![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ चतुर्थी कोटीरुद्रसंहितायां
चतुर्विंशोऽध्यायः त्र्यंबकेश्वरमाहात्म्ये गौतमप्रभाववर्णनम् -
त्र्यम्बकेश्वर ज्योतिर्लिंगके माहात्म्य-प्रसंगमें गौतमऋषिकी परोपकारी प्रवृत्तिका वर्णन - सूत उवाच - श्रूयतामृषयः श्रेष्ठाः कथां पापप्रणाशिनीम् । कथयामि यथा व्यासात्सद्गुरोश्च श्रुता मया ॥ १ ॥ सूतजी बोले-हे श्रेष्ठ ऋषियो ! मैं पापोंका नाश करनेवाली कथा कहता हूँ, जैसा कि मैंने [अपने] श्रेष्ठ गुरु व्यासजीसे सुना है, आपलोग सुनिये ॥ १ ॥ पुरा ऋषिवरश्चासीद्गौतमो नाम विश्रुतः । अहल्या नाम तस्यासीत्पत्नी परमधार्मिकी ॥ २ ॥ पूर्वकालमें प्रसिद्ध गौतम नामक श्रेष्ठ ऋषि थे, उनकी परम धार्मिक अहल्या नामकी पत्नी थी ॥ २ ॥ दक्षिणस्यां दिशि हि यो गिरिर्ब्रह्मेति संज्ञकः । तत्र तेन तपस्तप्तं वर्षाणाम युतं तथा ॥ ३ ॥ दक्षिण दिशामें जो ब्रह्मगिरि नामक पर्वत है, वहाँ उन्होंने दस हजार वर्षतक तप किया ॥ ३ ॥ कदाचिच्च ह्यनावृष्टिरभवत्तत्र सुव्रताः । वर्षाणां च शतं रौद्री लोका दुःखमुपागताः ॥ ४ ॥ आर्द्रं च पल्लवं न स्म दृश्यते पृथिवीतले । कुतो जलं विदृश्येत जीवानां प्राणधारकम् ॥ ५ ॥ हे सुव्रतो ! किसी समय वहाँपर सौ वर्षतक भयानक अनावृष्टि हुई, जिससे सभी लोग संकटमें पड़ गये । पृथ्वीतलपर [एक भी] हरा पत्ता नहीं दिखायी पड़ता था, तब फिर प्राणियोंको जिलानेवाला पानी कहाँसे दिखायी दे सकता था ! ॥ ४-५ ॥ तदा ते मुनयश्चैव मनुष्याः पशवस्तथा । पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश ॥ ६ ॥ उस समय वे मुनिगण, मनुष्य, पशु, पक्षी और मृग [उस स्थानको छोड़कर] दसों दिशाओंमें चले गये ॥ ६ ॥ तां दृष्ट्वा चर्षयो विप्राः प्राणायामपरायणाः । ध्यानेन च तदा केचित्कालं निन्युस्सुदारुणम् ॥ ७ ॥ हे विप्रो ! तब उस [अनावृष्टि]-को देखकर कुछ ऋषि प्राणायाममें तत्पर होकर ध्यानपूर्वक उस भयंकर कालको बिताने लगे ॥ ७ ॥ गौतमोऽपि स्वयं तत्र वरुणार्थे तपश्शुभम् । चकार चैव षण्मासं प्राणायामपरायणः ॥ ६ ॥ महर्षि गौतमने स्वयं भी वरुणदेवताको प्रसन्न करनेके लिये प्राणायामपरायण होकर छ: महीनेतक उस स्थानपर उत्तम तप किया ॥ ८ ॥ ततश्च वरुणस्तस्मै वरं दातुं समागताः । प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत् ॥ ९ ॥ [उनकी तपस्यासे प्रसन्न हुए] वरुणदेव उन्हें वर देनेके लिये आये और यह वचन बोले-मैं प्रसन्न हूँ, वर माँगो, मैं तुम्हें [वर] दूंगा ॥ ९ ॥ ततश्च गौतमस्तं वै दृष्टिं च प्रार्थ यत्तदा । ततस्स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः ॥ १० ॥ तब गौतम ऋषिने उनसे वर्षाके लिये प्रार्थना की । हे द्विजो ! इसपर उन वरुणने मुनिसे कहा- ॥ १० ॥ वरुण उवाच - देवाज्ञां च समुल्लंघ्य कथं कुर्यामहं च ताम् । अन्यत्प्रार्थय सुज्ञोऽसि यदहं करवाणि ते ॥ ११ ॥ वरुण बोले-[हे महर्षे !] मैं दैवकी आज्ञाका उल्लंघनकर किस प्रकार वृष्टि करूं ? आप तो बुद्धिमान् हैं, अतः कोई अन्य प्रार्थना कीजिये, जिसे मैं आपके लिये [प्रदान कर सकूँ ॥ ११ ॥ सूत उवाच - इत्येतद्वचनं तस्य वरुणस्य महात्मनः । परोपकारी तच्छुत्वा गोतमो वाक्यमब्रवीत ॥ १२ ॥ गौतम उवाच - यदि प्रसन्नो देवेश यदि देयो वरो मम । यदहं प्रार्थयाम्यद्य कर्तव्यं हि त्वया तथा ॥ १३ ॥ सूतजी बोले-उन महात्मा वरुणका यह वचन सुनकर परोपकार करनेवाले महर्षि गौतमने यह वाक्य कहा- ॥ १२ ॥ यतस्त्वं जलराशीशस्तस्माद्देयं जलं मम । अक्षयं सर्वदेवेश दिव्यं नित्यफलप्रदम् ॥ १४ ॥ गौतम बोले-हे देवेश ! यदि आप [मुझपर] प्रसन्न हैं और मुझे वर देना ही चाहते हैं, तो मैं आज जो प्रार्थना करता हूँ, उसे पूर्ण कीजिये । चूँकि आप जलराशिके स्वामी हैं, इसलिये हे सर्वदेवेश ! मुझे अक्षय, दिव्य तथा नित्य फल प्रदान करनेवाला जल दीजिये ॥ १३-१४ ॥ सूत उवाच - इति संप्रार्थितस्तेन वरुणो गौतमेन वै । उवाच वचनं तस्मै गर्तश्च क्रियतां त्वया ॥ १५ ॥ सूतजी बोले-उन गौतमके इस प्रकार प्रार्थना करनेपर वरुणने उनसे कहा-आप एक गङ्गा खोदिये ॥ १५ ॥ इत्युक्ते च कृतस्तेन गर्त्तो हस्तप्रमाणतः । जलेन पूरितस्तेन दिव्येन वरुणेन सः ॥ १६ ॥ अथोवाच मुनिं देवो वरुणो हि जलाधिपः । गौतमं मुनिशार्दूलं परोपकृतिशालिनम् ॥ १७ ॥ उनके ऐसा कहनेपर गौतमने एक हाथका गड्ढा खोदा, तब वरुणने उस गडेको दिव्य जलसे भर दिया । इसके बाद जलके स्वामी वरुणदेवने परोपकारी तथा मुनियों में श्रेष्ठ गौतम ऋषिसे कहा- ॥ १६-१७ ॥ वरुण उवाच - अक्षय्यं च जलं तेऽस्तु तीर्थभूतं महामुने । तव नाम्ना च विख्यातं क्षितावेतद्भविष्यति ॥ १८ ॥ अत्र दत्तं हुतं तप्तं सुराणां यजनं कृतम् । पितॄणां च कृतं श्राद्धं सर्वमेवाक्षयं भवेत् ॥ १९ ॥ वरुण बोले-हे महामुने ! यह जल आपके लिये अक्षय एवं तीर्थस्वरूप होगा और पृथ्वीपर आपके नामसे प्रसिद्ध होगा । इस स्थानपर दान, होम, तप, देवताओंके लिये किया गया यज्ञ-पूजन तथा पितरोंके लिये किया गया श्राद्ध-यह सब अक्षय होगा ॥ १८-१९ ॥ सूत उवाच - इत्युक्तांतर्द्दधे देवस्स्तुतस्तेन महर्षिणा । गौतमोऽपि सुखं प्राप कृत्वान्योपकृतिं मुनिः ॥ २० ॥ सूतजी बोले-ऐसा कहकर उन महर्षिसे स्तुत होकर वरुणदेव अन्तर्धान हो गये और महर्षि गौतमने भी दूसरोंका उपकारकर सुख प्राप्त किया ॥ २० ॥ मद्दत्तो ह्याश्रयः पुंसां महत्त्वायोपजायते । महांतस्तत्स्वरूपं च पश्यंति नेतरेऽशुभाः ॥ २१ ॥ बड़े लोगोंका आश्रय मनुष्योंके गौरवका हेतु होता है, इसलिये महापुरुष ही उनके स्वरूपको देख पाते हैं, नीच लोग नहीं ॥ २१ ॥ यादृङ्नरं च सेवेत तादृशं फलमश्नुते । महतस्सेवयोच्च त्वं क्षुद्रस्य क्षुद्रतां तथा ॥ २२ ॥ मनुष्य जिस प्रकारके पुरुषका सेवन करता है, वह वैसा ही फल प्राप्त करता है, बड़ोंकी सेवासे बड़प्पन तथा छोटोंकी सेवासे लघुता प्राप्त होती है ॥ २२ ॥ सिंहस्य मंदिरे सेवा मुक्ताफलकरी मता । शृगालमंदिरे सेवा त्वस्थिलाभकरी स्मृता ॥ २३ ॥ सिंहकी गुफाके पास रहना गजमुक्ताकी प्राप्ति करानेवाला कहा गया है और सियारकी माँदके पास रहना अस्थिलाभ करानेवाला कहा गया है ॥ २३ ॥ उत्तमानां स्वभावोयं परदुःखासहिष्णुता । स्वयं दुखं च संप्राप्तं मन्यतेन्यस्य वार्यते ॥ २४ ॥ सज्जन पुरुषोंका ऐसा स्वभाव होता है कि वे दूसरोंका दुःख सह नहीं सकते । वे स्वयं अपने दुःख सह लेते हैं, किंतु दूसरोंके दुःखको दूर करते हैं ॥ २४ ॥ वृक्षाश्च हाटकं चैव चंदनं चेक्षुकस्तथा । एते भुवि परार्थे च दक्षा एवं न केचन ॥ २५ ॥ वृक्ष, सोना, चन्दन और ईख-ये पृथ्वीपर दूसरोंके उपकारमें कुशल होते हैं, ऐसे अन्य कोई नहीं हैं ॥ २५ ॥ दयालुरमदस्पर्श उपकारी जितेन्द्रियः । एतैश्च पुण्यस्तम्भैस्तु चतुर्भिर्धार्य्यते मही ॥ २६ ॥ दयालु, अभिमानरहित, उपकारी एवं जितेन्द्रियइन चार पुण्यस्तम्भोंने पृथ्वीको धारण किया है ॥ २६ ॥ ततश्च गौतमस्तत्र जलं प्राप्य सुदुर्लभम् । नित्यनैमित्तिकं कर्म चकार विधिवत्तदा ॥ २७ ॥ [हे महर्षियो !] तदनन्तर गौतमने अत्यन्त दुर्लभ जल प्राप्तकर विधिपूर्वक नित्य-नैमित्तिक कर्म सम्पन्न किये ॥ २७ ॥ ततो व्रीहीन्यवांश्चैव नीवारानप्यनेकधा । वापयामास तत्रैव हवनार्थं मुनीश्वरः ॥ २८ ॥ धान्यानि विविधानीह वृक्षाश्च विविधास्तथा । पुष्पाणि च फलान्येव ह्यासंस्तत्रायनेकशः ॥ २९ ॥ तत्पश्चात् मुनीश्वरने वहाँपर हवनके लिये व्रीहि, यव, नीवार आदि अनेक प्रकारके धान्योंको बोवाया । इस प्रकार विविध धान्य, अनेक प्रकारके वृक्ष, भिन्न-भिन्न प्रकारके पुष्प एवं फल आदि भी वहाँ उत्पन्न हो गये ॥ २८-२९ ॥ तच्छुत्वा ऋषयश्चान्ये तत्राया तास्सहस्रशः । पशवः पक्षिणश्चान्ये जीवाश्च बहवोऽगमन् ॥ ३० ॥ यह सुनकर वहाँ अन्य हजारों ऋषि भी आ गये । अनेक पशु-पक्षी एवं बहुत-से जीव भी पहुंच गये ॥ ३० ॥ तद्वनं सुन्दरं ह्यासीत्पृथिव्यां मंडले परम् । तदक्षयकरायोगादनावृष्टिर्न दुःखदा ॥ ३१ ॥ इस प्रकार पृथ्वीमण्डलपर वह वन अत्यन्त सुन्दर प्रतीत होने लगा, जलके अक्षय होनेके कारण वहाँ दुःख देनेवाली अनावृष्टि नहीं रह गयी ॥ ३१ ॥ ऋषयोऽपि वने तत्र शुभकर्मपरायणाः । वासं चक्रुरनेके च शिष्यभार्य्यासुतान्विताः ॥ ३२ ॥ उस वनमें अनेक ऋषिलोग भी उत्तम कर्मोंमें तत्पर होकर शिष्य, भार्या तथा पुत्रादिके साथ वहाँ निवास करने लगे ॥ ३२ ॥ धान्या नि वापयामासुः कालक्रमणहेतवे । आनंदस्तद्वने ह्यासीत्प्रभावाद्गौतमस्य च ॥ ३३ ॥ उन्होंने अपना जीवन बितानेके लिये धान्योंका वपन किया । इस प्रकार [महर्षि] गौतमके प्रभावसे उस वनमें पूर्ण आनन्द व्याप्त हो गया ॥ ३३ ॥ इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां त्र्यंबकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत चतुर्थ कोटिरुद्रसंहिताके त्र्यम्बकेश्वरमाहात्म्यमें गौतमप्रभाववर्णन नामक चौबीसवाँ अध्याय पूर्ण हुआ ॥ २४ ॥ श्रीगौरीशंकरार्पणमस्तु |