Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

चतुर्थी कोटीरुद्रसंहितायां

अष्टत्रिंशोऽध्यायः

व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमहिमनिरूपणम् -
भगवान् शिवके विविध व्रतोंमें शिवरात्रिव्रतका वैशिष्ट्य -


ऋषय ऊचुः -
धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ।
यच्छ्रावयसि नस्तात महेश्वरकथां शुभाम् ॥ १ ॥
ऋषि बोले-हे तात ! आप धन्य हैं । कृतकृत्य हैं और आपका जीवन सफल है जो आप हमलोगोंको महेश्वरकी कल्याणकारी कथा सुना रहे हैं ॥ १ ॥

बहुभिश्चर्षिभि स्सूत श्रुतं यद्यपि वस्तु सत् ।
सन्देहो न मतोऽस्माकं तदेतत्कथयामि ते ॥ २ ॥
केन व्रतेन सन्तुष्टः शिवो यच्छति सत्सुखम् ।
कुशलश्शिवकृत्ये त्वं तस्मात्पृच्छामहे वयम् ॥ ३ ॥
भुक्तिर्मुक्तिश्च लभ्येत भक्तैर्येन व्रतेन वै ।
तद्वद त्वं विशेषेण व्यासशिष्य नमोऽस्तु ते ॥ ४ ॥
हे सूतजी ! यद्यपि हमलोगोंने बहुत-से ऋषियोंसे परमार्थतत्त्वका श्रवण किया है, किंतु हमारा संशय अभीतक नहीं गया, इसीलिये आपसे पूछ रहे हैं । किस व्रतसे सन्तुष्ट होकर शिवजी उत्तम सुख प्रदान करते हैं ? आप शिवकृत्यमें कुशल हैं, इसलिये हमलोग आपसे पूछ रहे हैं । हे व्यासशिष्य । जिस व्रतके करनेसे शिवभक्तोंको भोग तथा मोक्षकी प्राप्ति होती है, उसे आप विस्तारसे कहिये, आपको नमस्कार है ॥ २-४ ॥

सूत उवाच -
सम्यक्पृष्टमृषिश्रेष्ठा भवद्भिः करुणात्मभिः ।
स्मृत्वा शिवपदांभोजं कथयामि यथाश्रुतम् ॥ ५ ॥
सूतजी बोले-हे श्रेष्ठ ऋषियो ! दयायुक्त चित्तवाले आपलोगोंने अच्छा प्रश्न किया है, मैंने जैसा सुना है, वैसा ही शिवके चरणकमलका ध्यानकर कहता हूँ ॥ ५ ॥

यथा भवद्भिः पृच्छेत तथा पृष्टं हि वेधसा ।
हरिणा शिवया चैव तथा वै शंकरं प्रति ॥ ६ ॥
जिस प्रकार आपलोगोंने मुझसे पूछा है, उसी प्रकार ब्रह्मा, विष्णु तथा पार्वतीने शिवजीसे पूछा था ॥ ६ ॥

कस्मिंश्चित्समये तैस्तु पृष्टं च परमात्मने ।
केन व्रतेन सन्तुष्टो भुक्तिं मुक्तिं च यच्छसि ॥ ७ ॥
किसी समय उन लोगोंने परमात्मा शिवजीसे पूछा था कि आप किस व्रतसे सन्तुष्ट होकर भोग तथा मोक्ष प्रदान करते हैं ? ॥ ७ ॥

इति पृष्टस्तदा तैस्तु हरिणा तेन वै तदा ।
तदहं कथयाम्यद्य शृण्वतां पापहारकम् ॥ ८ ॥
उस समय विष्णु आदि उन सभीके ऐसा पूछनेपर शिवजीने जैसा कहा था, मैं भी उसीका वर्णन कर रहा हूँ, जो सुननेवालोंके पापको दूर करनेवाला है ॥ ८ ॥

शिव उवाच -
भूरि व्रतानि मे सन्ति भुक्तिमुक्तिप्रदानि च ।
मुख्यानि तत्र ज्ञेयानि दशसंख्यानि तानि वै ॥ ९ ॥
दश शैवव्रतान्याहुर्जाबालश्रुतिपारगाः ।
तानि व्रतानि यत्नेन कार्याण्येव द्विजैस्सदा ॥ १० ॥
शिवजी बोले-भोग तथा मोक्ष प्रदान करनेवाले मेरे अनेक व्रत हैं, उनमें दस व्रतोंको मुख्य जानना चाहिये । वेदज्ञाता जाबाल आदि महर्षियोंने शिवके दस व्रतोंको बताया है । द्विजातियोंको सदा उन्हीं व्रतोंको प्रयलपूर्वक करना चाहिये ॥ ९-१० ॥

