Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

चतुर्थी कोटीरुद्रसंहितायां

चतुर्विंशोऽध्यायः

त्र्यंबकेश्वरमाहात्म्ये गौतमप्रभाववर्णनम् -
त्र्यम्बकेश्वर ज्योतिर्लिंगके माहात्म्य-प्रसंगमें गौतमऋषिकी परोपकारी प्रवृत्तिका वर्णन -


सूत उवाच -
श्रूयतामृषयः श्रेष्ठाः कथां पापप्रणाशिनीम् ।
कथयामि यथा व्यासात्सद्गुरोश्च श्रुता मया ॥ १ ॥
सूतजी बोले-हे श्रेष्ठ ऋषियो ! मैं पापोंका नाश करनेवाली कथा कहता हूँ, जैसा कि मैंने [अपने] श्रेष्ठ गुरु व्यासजीसे सुना है, आपलोग सुनिये ॥ १ ॥

पुरा ऋषिवरश्चासीद्गौतमो नाम विश्रुतः ।
अहल्या नाम तस्यासीत्पत्नी परमधार्मिकी ॥ २ ॥
पूर्वकालमें प्रसिद्ध गौतम नामक श्रेष्ठ ऋषि थे, उनकी परम धार्मिक अहल्या नामकी पत्‍नी थी ॥ २ ॥

दक्षिणस्यां दिशि हि यो गिरिर्ब्रह्मेति संज्ञकः ।
तत्र तेन तपस्तप्तं वर्षाणाम युतं तथा ॥ ३ ॥
दक्षिण दिशामें जो ब्रह्मगिरि नामक पर्वत है, वहाँ उन्होंने दस हजार वर्षतक तप किया ॥ ३ ॥

कदाचिच्च ह्यनावृष्टिरभवत्तत्र सुव्रताः ।
वर्षाणां च शतं रौद्री लोका दुःखमुपागताः ॥ ४ ॥
आर्द्रं च पल्लवं न स्म दृश्यते पृथिवीतले ।
कुतो जलं विदृश्येत जीवानां प्राणधारकम् ॥ ५ ॥
हे सुव्रतो ! किसी समय वहाँपर सौ वर्षतक भयानक अनावृष्टि हुई, जिससे सभी लोग संकटमें पड़ गये । पृथ्वीतलपर [एक भी] हरा पत्ता नहीं दिखायी पड़ता था, तब फिर प्राणियोंको जिलानेवाला पानी कहाँसे दिखायी दे सकता था ! ॥ ४-५ ॥

तदा ते मुनयश्चैव मनुष्याः पशवस्तथा ।
पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश ॥ ६ ॥
उस समय वे मुनिगण, मनुष्य, पशु, पक्षी और मृग [उस स्थानको छोड़कर] दसों दिशाओंमें चले गये ॥ ६ ॥

तां दृष्ट्‍वा चर्षयो विप्राः प्राणायामपरायणाः ।
ध्यानेन च तदा केचित्कालं निन्युस्सुदारुणम् ॥ ७ ॥
हे विप्रो ! तब उस [अनावृष्टि]-को देखकर कुछ ऋषि प्राणायाममें तत्पर होकर ध्यानपूर्वक उस भयंकर कालको बिताने लगे ॥ ७ ॥

गौतमोऽपि स्वयं तत्र वरुणार्थे तपश्शुभम् ।
चकार चैव षण्मासं प्राणायामपरायणः ॥ ६ ॥
महर्षि गौतमने स्वयं भी वरुणदेवताको प्रसन्न करनेके लिये प्राणायामपरायण होकर छ: महीनेतक उस स्थानपर उत्तम तप किया ॥ ८ ॥

ततश्च वरुणस्तस्मै वरं दातुं समागताः ।
प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत् ॥ ९ ॥
[उनकी तपस्यासे प्रसन्न हुए] वरुणदेव उन्हें वर देनेके लिये आये और यह वचन बोले-मैं प्रसन्न हूँ, वर माँगो, मैं तुम्हें [वर] दूंगा ॥ ९ ॥

ततश्च गौतमस्तं वै दृष्टिं च प्रार्थ यत्तदा ।
ततस्स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः ॥ १० ॥
तब गौतम ऋषिने उनसे वर्षाके लिये प्रार्थना की । हे द्विजो ! इसपर उन वरुणने मुनिसे कहा- ॥ १० ॥

वरुण उवाच -
देवाज्ञां च समुल्लंघ्य कथं कुर्यामहं च ताम् ।
अन्यत्प्रार्थय सुज्ञोऽसि यदहं करवाणि ते ॥ ११ ॥
वरुण बोले-[हे महर्षे !] मैं दैवकी आज्ञाका उल्लंघनकर किस प्रकार वृष्टि करूं ? आप तो बुद्धिमान् हैं, अतः कोई अन्य प्रार्थना कीजिये, जिसे मैं आपके लिये [प्रदान कर सकूँ ॥ ११ ॥

सूत उवाच -
इत्येतद्वचनं तस्य वरुणस्य महात्मनः ।
परोपकारी तच्छुत्वा गोतमो वाक्यमब्रवीत ॥ १२ ॥
गौतम उवाच -
यदि प्रसन्नो देवेश यदि देयो वरो मम ।
यदहं प्रार्थयाम्यद्य कर्तव्यं हि त्वया तथा ॥ १३ ॥
सूतजी बोले-उन महात्मा वरुणका यह वचन सुनकर परोपकार करनेवाले महर्षि गौतमने यह वाक्य कहा- ॥ १२ ॥

यतस्त्वं जलराशीशस्तस्माद्देयं जलं मम ।
अक्षयं सर्वदेवेश दिव्यं नित्यफलप्रदम् ॥ १४ ॥
गौतम बोले-हे देवेश ! यदि आप [मुझपर] प्रसन्न हैं और मुझे वर देना ही चाहते हैं, तो मैं आज जो प्रार्थना करता हूँ, उसे पूर्ण कीजिये । चूँकि आप जलराशिके स्वामी हैं, इसलिये हे सर्वदेवेश ! मुझे अक्षय, दिव्य तथा नित्य फल प्रदान करनेवाला जल दीजिये ॥ १३-१४ ॥

सूत उवाच -
इति संप्रार्थितस्तेन वरुणो गौतमेन वै ।
उवाच वचनं तस्मै गर्तश्च क्रियतां त्वया ॥ १५ ॥
सूतजी बोले-उन गौतमके इस प्रकार प्रार्थना करनेपर वरुणने उनसे कहा-आप एक गङ्‌गा खोदिये ॥ १५ ॥

इत्युक्ते च कृतस्तेन गर्त्तो हस्तप्रमाणतः ।
जलेन पूरितस्तेन दिव्येन वरुणेन सः ॥ १६ ॥
अथोवाच मुनिं देवो वरुणो हि जलाधिपः ।
गौतमं मुनिशार्दूलं परोपकृतिशालिनम् ॥ १७ ॥
उनके ऐसा कहनेपर गौतमने एक हाथका गड्ढा खोदा, तब वरुणने उस गडेको दिव्य जलसे भर दिया । इसके बाद जलके स्वामी वरुणदेवने परोपकारी तथा मुनियों में श्रेष्ठ गौतम ऋषिसे कहा- ॥ १६-१७ ॥

वरुण उवाच -
अक्षय्यं च जलं तेऽस्तु तीर्थभूतं महामुने ।
तव नाम्ना च विख्यातं क्षितावेतद्भविष्यति ॥ १८ ॥
अत्र दत्तं हुतं तप्तं सुराणां यजनं कृतम् ।
पितॄणां च कृतं श्राद्धं सर्वमेवाक्षयं भवेत् ॥ १९ ॥
वरुण बोले-हे महामुने ! यह जल आपके लिये अक्षय एवं तीर्थस्वरूप होगा और पृथ्वीपर आपके नामसे प्रसिद्ध होगा । इस स्थानपर दान, होम, तप, देवताओंके लिये किया गया यज्ञ-पूजन तथा पितरोंके लिये किया गया श्राद्ध-यह सब अक्षय होगा ॥ १८-१९ ॥

सूत उवाच - इत्युक्तांतर्द्दधे देवस्स्तुतस्तेन महर्षिणा ।
गौतमोऽपि सुखं प्राप कृत्वान्योपकृतिं मुनिः ॥ २० ॥
सूतजी बोले-ऐसा कहकर उन महर्षिसे स्तुत होकर वरुणदेव अन्तर्धान हो गये और महर्षि गौतमने भी दूसरोंका उपकारकर सुख प्राप्त किया ॥ २० ॥

मद्दत्तो ह्याश्रयः पुंसां महत्त्वायोपजायते ।
महांतस्तत्स्वरूपं च पश्यंति नेतरेऽशुभाः ॥ २१ ॥
बड़े लोगोंका आश्रय मनुष्योंके गौरवका हेतु होता है, इसलिये महापुरुष ही उनके स्वरूपको देख पाते हैं, नीच लोग नहीं ॥ २१ ॥

यादृङ्नरं च सेवेत तादृशं फलमश्नुते ।
महतस्सेवयोच्च त्वं क्षुद्रस्य क्षुद्रतां तथा ॥ २२ ॥
मनुष्य जिस प्रकारके पुरुषका सेवन करता है, वह वैसा ही फल प्राप्त करता है, बड़ोंकी सेवासे बड़प्पन तथा छोटोंकी सेवासे लघुता प्राप्त होती है ॥ २२ ॥

सिंहस्य मंदिरे सेवा मुक्ताफलकरी मता ।
शृगालमंदिरे सेवा त्वस्थिलाभकरी स्मृता ॥ २३ ॥
सिंहकी गुफाके पास रहना गजमुक्ताकी प्राप्ति करानेवाला कहा गया है और सियारकी माँदके पास रहना अस्थिलाभ करानेवाला कहा गया है ॥ २३ ॥

उत्तमानां स्वभावोयं परदुःखासहिष्णुता ।
स्वयं दुखं च संप्राप्तं मन्यतेन्यस्य वार्यते ॥ २४ ॥
सज्जन पुरुषोंका ऐसा स्वभाव होता है कि वे दूसरोंका दुःख सह नहीं सकते । वे स्वयं अपने दुःख सह लेते हैं, किंतु दूसरोंके दुःखको दूर करते हैं ॥ २४ ॥

वृक्षाश्च हाटकं चैव चंदनं चेक्षुकस्तथा ।
एते भुवि परार्थे च दक्षा एवं न केचन ॥ २५ ॥
वृक्ष, सोना, चन्दन और ईख-ये पृथ्वीपर दूसरोंके उपकारमें कुशल होते हैं, ऐसे अन्य कोई नहीं हैं ॥ २५ ॥

दयालुरमदस्पर्श उपकारी जितेन्द्रियः ।
एतैश्च पुण्यस्तम्भैस्तु चतुर्भिर्धार्य्यते मही ॥ २६ ॥
दयालु, अभिमानरहित, उपकारी एवं जितेन्द्रियइन चार पुण्यस्तम्भोंने पृथ्वीको धारण किया है ॥ २६ ॥

ततश्च गौतमस्तत्र जलं प्राप्य सुदुर्लभम् ।
नित्यनैमित्तिकं कर्म चकार विधिवत्तदा ॥ २७ ॥
[हे महर्षियो !] तदनन्तर गौतमने अत्यन्त दुर्लभ जल प्राप्तकर विधिपूर्वक नित्य-नैमित्तिक कर्म सम्पन्न किये ॥ २७ ॥

ततो व्रीहीन्यवांश्चैव नीवारानप्यनेकधा ।
वापयामास तत्रैव हवनार्थं मुनीश्वरः ॥ २८ ॥
धान्यानि विविधानीह वृक्षाश्च विविधास्तथा ।
पुष्पाणि च फलान्येव ह्यासंस्तत्रायनेकशः ॥ २९ ॥
तत्पश्चात् मुनीश्वरने वहाँपर हवनके लिये व्रीहि, यव, नीवार आदि अनेक प्रकारके धान्योंको बोवाया । इस प्रकार विविध धान्य, अनेक प्रकारके वृक्ष, भिन्न-भिन्न प्रकारके पुष्प एवं फल आदि भी वहाँ उत्पन्न हो गये ॥ २८-२९ ॥

तच्छुत्वा ऋषयश्चान्ये तत्राया तास्सहस्रशः ।
पशवः पक्षिणश्चान्ये जीवाश्च बहवोऽगमन् ॥ ३० ॥
यह सुनकर वहाँ अन्य हजारों ऋषि भी आ गये । अनेक पशु-पक्षी एवं बहुत-से जीव भी पहुंच गये ॥ ३० ॥

तद्वनं सुन्दरं ह्यासीत्पृथिव्यां मंडले परम् ।
तदक्षयकरायोगादनावृष्टिर्न दुःखदा ॥ ३१ ॥
इस प्रकार पृथ्वीमण्डलपर वह वन अत्यन्त सुन्दर प्रतीत होने लगा, जलके अक्षय होनेके कारण वहाँ दुःख देनेवाली अनावृष्टि नहीं रह गयी ॥ ३१ ॥

ऋषयोऽपि वने तत्र शुभकर्मपरायणाः ।
वासं चक्रुरनेके च शिष्यभार्य्यासुतान्विताः ॥ ३२ ॥
उस वनमें अनेक ऋषिलोग भी उत्तम कर्मोंमें तत्पर होकर शिष्य, भार्या तथा पुत्रादिके साथ वहाँ निवास करने लगे ॥ ३२ ॥

धान्या नि वापयामासुः कालक्रमणहेतवे ।
आनंदस्तद्वने ह्यासीत्प्रभावाद्गौतमस्य च ॥ ३३ ॥
उन्होंने अपना जीवन बितानेके लिये धान्योंका वपन किया । इस प्रकार [महर्षि] गौतमके प्रभावसे उस वनमें पूर्ण आनन्द व्याप्त हो गया ॥ ३३ ॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां
त्र्यंबकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत चतुर्थ कोटिरुद्रसंहिताके त्र्यम्बकेश्वरमाहात्म्यमें गौतमप्रभाववर्णन नामक चौबीसवाँ अध्याय पूर्ण हुआ ॥ २४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP