![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ चतुर्थी कोटीरुद्रसंहितायां
एकोनचत्वारिंशोऽध्यायः शिवरात्रिव्रतोद्यापनम् -
शिवरात्रिव्रतकी उद्यापन-विधिका वर्णन - ऋषय उचुः - उद्यापनविधिं ब्रूहि शिवरात्रिव्रतस्य च ॥ यत्कृत्वा शंकरस्साक्षात्प्रसन्नो भवति धुवम् । १ ॥ ऋषिगण बोले-[हे सूत !] अब आप शिवरात्रिनतके उद्यापनका विधान कहिये, जिसके करनेसे साक्षात् शंकरजी निश्चित रूपसे प्रसन्न होते हैं ॥ १ ॥ सूत उवाच - श्रूयतामृषयो भक्त्या तदुद्यापनमादरात् । यस्यानुष्ठानतः पूर्णं व्रतं भवति तद्ध्रुवम् ॥ २ ॥ सूतजी बोले-हे ऋषियो ! आपलोग उसके उद्यापनको भक्तिपूर्वक सुनें, जिसके करनेसे निश्चित रूपसे शिवरात्रिव्रत पूर्ण हो जाता है ॥ २ ॥ चतुर्दशाब्दं कर्तव्यं शिवरात्रिव्रतं शुभम् । एकभक्तं त्रयोदश्यां चतुर्दश्यामुपोषणम् ॥ ३ ॥ इस शुभ शिवरात्रिव्रतका अनुष्ठान चौदह वर्षोंतक करना चाहिये । त्रयोदशीको एक बार भोजनकर चतुर्दशीको उपवास करना चाहिये ॥ ३ ॥ शिवरात्रिदिने प्राप्ते नित्यं संपाद्य वै विधिम् । शिवालयं ततो गत्वा पूजां कृत्वा यथाविधि ॥ ४ ॥ ततश्च कारयेद्दिव्यं मण्डलं तत्र यत्नतः । गौरीतिलकनाम्ना वै प्रसिद्धं भुवनत्रये।५ ॥ शिवरात्रिका दिन आनेपर नित्यक्रियाकर शिवालयमें जाकर विधिपूर्वक पूजन करनेके अनन्तर वहाँ प्रयत्नपूर्वक दिव्य मण्डलका निर्माण कराना चाहिये, जो लोकमें गौरीतिलकके नामसे प्रसिद्ध है ॥ ४-५ ॥ तन्मध्ये लेखयेद्दिव्यं लिंगतो भद्रमण्डलम् । अथवा सर्वतोभद्रं मण्डपान्तः प्रकल्पयेत् ॥ ६ ॥ कुंभास्तत्र प्रकर्तव्याः प्राजापत्यविसंज्ञया । सवस्त्रास्सफलास्तत्र दक्षिणासहिताः शुभाः ॥ ७ ॥ मण्डलस्य च पार्श्वे वै स्थापनीयाः प्रयत्नतः । मध्ये चैकश्च संस्थाप्यः सौवर्णो वापरो घटः ॥ ८ ॥ उसके बीचमें लिंगतोभद्रमण्डल बनाना चाहिये अथवा मण्डपके अन्दर सर्वतोभद्रमण्डलका निर्माण करना चाहिये । वहाँपर बस्त्र, फल एवं दक्षिणासहित प्राजापत्यसंज्ञक शुभ कलशको स्थापित करे और उन्हें मण्डलके पासमें प्रयत्नपूर्वक स्थापित करके उसके मध्यमें सुवर्णका एक अन्य घट भी स्थापित करे ॥ ६-८ ॥ तत्रोमासहितां शंभुमूर्तिन्निर्माय हाटकीम् । पलेन वा तदर्द्धेन यथाशक्त्याथवा व्रती ॥ ९ ॥ निधाय वामभागे तु शिवामूर्त्तिमतन्द्रितः । मदीयां दक्षिणे भागे कृत्वा रात्रौ प्रपूजयेत् ॥ १० ॥ उसपर एक पल या आधे पलकी अथवा अपने सामर्थ्यके अनुसार पार्वतीसहित शिवकी सुवर्णमय मूर्ति बनाकर बड़ी सावधानीके साथ बायीं ओर पार्वतीकी प्रतिमा रखकर एवं दाहिनी ओर शिवकी प्रतिमा रखकर व्रती रात्रिमें पूजन करे ॥ ९-१० ॥ आचार्यं वरयेत्तत्र चर्त्विग्भिस्सहितं शुचिम् । अनुज्ञातश्च तैर्भक्त्या शिवपूजां समाचरेत् ॥ ११ ॥ रात्रौ जागरणं कुर्यात्पूजां यामोद्भवां चरन् । रात्रिमाक्रमयेत्सर्वां गीतनृत्यादिना व्रती ॥ १२ ॥ पवित्र आचरण करनेवाले ऋत्विजोंसहित आचार्यका वरण करे और उनकी आज्ञा लेकर भक्तिपूर्वक शिवार्चन प्रारम्भ करे । व्रतीको चाहिये कि रात्रिमें जागरण करे और प्रत्येक प्रहरकी पूजा करते हुए गीत, नृत्य आदिके साथ सारी रात व्यतीत करे ॥ ११-१२ ॥ एवं सम्पूज्य विधिवत्संतोष्य प्रातरेव च । पुनः पूजां ततः कृत्वा होमं कुर्याद्यथाविधि ॥ १३ ॥ यथाशक्ति विधानं च प्राजापत्यं समाचरेत् । ब्राह्मणान्भोजयेत्प्रीत्या दद्याद्दानानि भक्तितः ॥ १४ ॥ इस प्रकार विधिवत् पूजनकर शिवको सन्तुष्ट करके पुनः प्रातःकाल होनेपर पूजनकर यथाविधि हवन करे । यथाशक्ति प्राजापत्यव्रतका विधान करे, प्रेमपूर्वक ब्राह्मणोंको भोजन कराये और भक्तिपूर्वक दान दे ॥ १३-१४ ॥ ऋत्विजश्च सपत्नीकान्वस्त्रालङ्कारभूषणैः । अलङ्कृत्य विधानेन दद्याद्दानं पृथक्पृथक् ॥ १५ ॥ गां सवत्सां विधानेन यथोपस्करसंयुताम् । उक्त्वाचार्याय वै दद्याच्छिवो मे प्रीयतामिति ॥ १६ ॥ उसके बाद सपत्नीक ऋत्विजोंको वस्त्र, अलंकार एवं आभूषणोंसे विधानपूर्वक अलंकृतकर अलग-अलग दान देना चाहिये । शिवजी मुझपर प्रसन्न हों-ऐसा कहकर आचार्यको विधानके अनुसार बछड़ेसहित सभी सामग्रियोंसे संयुक्त धेनु प्रदान करे ॥ १५-१६ ॥ तत्तस्सकुम्भां तन्मूर्तिं सवस्त्रां वृषभे स्थिताम् । सर्वालंकारसहितामाचार्याय निवेदयेत् ॥ १७ ॥ उसके अनन्तर कलश, वस्त्र तथा सभी आभूषणोंसहित वृषभपर स्थित उस मूर्तिको आचार्यको प्रदान करे ॥ १७ ॥ ततः संप्रार्थयेद्देवं महेशानं महाप्रभुम् । कृतांजलिर्नतस्कन्धस्सुप्रीत्या गद्गदाक्षरः ॥ १८ ॥ देवदेव महादेव शरणागतवत्सल । व्रतेनानेन देवेश कृपां कुरु ममोपरि ॥ १९ ॥ मया भक्त्यनुसारेण व्रतमेतत्कृतं शिवा । न्यूनं सम्पूर्णतां यातु प्रसादात्तव शङ्कर ॥ २० ॥ अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया । कृतं तदस्तु कृपया सफलं तव शङ्कर ॥ २१ ॥ उसके बाद हाथ जोड़कर सिर झुकाकर अत्यन्त प्रेमपूर्वक गद्गद वाणीसे महाप्रभु महेश्वरसे प्रार्थना करे । हे देव ! हे महादेव ! हे शरणागतवत्सल ! हे देवेश ! इस व्रतसे [सन्तुष्ट हो] आप मेरे ऊपर कृपा करें । हे शिव ! मैंने भक्तिके अनुसार यह व्रत किया है । हे शंकर ! इसमें जो न्यूनता रह गयी हो, वह आपकी कृपासे सम्पूर्णताको प्राप्त हो । हे शंकर ! मैंने ज्ञान अथवा अज्ञानसे जो कुछ जप-पूजन आदि किया है, वह आपकी कृपासे सफल हो ॥ १८-२१ ॥ एवं पुष्पांजलिं दत्त्वा शिवाय परमात्मने । नमस्कारं ततः कुर्यात्प्रार्थनां पुनरेव च ॥ २२ ॥ इस प्रकार परमात्मा शिवको पुष्पांजलि समर्पितकर नमस्कार करे एवं पुनः प्रार्थना करे ॥ २२ ॥ एवं व्रतं कृतं येन न्यूनं तस्य न विद्यते । मनोभीष्टां ततः सिद्धिं लभते नात्र संशयः ॥ २३ ॥ [हे ऋषियो !] इस प्रकार जिसने इस व्रतको किया है, उसे कोई कमी नहीं रहती है और वह मनोभिलषित सिद्धि प्राप्त करता है । इसमें संशय नहीं है ॥ २३ ॥ इति श्रीशिवमहापुराणे चतुर्थ्यां कोटित्त्वसंहितायां शिवरात्रिव्रतोद्यापनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत चतुर्थ कोटिरुद्रसंहितामें शिवरात्रिवतोद्यापन नामक उनतालीसवाँ अध्याय पूर्ण हुआ ॥ ३९ ॥ श्रीगौरीशंकरार्पणमस्तु |