प्रत्यष्टम्यां प्रयत्नेन कर्तव्यं नक्तभोजनम् ।
कालाष्टम्यां विशेषेण हरे त्याज्यं हि भोजनम् ॥ ११ ॥
हे विष्णो ! प्रत्येक अष्टमीके [दिनमें उपवासकर] रात्रिकालमें भोजन करना चाहिये, किंतु कालाष्टमीमें विशेषरूपसे [रात्रिमें भी] भोजनका त्याग करना चाहिये ॥ ११ ॥

एकादश्यां सितायां तु त्याज्यं विष्णो हि भोजनम् ।
असितायां तु भोक्तव्यं नक्तमभ्यर्च्य मां हरे ॥ १२ ॥
त्रयोदश्यां सितायां तु कर्तव्यं निशि भोजनम् ।
असितायां तु भूतायां तत्र कार्यं शिवव्रतैः ॥ १३ ॥
हे विष्णो ! शुक्लपक्षकी एकादशीके अवसरपर दिनमें भोजनका त्याग करना चाहिये, किंतु हे हरे ! कृष्णपक्षकी एकादशीमें मेरा पूजनकर रात्रिमें भोजन कर लेना चाहिये । शुक्लपक्षको त्रयोदशीको रात्रिमें भोजन करे, किंतु कृष्णपक्षकी त्रयोदशी प्राप्त होनेपर शिवव्रतधारियोंको भोजन नहीं करना चाहिये ॥ १२-१३ ॥

निशि यत्नेन कर्तव्यं भोजनं सोमवासरे ।
उभयोः पक्षयोर्विष्णो सर्वस्मिञ्छिव तत्परैः ॥ १४ ॥
हे विष्णो ! दोनों पक्षों में सोमवारके दिन यत्‍नपूर्वक शिवव्रत करनेवालोंको रात्रिमें भोजन करना चाहिये ॥ १४ ॥

व्रतेष्वेतेषु सर्वेषु शैवा भोज्याः प्रयत्नतः ।
यथाशक्ति द्विजश्रेष्ठा व्रतसंपूर्तिहेतवे ॥ १५ ॥
व्रतान्येतानि नियमात्कर्तव्यानि द्विजन्मभिः ।
व्रतान्येतानि तु त्यक्त्वा जायन्ते तस्करा द्विजाः ॥ १६ ॥
हे द्विजश्रेष्ठो ! इन सभी व्रतोंके समाप्त होनेपर व्रतकी सम्पूर्णताके लिये यथाशक्ति शैवोंको भोजन कराना चाहिये । द्विजातियोंको इन ब्रोंका अनुष्ठान नियमपूर्वक करना चाहिये, इन व्रतोंका त्याग करनेपर द्विज [दूसरे जन्ममें] तस्कर [चोर] होते हैं ॥ १५-१६ ॥

मुक्तिमार्गप्रवीणैश्च कर्तव्यं नियमादिति ।
मुक्तेस्तु प्रापकं चैव चतुष्टयमुदाहृतम् ॥ १७ ॥
शिवार्चनं रुद्रजपं उपवासश्शिवालये ।
वाराणस्यां च मरणं मुक्तिरेषा सनातनी ॥ १८ ॥
मुक्तिमार्गमें प्रवीण लोगोंको ये व्रत नियमपूर्वक करने चाहिये । ये चारों मुक्ति देनेवाले कहे गये हैं । शिवजीका पूजन, रुद्रमन्त्रका जप, शिवालयमें उपवास और काशीमें मरण-ये सनातनी मुक्तिके उपाय हैं । १७-१८ ॥

अष्टमी सोमवारे च कृष्णपक्षे चतुर्दशी ।
शिवतुष्टिकरं चैतन्नात्र कार्या विचारणा ॥ १९ ॥
सोमवारसे युक्त अष्टमी तथा कृष्णपक्षकी चतुर्दशीइन दो तिथियोंमें व्रत करनेसे शिवजी सन्तुष्ट होते हैं, इसमें सन्देह नहीं करना चाहिये ॥ १९ ॥

चतुर्ष्वपि बलिष्ठं हि शिवरात्रिव्रतं हरे ।
तस्मात्तदेव कर्तव्यं भुक्तिमुक्तिफलेप्सुभिः ॥ २० ॥
एतस्माच्च मतादन्यन्नास्ति नृणां हितावहम् ।
एतद्व्रतन्तु सर्वेषां धर्मसाधनमुत्तमम् ॥ २१ ॥
हे हरे ! [पूर्वोक्त] चारों व्रतोंसे शिवरात्रिव्रत विशेष बलवान् होता है, अत: भोग एवं मोक्षकी इच्छावालोंको वही व्रत करना चाहिये । इस व्रतके अलावा मनुष्योंका हितकारक कोई दूसरा व्रत नहीं है । यह व्रत सभीके लिये उत्तम धर्मसाधन है ॥ २०-२१ ॥

निष्कामानां सकामानां सर्वेषां च नृणान्तथा ।
वर्णानामाश्रमाणां च स्त्रीबालानां तथा हरे ॥ २२ ॥
दासानां दासिकानां च देवादीनां तथैव च ।
शरीरिणां च सर्वेषां हितमेतद्व्रतं वरम् ॥ २३ ॥
हे हरे ! सकाम अथवा निष्काम भाव रखनेवाले सभी मनुष्यों, वर्णों, आश्रमों, स्त्रियों, बालकों, दासदासियों, देवगणों तथा समस्त प्राणियोंके लिये यह श्रेष्ठ व्रत हितकारक है ॥ २२-२३ ॥

माघस्य ह्यसिते पक्षे विशिष्टा सातिकीर्तिता ।
निशीथव्यापिनी ग्राह्या हत्याकोटिविनाशिनी ॥ २४ ॥
तद्दिने चैव यत्कार्यं प्रातरारभ्य केशव ।
श्रूयतान्तन्मनो दत्त्वा सुप्रीत्या कथयामि ते ॥ २५ ॥
माघमासके कृष्णपक्षमें शिवचतुर्दशी अत्यन्त विशिष्ट कही गयी है । अर्धरात्रिकालकी चतुर्दशीको ही ग्रहण करना चाहिये; यह करोड़ों हत्याओंका विनाश करनेवाली है । हे केशव ! उस दिन प्रात:कालसे आरम्भकर जो करना चाहिये, उसे मन लगाकर प्रीतिपूर्वक सुनिये, उसे मैं आपसे कहता हूँ ॥ २४-२५ ॥

प्रातरुत्थाय मेधावी परमानन्दसंयुतः ।
समाचरेन्नित्यकृत्यं स्नानादिकमतन्द्रितः ॥ २६ ॥
शिवालये ततो गत्वा पूजयित्वा यथाविधि ।
नमस्कृत्य शिवं पश्चात्संकल्पं सम्यगाचरेत् ॥ २७ ॥
विद्वान्को चाहिये कि प्रात:काल उठकर आलस्यरहित हो परम आनन्दसे युक्त होकर स्नान आदि नित्यकर्म करे । इसके बाद शिवालयमें जाकर यथाविधि शिवजीका पूजनकर उन्हें नमस्कार करके बादमें इस प्रकार संकल्प करना चाहिये । २६-२७ ॥

देवदेव महादेव नीलकण्ठ नमोऽस्तु ते ।
कर्तुमिच्छाम्यहं देव शिवरात्रिव्रतं तव ॥ २८ ॥
तव प्रभावाद्देवेश निर्विघ्नेन भवेदिति ।
कामाद्याः शत्रवो मां वै पीडां कुर्वन्तु नैव हि ॥ २९ ॥
हे देवदेव ! हे महादेव ! हे नीलकण्ठ ! आपको नमस्कार है । हे देव ! मैं आपका शिवरात्रिव्रत करना चाहता हूँ । हे देवेश ! आपके प्रभावसे यह व्रत विघ्नोंसे रहित हो और कामादि शत्रु मुझे [किसी प्रकारकी] पीड़ा न पहुँचायें ॥ २८-२९ ॥

एवं संकल्पमास्थाय पूजाद्रव्यं समाहरेत् ।
सुस्थले चैव यल्लिंगं प्रसिद्धं चागमेषु वै ॥ ३० ॥
रात्रौ तत्र स्वयं गत्वा संपाद्य विधिमुत्तमम् ।
शिवस्य दक्षिणे भागे पश्चिमे वा स्थले शुभे
३१ ॥ निधाय चैव तद्द्रव्यं पूजार्थं शिवसन्निधौ ॥
पुनः स्नायात्तदा तत्र विधिपूर्वं नरोत्तमः । ३२ ॥
इस प्रकार संकल्पकर पूजासामग्री एकत्रित करे । सुन्दर स्थलपर जो शास्त्रप्रसिद्ध शिवलिंग हो, वहाँ स्वयं रात्रिमें जाकर उत्तम विधि सम्पादित करके शिवके दाहिने अथवा पश्चिम भागमें शुभ स्थानमें पूजाहेतु उस सामग्रीको शिवके समीप रखकर पुन: व्रती पुरुष वहाँ विधिपूर्वक स्नान करे ॥ ३०-३२ ॥

परिधाय शुभं वस्त्रमन्तर्वासश्शुभन्तथा ।
आचम्य च त्रिवारं हि पूजारंभं समाचरेत् ॥ ३३ ॥
यस्य मंत्रस्य यद्द्रव्यं तेन पूजां समाचरेत् ।
अमंत्रकं न कर्तव्यं पूजनं तु हरस्य च ॥ ३४ ॥
तत्पश्चात् पवित्र वस्त्र तथा उपवस्त्र धारण करनेके उपरान्त तीन बार आचमन करके पूजाका आरम्भ करना चाहिये । जिस मन्त्रका जो द्रव्य (नियत) हो, उस मन्त्रको पढ़कर उसी द्रव्यके द्वारा पूजन करना चाहिये । बिना मन्त्रके शिवका पूजन नहीं करना चाहिये । ३३-३४ ॥

गीतैर्वाद्यैस्तथा नृत्यैर्भक्तिभावसमन्वितः ।
पूजनं प्रथमे यामे कृत्वा मंत्रं जपेद्बुधः ॥ ३५ ॥
पार्थिवं च तदा श्रेष्ठं विदध्यान्मंत्रवान्यदि ।
कृतनित्यक्रियः पश्चात्पार्थिवं च समर्चयेत् ॥ ३६ ॥
भक्तिभावसे युक्त गीत, वाद्य तथा नृत्यके साथ प्रथम प्रहरमें पूजन करके बुद्धिमान्को मन्त्रका जप करना चाहिये । यदि मन्त्रज्ञ पुरुषने उस समय पार्थिव लिंगका निर्माण किया हो तो नित्यक्रिया करनेके अनन्तर पार्थिवपूजन ही करे ॥ ३५-३६ ॥

प्रथमं पार्थिवं कृत्वा पश्चात्स्थापनमाचरेत् ।
स्तोत्रैर्नानाविधैर्देवं तोषयेद्वृषभध्वजम् ॥ ३७ ॥
माहात्म्यं व्रतसंभूतं पठितव्यं सुधीमता ।
श्रोतव्यं भक्तवर्येण व्रतसम्पूर्तिकाम्यया ॥ ३८ ॥
सर्वप्रथम पार्थिव लिंगका निर्माणकर बादमें उसकी स्थापना करे और नाना प्रकारके स्तोत्रोंसे प्रभु वृषभध्वजको सन्तुष्ट करे । उसके बाद बुद्धिमान् श्रेष्ठ भक्त शिवरात्रिव्रतकी समाप्तिका फल प्राप्त करनेके लिये व्रतसम्बन्धी माहात्म्य पढ़े अथवा सुने ॥ ३७-३८ ॥

चतुर्ष्वपि च यामेषु मूर्तीनां च चतुष्टयम् ।
कृत्वावाहनपूर्वं हि विसर्गावधि वै क्रमात् ॥ ३९ ॥
कार्यं जागरणं प्रीत्या महोत्सव समन्वितम् ।
प्रातः स्नात्वा पुनस्तत्र स्थापयेत्पूजयेच्छिवम् ॥ ४० ॥
रात्रिके चारों प्रहरों में शिवकी चार मूर्तियों (पार्थिव लिंगों) का निर्माण करके क्रमशः आवाहनसे लेकर विसर्जनपर्यन्त पूजन करे और रात्रिमें प्रेमसे महोत्सवपूर्वक जागरण करे । पुनः प्रातःकाल उठकर स्नान करनेके बाद शिवकी स्थापना तथा पूजा करनी चाहिये ॥ ३९-४० ॥

ततः संप्रार्थयेच्छंभुं नतस्कन्धः कृताञ्जलिः ।
कृतसम्पूर्ण व्रतको नत्वा तं च पुनः पुनः ॥ ४१ ॥
नियमो यो महादेव कृतश्चैव त्वदाज्ञया ।
विसृज्यते मया स्वामिन्व्रतं जातमनुत्तमम् ॥ ४२ ॥
व्रतेनानेन देवेश यथाशक्तिकृतेन च ।
सन्तुष्टो भव शर्वाद्य कृपां कुरु ममोपरि ॥ ४३ ॥
इस प्रकार व्रत समाप्त करके सिर झुकाकर हाथ जोड़कर शिवको बारंबार नमस्कारकर यह प्रार्थना करेहे महादेव ! हे स्वामिन् ! आपकी आज्ञासे मैंने जो व्रत ग्रहण किया था, वह उत्तम व्रत सम्पूर्ण हो गया, अब मैं व्रतका विसर्जन करता हूँ । हे देवेश ! हे शर्व ! [मेरे द्वारा] यथाशक्ति किये गये व्रतसे आप आज सन्तुष्ट हों और मेरे ऊपर दया करें । ४१-४३ ॥

पुष्पाञ्जलिं शिवे दत्त्वा दद्याद्दानं यथाविधि ।
नमस्कृत्य शिवायैव नियमं तं विसर्जयेत् ॥ ४४ ॥
यथाशक्ति द्विजाञ्छैवान्यतिनश्च विशेषतः ।
भोजयित्वा सुसन्तोष्य स्वयं भोजनमाचरेत् ॥ ४५ ॥
इसके बाद शिवजीको पुष्पांजलि समर्पितकर यथाविधि दान दे और शिवको नमस्कारकर उस नियमकी समाप्ति करे । शैव ब्राह्मणोंको तथा विशेषकर संन्यासियोंको शक्तिके अनुसार भोजन करा करके उन्हें भलीभांति सन्तुष्टकर स्वयं भोजन करे ॥ ४४-४५ ॥

यामेयामे यथा पूजा कार्या भक्तवरैर्हरे ।
शिवरात्रौ विशेषेण तामहं कथयामि ते ॥ ।४६ ॥
प्रथमे चैव यामे च स्थापितं पार्थिवं हरे ।
पूजयेत्परया भक्त्या सूपचारैरनेकशः ॥ ४७ ॥
हे हरे ! शिवरात्रिमें श्रेष्ठ भक्तोंको जिस प्रकार प्रत्येक प्रहरमें शिवजीकी विशेष पूजा करनी चाहिये, उसे मैं आपसे कहता हूँ । हे हरे ! प्रथम प्रहरमें अनेक उत्तम उपचारोंसे परम भक्तिपूर्वक स्थापित पार्थिव लिंगका पूजन करना चाहिये । ४६-४७ ॥

पंचद्रव्यैश्च प्रथमं पूजनीयो हरस्सदा ।
तस्य तस्य च मन्त्रेण पृथग्द्रव्यं समर्पयेत् ॥ ४८ ॥
तच्च द्रव्यं समर्प्यैव जलधारां ददेत वै ।
पश्चाच्च जलधाराभिर्द्रव्याणुत्तारयेद्बुधः ॥ ४९ ॥
सर्वप्रथम [गन्ध-पुष्पादि] पाँच द्रव्योंसे सदाशिवका पूजन करे और उस-उस वस्तुसे सम्बन्धित मन्त्रसे पृथक्-पृथक् द्रव्योंको समर्पित करे । उन द्रव्योंको समर्पित करनेके पश्चात् जलधारा अवश्य प्रदान करे । बादमें बुद्धिमान् पुरुष जलधारासे ही [समर्पित] द्रव्योंको उतारे ॥ ४८-४९ ॥

शतमष्टोत्तरं मन्त्रं पठित्वा जलधारया ।
पूजयेच्च शिवं तत्र निर्गुणं गुणरूपिणम् ॥ ५० ॥
गुरुदत्तेन मंत्रेण पूजयेद्वृषभध्जम् ।
अन्यथा नाममंत्रेण पूजयेद्वै सदाशिवम् ॥ ५१ ॥
चन्दनेन विचित्रेण तण्डुलैश्चाप्यखण्डितैः ।
कृष्णैश्चैव तिलैः पूजा कार्या शंभोः परात्मनः ॥ ५२ ॥
एक सौ आठ बार शिवमन्त्र['ॐ नमः शिवाय'] पढ़कर जलधारासे निर्गुण होते हुए भी सगुण हुए शिवकी पूजा करे । गुरुके द्वारा दिये गये मन्त्रसे शिवकी पूजा करनी चाहिये अथवा नाममन्त्रसे ही सदाशिवका पूजन करे । सुगन्धित चन्दन, अखण्डित अक्षत तथा काले तिलोंसे परात्मा शम्भुकी पूजा करनी चाहिये ॥ ५०-५२ ॥

पुष्पैश्च शतपत्रैश्च करवीरैस्तथा पुनः ।
अष्टभिर्नाममंत्रैश्चार्पयेत्पुष्पाणि शंकरे ॥ ५३ ॥
भवः शर्वस्तथा रुद्रः पुनः पशुपतिस्तथा ।
उग्रो महांस्तथा भीम ईशान इति तानि वै ॥ ५४ ॥
श्रीपूर्वैश्च चतुर्थ्यंतैर्नामभिः पूजयेच्छिवम् ।
पश्चाद्धूपं च दीपं च नैवेद्यं च ततः परम् ॥ ५५ ॥
आद्ये यामे च नैवेद्यं पक्वान्नं कारयेद्बुधः ।
अर्घं च श्रीफलं दत्त्वा ताम्बूलं च निवेदयेत् ॥ ५६ ॥
सौ पंखुड़ियोंवाले कमलपुष्पों तथा कनेरके पुष्पोंसे शिवका पूजन करना चाहिये । शिवके आठों नाममन्त्रोंसे शिवजीको पुष्प अर्पित करने चाहिये । भव, शर्व, रुद्र, पशुपति, उग्र, महान्, भीम एवं ईशान-ये [आठ] नाम हैं । इन नामोंको श्रीसे युक्त, चतुर्थ्यन्त [नाममन्त्र] बनाकर इनसे शिवकी पूजा करे और बादमें धूप, दीप तथा नैवेद्य समर्पित करे । विद्वान्को चाहिये कि प्रथम प्रहरमें पक्वान्नका नैवेद्य समर्पण करे तथा श्रीफलसे युक्त अर्घ्य देकर ताम्बूल समर्पित करे ॥ ५३-५६ ॥

नमस्कारं ततो ध्यानं जपः प्रोक्तो गुरोर्मनोः ।
अन्यथा पंचवर्णेन तोषयेत्तेन शंकरम् ॥ ५७ ॥
उसके अनन्तर नमस्कार तथा ध्यान करके गुरुसे प्राप्त मन्त्रका जप करे अथवा उसी पंचाक्षरमन्त्रसे शिवको सन्तुष्ट करे ॥ ५७ ॥

धेनुमुद्रां प्रदर्श्याथ सुजलैस्तर्पणं चरेत् ।
पंचब्राह्मणभोजं च कल्पयेद्वै यथाबलम् ॥ ५८ ॥
महोत्सवश्च कर्तव्यो यावद्यामो भवेदिह ।
ततः पूजाफलं तस्मै निवेद्य च विसर्जयेत् ॥ ५९ ॥
उसके बाद धेनुमुद्रा दिखाकर निर्मल जलसे शिवका तर्पण करे और अपने सामर्थ्यके अनुसार पाँच ब्राह्मणोंको भोजन कराये । जबतक प्रहर न बीते, तबतक महोत्सव करे । इसके बाद शिवको पूजाका फल समर्पितकर विसर्जन करे ॥ ५८-५९ ॥

पुनर्द्वितीये यामे च संकल्पं सुसमा चरेत् ।
अथवैकदैव संकल्प्य कुर्यात्पूजां तथाविधाम् ॥ ६० ॥
द्रव्यैः पूर्वैस्तथा पूजां कृत्वा धारां समर्पयेत् ।
पूर्वतो द्विगुणं मंत्रं समुच्चार्यार्चयेच्छिवम् ॥ ६१ ॥
तदनन्तर द्वितीय प्रहर प्राप्त होनेपर अच्छी प्रकारसे संकल्प करे अथवा सभी प्रहरोंका एक साथ संकल्प करके उसी प्रकारकी पूजा करे । पूर्ववत् पाँच द्रव्योंसे पूजा करके धारा समर्पित करे । मन्त्र पढ़कर पहलेकी अपेक्षा दो गुना शिवार्चन करना चाहिये ॥ ६०-६१ ॥

पूर्वैस्तिलयवैश्चाथ कमलैः पूजयेच्छिवम् ।
बिल्वपत्रैर्विशेषेण पूजयेत्परमेश्वरम् ॥ ६२ ॥
अर्घ्यं च बीजपूरेण नैवेद्यं पायसन्तथा ।
मंत्रावृत्तिस्तु द्विगुणा पूर्वतोऽपि जनार्दन ॥ ६३ ॥
ततश्च ब्राह्मणानां हि भोज्यो संकल्पमाचरेत् ।
अन्यत्सर्वं तथा कुर्याद्यावच्च द्वितयावधि ॥ ६४ ॥
पहलेके रखे गये तिल, यव एवं कमलपुष्पोंसे शिवकी पूजा करे, विशेषकर बिल्वपत्रोंसे परमेश्वरका पूजन करना चाहिये । बीजपूर (बिजौरा)-के साथ अर्घ्य देकर खीरका नैवेद्य समर्पित करे । हे जनार्दन ! मन्त्रको आवृत्ति पहलेसे भी दुगुनी होनी चाहिये । उसके बाद ब्राह्मणभोजनका संकल्प करे । दूसरे प्रहरकी समाप्तितक अन्य सब कुछ पहले प्रहरकी भाँति करे ॥ ६२-६४ ॥

यामे प्राप्ते तृतीये च पूर्ववत्पूजनं चरेत् ।
यवस्थाने च गोधूमाः पुष्पाण्यर्कभवानि च ॥ ६५ ॥
धूपैश्च विविधैस्तत्र दीपैर्नानाविधैरपि ।
नैवेद्यापूपकैर्विष्णो शाकैर्नानाविधैरपि ॥ ६६ ॥
कृत्वैव चाथ कर्पूरैरारार्तिक विधिं चरेत ।
अर्घ्यं सदाडिमं दद्याद्द्विगुणं जपमाचरेत् । ६७ ॥
ततश्च ब्रह्मभोजस्य संकल्पं च सदक्षिणम् ।
उत्सवं पूर्ववत्कुर्या द्यावद्यामावधिर्भवेत् ॥ ६८ ॥
तीसरा प्रहर प्राप्त होनेपर पूर्वकी भाँति ही पूजन करे । यवके स्थानपर गोधूम चढ़ाये तथा [विशेष रूपसे] आकके पुष्प अर्पित करे । हे विष्णो ! अनेक प्रकारके धूपों, नानाविध दीपों, नैवेद्यके रूपमें मालपुओं एवं अनेक प्रकारके शाकोंसे पूजनकर कर्पूरसे आरती करे । अनारके साथ अर्घ्य प्रदान करे तथा पूर्वकी अपेक्षा दूना जप करे । इसके बाद दक्षिणासहित ब्राह्मणभोजनका संकल्प करे । इस प्रकार तृतीय प्रहरकी समाप्तिपर्यन्त पूर्ववत् उत्सव करे ॥ ६५-६८ ॥

यामे चतुर्थे संप्राते कुर्यात्तस्य विसर्जनम् ।
प्रयोगादि पुनः कृत्वा पूजां विधिवदाचरेत् ॥ ६९ ॥
माषैः प्रियंगुभिर्मुद्गैस्सप्तधान्यैस्तथाथवा ।
शंखीपुष्पैर्बिल्वपत्रैः पूजयेत्परमेश्वरम् ॥ ७० ॥
चौथे प्रहरके आनेपर उनका विसर्जन करे । इसके बाद पुनः पूर्ववत् समस्त प्रयोगकर विधिवत् पूजन करे । उड़द, कंगुनी, मूंग, सप्तधान्य, शंखपुष्पी और बिल्वपत्रोंसे परमेश्वरका पूजन करे ॥ ६९-७० ॥

नैवेद्यं तत्र दद्याद्वै मधुरैर्विविधैरपि ।
अथवा चैव माषान्नैस्तोषयेच्च सदाशिवम् ॥ ७१ ॥
अर्घं दद्यात्कदल्याश्च फलेनैवाथवा हरे ।
विविधैश्च फलैश्चैव दद्यादर्घ्यं शिवाय च ॥ ७२ ॥
अनेक प्रकारके मधुर पदार्थोंसे बना हुआ नैवेद्य अर्पित करे । अथवा उड़दके पक्वान्नसे सदाशिवको सन्तुष्ट करे । हे हरे ! केलेके फलोंसे युक्त शिवजीको अर्घ्य प्रदान करे अथवा अन्य विविध प्रकारके फलोंसे अर्घ्य प्रदान करे ॥ ७१-७२ ॥

पूर्वतो द्विगुणं कुर्यान्मंत्रजापं नरोत्तमः ।
संकल्पं ब्रह्मभोजस्य यथाशक्ति चरेद्बुधः ॥ ७३ ॥
गीतैर्वाद्यैस्तथा नृत्यैर्नयेत्कालं च भक्तितः ।
महोत्सवैर्भक्तजनैर्यावत्स्यादरुणोदयः ॥ ७४ ॥
सज्जन पुरुष पहलेसे दूना मन्त्रजप करे, उसके बाद विद्वान्को चाहिये कि यथाशक्ति ब्राह्मणभोजनका संकल्प करे । भक्तिपूर्वक भक्तजनोंके साथ गीतों, वाद्यों, नृत्यों तथा महोत्सवोंके द्वारा अरुणोदयपर्यन्त कालयापन करना चाहिये ॥ ७३-७४ ॥

उदये च तथा जाते पुनस्स्नात्वार्चयेच्छिवम् ।
नानापूजोपहारैश्च स्वाभिषेकमथाचरेत् ॥ ७५ ॥
नानाविधानि दानानि भोज्यं च विविधन्तथा ।
ब्राह्मणानां यतीनां च कर्तव्यं यामसंख्यया ॥ ७६ ॥
सूर्यके उदित होनेपर पुनः स्नानकर अनेक पूजनोपचारों तथा उपहारोंसे शिवार्चन करे । उस समय [ब्राह्मणोंके द्वारा] अपना अभिषेक करवाये । पुनः अनेक प्रकारके दान देकर प्रहरों में संकल्पित ब्राह्मणों एवं संन्यासियोंको विविध प्रकारका भोजन कराये ॥ ७५-७६ ॥

शंकराय नमस्कृत्य पुष्पाञ्जलिमथाचरेत् ।
प्रार्थयेत्सुस्तुतिं कृत्वा मन्त्रैरेतैर्विचक्षणः ॥ ७७ ॥
तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
कृपानिधे इति ज्ञात्वा यथा योग्यं तथा कुरु ॥ ७८ ॥
तदनन्तर बुद्धिमान् पुरुष शिवजीको नमस्कारकर पुष्पांजलि अर्पित करे और उत्तम स्तुति करके निम्नांकित मन्त्रोंसे प्रार्थना करे-हे मृड ! हे कृपानिधे ! मैं आपका हूँ, मेरे प्राण एवं चित्त सदा आपके आश्रित हैं-ऐसा जानकर जो उचित हो, वैसा आप करें ॥ ७७-७८ ॥

अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।
कृपानिधित्वाज्ज्ञात्वैव भूतनाथ प्रसीद मे ॥ ७९ ॥
हे भूतनाथ ! मैंने ज्ञानसे अथवा अज्ञानसे जो भी जप, पूजन आदि किया है, कृपानिधि होनेसे उसे जान करके आप प्रसन्न हों ॥ ७९ ॥

अनेनैवोपवासेन यज्जातं फलमेव च ।
तेनैव प्रीयतां देवः शंकरः सुखदायकः ॥ ८० ॥
कुले मम महादेव भजनं तेऽस्तु सर्वदा ।
माभूत्तस्य कुले जन्म यत्र त्वं नहि देवता ॥ ८१ ॥
हे प्रभो ! इस उपवासके द्वारा जो फल प्राप्त हुआ है, उससे सुखदायक आप शंकरदेव प्रसन्न हों । हे महादेव ! मेरे कुलमें सर्वदा आपका भजन होता रहे, मेरा जन्म उस कुलमें न हो, जिसमें आप कुलदेवता न हों ॥ ८०-८१ ॥

पुष्पांजलिं समर्प्यैवं तिलकाशिष एव च ।
गृह्णीयाद्ब्राह्मणेभ्यश्च ततश्शंभुं विसर्जयेत् ॥ ८२ ॥
एवं व्रतं कृतं येन तस्माद्दूरो हरो न हि ।
न शक्यते फलं वक्तुं नादेयं विद्यते मम ॥ ८३ ॥
इस प्रकार पुष्पांजलि समर्पित करके ब्राह्मणोंसे आशीर्वाद एवं तिलक ग्रहण करे, इसके बाद शिवका विसर्जन करे । [हे विष्णो !] जिसने इस प्रकार मेरा व्रत किया, मैं उससे दूर नहीं रहता, उसके फलका वर्णन नहीं किया जा सकता और उस भक्तके लिये मेरे पास कुछ भी अदेय नहीं है ॥८२-८३ ॥

अनायासतया चेद्वै कृतं व्रतमिदम्परम् ।
तस्य वै मुक्तिबीजं च जातं नात्र विचारणा ॥ ८४ ॥
प्रतिमासं व्रतं चैव कर्तव्यं भक्तितो नरैः ।
उद्यापनविधिं पश्चात्कृत्वा सांगफलं लभेत् ॥ ८५ ॥
जिसने अनायास भी इस उत्तम व्रतको किया, उसमें मानो मुक्तिका बीज ही अंकुरित हो गया हो, इसमें सन्देह नहीं करना चाहिये । मनुष्योंको प्रत्येक महीनेमें भक्तिपूर्वक यह व्रत करना चाहिये । तत्पश्चात् इसका उद्यापन करके मनुष्य सांगोपांग फल प्राप्त कर लेता है । ८४-८५ ॥

व्रतस्य करणान्नूनं शिवोऽहं सर्वदुःखहा ।
दद्मि भुक्तिं च मुक्तिं च सर्वं वै वाञ्छितं फलम् ॥ ८६ ॥
[हे विष्णो !] इस व्रतको करनेपर मैं शिव निश्चित रूपसे सारे दुःखोंको दूर करता हूँ और भोग, मोक्ष तथा सम्पूर्ण वांछित फल प्रदान करता हूँ ॥ ८६ ॥

सूत उवाच -
इति शिववचनं निशम्य विष्णुर्हिततरमद्भुतमाजगाम धाम ।
तदनु व्रतमुत्तमं जनेषु समचरदात्महितेषु चैतदेव ॥ ८७ ॥
सूतजी बोले-[हे ऋषियो !] शिवजीके इस कल्याणकारी एवं अद्‌भुत [फल देनेवाले] व्रतको सुनकर विष्णुजी अपने धामको लौट आये और तत्पश्चात् अपना सर्वविध कल्याण चाहनेवाले [श्रद्धालु] मनुष्योंमें इस व्रतका प्रचार हुआ ॥ ८७ ॥

कदाचिन्नारदायाथ शिवरात्रिव्रतन्त्विदम् ।
भुक्तिमुक्तिप्रदं दिव्यं कथयामास केशवः ॥ ८८ ॥
किसी समय विष्णुजीने भोग तथा मोक्ष देनेवाले इस दिव्य शिवरात्रिव्रतका वर्णन नारदजीसे किया था ॥ ८८ ॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां
व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमहिमनिरूपणंनामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥
इस प्रकार श्रीशिवमहापुराण के अन्तर्गत चतुर्थ कोटिरुद्रसंहितामें व्याधेश्वरमाहात्म्यमें शिवरात्रिव्रत महिमानिरूपणवर्णन नामक अड़तीसवाँ अध्याय पूर्ण हुआ ॥ ३८ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP