![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ चतुर्थी कोटीरुद्रसंहितायां
पञ्चदशोऽध्यायः मल्लिकार्जुनद्वितीयज्योतिर्लिंगवर्णनम् -
मल्लिकार्जुन ज्योतिर्लिंगकी उत्पत्ति-कथा - सूत उवाच - अतः परं प्रवक्ष्यामि मल्लिकार्जुनसंभवम् । यः श्रुत्वा भक्तिमान्धीमान्सर्वपापैः प्रमुच्यते ॥ १ ॥ सूतजी बोले-[हे ऋषियो !] इसके बाद मैं मल्लिकार्जुनकी उत्पत्तिका वर्णन करूँगा, जिसे सुनकर बुद्धिमान् भक्त सम्पूर्ण पापोंसे मुक्त हो जाता है ॥ १ ॥ पूर्वं चा कथितं यच्च तत्पुनः कथयाम्यहम् । कुमारचरितं दिव्यं सर्वपापविनाशनम् ॥ २ ॥ पहले मैंने कार्तिकेयके जिस चरित्रका वर्णन किया था, पापोंका नाश करनेवाले उस दिव्य चरित्रका पुनः वर्णन करता हूँ ॥ २ ॥ यदा पृथ्वीं समाक्रम्य कैलासं पुनरागतः । कुमारस्स शिवापुत्रस्तारकारिर्महाबलः ॥ ३ ॥ तदा सुरर्षिरागत्य सर्वं वृत्तं जगाद ह । गणेश्वरविवाहादि भ्रामयंस्तं स्वबुद्धितः ॥ ४ ॥ जब तारकका वध करनेवाले महाबलवान् पार्वतीपुत्र कार्तिकेय पृथ्वीकी परिक्रमाकर कैलासपर पुनः आये, उस समय देवर्षि नारदने वहाँ आकर अपनी बुद्धिसे उन्हें भ्रमित करते हुए गणेशके विवाह आदिका सारा वृत्तान्त कहा ॥ ३-४ ॥ तच्छ्रुत्वा स कुमारो हि प्रणम्य पितरौ च तौ । जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि हि ॥ ५ ॥ इसे सुनकर अपने माता-पिताके मना करनेपर भी वे कुमार उनको प्रणामकर क्रौंचपर्वतपर चले गये ॥ ५ ॥ कुमारस्य वियोगेन तन्माता गिरिजा यदा । दुःखितासीत्तदा शंभुस्तामुवाच सुबोधकृत् ॥ ६ ॥ कथं प्रिये दुःखितासि न दुःखं कुरु पार्वति । आयास्यति सुतः सुभ्रूस्त्यज्यतां दुःखमुत्कटम् ॥ ७ ॥ जब माता पार्वती कार्तिकेयके वियोगसे बहुत दुखी हुई, तब शिवजीने उन्हें समझाते हुए कहा-हे प्रिये ! तुम दुखी क्यों हो रही हो, हे पार्वति ! हे सुभ ! दुःख मत करो, तुम्हारा पुत्र [अवश्य] लौट आयेगा; तुम इस महान् दुःखका त्याग करो ॥ ६-७ ॥ सा यदा च न तन्मेने पार्वती दुःखिता भृशम् । तदा च प्रेषितास्तत्र शंकरेण सुरर्षयः ॥ ८ ॥ देवाश्च ऋषयस्सर्वे सगणा हि मुदान्विताः । कुमारानयनार्थं वै तत्र जग्मुः सुबुद्धयः ॥ ९ ॥ शंकरजीके बारंबार कहनेके बाद भी जब पार्वतीको सन्तोष नहीं हुआ, तो उन्होंने देवताओं तथा ऋषियोंको कुमारके पास भेजा । उसके बाद गोंको साथ लेकर सभी बुद्धिमान् देवता एवं महर्षि प्रसन्न होकर कुमारको लानेके लिये वहाँ गये ॥ ८-९ ॥ तत्र गत्वा च ते सर्वे कुमारं सुप्रणम्य च । विज्ञाप्य बहुधाप्येनं प्रार्थनां चक्रुरादरात् ॥ १० ॥ देवादिप्रार्थनां तां च शिवाज्ञासंकुलां गुरुः । न मेने स कुमारो हि महाहंकारविह्वलः ॥ ११ ॥ वहाँ जाकर कुमारको भलीभाँति प्रणाम करके उन्हें अनेक प्रकारसे समझाकर उन सभीने आदरपूर्वक प्रार्थना की । तब स्वाभिमानसे उद्दीप्त उन कार्तिकेयने शिवजीकी आज्ञासे युक्त उन देवगणोंकी प्रार्थनाको स्वीकार नहीं किया ॥ १०-११ ॥ ततश्च पुनरावृत्य सर्वे ते हि शिवांतिकम् । स्वंस्वं स्थानं गता नत्वा प्राप्य शंकरशासनम् ॥ १२ ॥ तदा च गिरिजादेवी विरहं पुत्रसंभवम् । शंभुश्च परमं दुःखं प्राप तस्मिन्ननागते ॥ १३ ॥ तत्पश्चात् वे सभी लोग पुनः शिवजीके समीप लौट आये और उन्हें प्रणामकर शिवजीसे आज्ञा ले अपने-अपने धामको चले गये । तब उनके न लौटनेपर शिवजी एवं पार्वतीको पुत्रवियोगजन्य महान् दुःख प्राप्त इ.आ ॥ १२-१३ ॥ अथो सुदुःखितौ दीनौ लोकाचारकरौ तदा । जग्मतुस्तत्र सुस्नेहात्स्वपुत्रो यत्र संस्थितः ॥ १४ ॥ इसके बाद वे दोनों लौकिकाचार प्रदर्शित करते हुए अत्यन्त दीन एवं दुखी हो परम स्नेहवश वहाँ गये, जहाँ उनके पुत्र कार्तिकेय रहते थे ॥ १४ ॥ स पुत्रश्च कुमाराख्यः पित्रोरागमनं गिरेः । ज्ञात्वा दूरं गतोऽस्नेहाद्योजनत्रयमेव च ॥ १५ ॥ तब वे पुत्र कार्तिकेय माता-पिताका आगमन जान स्नेहरहित हो उस पर्वतसे तीन योजन दूर चले गये ॥ १५ ॥ क्रौंचे च पर्वते दूरं गते तस्मिन्स्वपुत्रके । तौ च तत्र समासीनौ ज्यो तीरूपं समाश्रितौ ॥ १६ ॥ अपने पुत्रके दूर चले जानेपर वे दोनों ज्योतिरूप धारणकर वहीं क्रौंचपर्वतपर विराजमान हो गये ॥ १६ ॥ पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणिपर्वणि । दर्शनार्थं कुमारस्य स्वपुत्रस्य हि गच्छतः ॥ १७ ॥ अमावास्यादिने शंभुस्स्वयं गच्छति तत्र ह । पौर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम् ॥ १८ ॥ पुत्रस्नेहसे व्याकुल हुए वे शिव तथा पार्वती अपने पुत्र कार्तिकेयको देखनेके लिये प्रत्येक पर्वपर वहाँ जाते हैं । अमावास्याके दिन साक्षात् शिव वहाँ जाते हैं तथा पूर्णमासीके दिन पार्वती वहाँ निश्चित रूपसे जाती हैं ॥ १७-१८ ॥ तद्दिनं हि समारभ्य मल्लिकार्जुनसंभवम् । लिंगं चैव शिवस्यैकं प्रसिद्धं भुवनत्रये ॥ १९ ॥ उसी दिनसे लेकर मल्लिका (पार्वती) तथा अर्जुन (शिवजी)-का मिलित रूप वह अद्वितीय शिवलिंग तीनों लोकोंमें प्रसिद्ध हुआ ॥ १९ ॥ तल्लिंगं यः समीक्षेत स सर्वैः किल्बिषैरपि । मुच्यते नात्र सन्देहः सर्वान्कामानवाप्नुयात् ॥ २० ॥ दुःखं च दूरतो याति सुखमात्यंतिकं लभेत् । जननीगर्भसंभूतं कष्टं नाप्नोति वै पुनः ॥ २१ ॥ धनधान्यसमृद्धिश्च प्रतिष्ठारोग्यमेव च । अभीष्टफलसिद्धिश्च जायते नात्र संशयः ॥ २२ ॥ जो [मनुष्य] उस लिंगका दर्शन करता है, वह सभी पापोंसे मुक्त हो जाता है और समस्त मनोरथोंको प्राप्त कर लेता है; इसमें सन्देह नहीं है । उसका दुःख सर्वथा दूर हो जाता है, वह परम सुख प्राप्त करता है, उसे माताके गर्भमें पुनः कष्ट नहीं भोगना पड़ता है, उसे धन-धान्यकी समृद्धि, प्रतिष्ठा, आरोग्य तथा अभीष्ट फलकी प्राप्ति होती है । इसमें संशय नहीं ॥ २०-२२ ॥ ज्योतिर्लिंगं द्वितीयं च प्रोक्तं मल्लिकसंज्ञितम् । दर्शनात्सर्वसुखदं कथितं लोकहेतवे ॥ २३ ॥ यह मल्लिकार्जुन नामवाला दूसरा ज्योतिलिंग कहा गया है, जो दर्शनमात्रसे सभी सुख प्रदान करता है; मैंने लोककल्याणके लिये इसका वर्णन किया ॥ २३ ॥ इति श्रीशिवपुराणे चतुर्थ्यां कोटि रुद्रसंहितायां मल्लिकार्जुनद्वितीयज्योतिर्लिंगवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत चतुर्थ कोटिरुद्रसंहितामें मल्लिकार्जुन नामवाले द्वितीय ज्योतिर्लिंगका वर्णन नामक पन्द्रहवाँ अध्याय पूर्ण हुआ ॥ १५ ॥ श्रीगौरीशंकरार्पणमस्तु |