वदा विघ्नोंका विनाश करेंगे और शिवजीका उत्तम मन्त्र प्रदान करेंगे ॥ ६१-६२ ॥

नन्दीश्वर उवाच -
इत्युक्त्वार्जुनमाहूयोपेन्द्रविद्यामुपादिशत् ।
स्नात्वा च प्राङ्मुखो भूत्वा जग्राहार्जुन उग्रधीः ॥ ६३ ॥
नन्दीश्वर बोले-व्यासजीने इस प्रकार कहकर अर्जुनको अपने पास बुलाकर उन्हें इन्द्रविद्याका उपदेश किया और तीक्ष्ण बुद्धिवाले अर्जुनने भी स्नानकर पूर्वाभिमुख हो उसे ग्रहण कर लिया ॥ ६३ ॥

पार्थिवस्य विधानं च तस्मै मुनिवरो ददौ ।
प्रत्युवाच च तं व्यासो धनञ्जयमुदारधीः ॥ ६४ ॥
उस समय उदार बुद्धिवाले मुनिवर व्यासजीने अर्जुनको पार्थिव-पूजनके विधानका भी उपदेश किया और उनसे कहा- ॥ ६४ ॥

व्यास उवाच -
इतो गच्छाधुना पार्थ इन्द्रकीले सुशोभने ।
जाह्नव्याश्च समीपे वै स्थित्वा सम्यक् तपः कुरु ॥ ६५ ॥
अदृश्या चैव विद्या स्यात्सदा ते हितकारिणी ।
इत्याशिषन्ददौ तस्मै ततः प्रोवाच तान्मुनिः ॥ ६६ ॥
धर्ममास्थाय सर्वं वै तिष्ठन्तु नृपसत्तमाः ।
सिद्धिः स्यात्सर्वथा श्रेष्ठा नात्र कार्या विचारणा ॥ ६७ ॥
व्यासजी बोले-हे पार्थ ! आप इसी समय शीघ्र ही यहाँसे अत्यन्त शोभासम्पन्न इन्द्रकील पर्वतपर जाइये और वहाँ गंगाके तटपर स्थित होकर भलीभाँति तपस्या कीजिये । यह अदृश्य विद्या सर्वदा आपका हित करती रहेगी-मनिने उन्हें यह आशीर्वाद दिया । उसके बाद पाण्डवोंसे कहा-हे श्रेष्ठ राजाओ ! आपलोग धर्मका आश्रय लेकर यहाँ निवास करें, आपलोगोंको श्रेष्ठ सिद्धि अवश्य प्राप्त होगी, इसमें सन्देह नहीं करना चाहिये ॥ ६५-६७ ॥

नन्दीश्वर उवाच -
इति दत्त्वाशिषं तेभ्यः पाण्डवेभ्यो मुनीश्वरः ।
स्मृत्वा शिवपदाम्भोजं व्यासश्चान्तर्दधे क्षणात् ॥ ६८ ॥
नन्दीश्वर बोले-उन पाण्डवोंको यह आशीर्वाद देकर शिवजीके चरणकमलोंका ध्यान करके मुनीश्वर व्यास अणभरमें अन्तर्धान हो गये ॥ ६८ ॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां
किरातावतारवर्णनप्रसंगेऽर्जुनाय व्यासोपदेशवर्णनं
नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत तृतीय शतरूजसंहितामें किरातावतारवर्णनप्रसंगमें अर्जुनको व्यासका उपदेशवर्णन नामक सैंतीसवाँ अध्याय पूर्ण हुआ ॥ ३७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP