![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
अष्टमोऽध्यायः नरकलोकवर्णनम्
नरक-भेद-निरूपण चित्रगुप्त उवाच - भो भो दुष्कृतकर्म्माणः पर द्रव्यापहारकाः । गर्विता रूपवीर्येण परदारावमर्दकाः ॥ १ ॥ यस्त्वयं क्रियते कर्म तदिदं भुज्यते पुनः । तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥ २ ॥ इदानीं किं प्रलप्यध्वे पीड्यमानाः स्वकर्मभिः । भुज्यन्तां स्वानि कर्म्माणि नास्ति दोषो हि कस्यचित् ॥ ३ ॥ चित्रगुप्त बोले-हे पापकर्मवालो ! हे दूसरोंके । द्रव्यका अपहरण करनेवालो ! हे रूप एवं पराक्रमपर घमण्ड करनेवालो ! हे परनारीप्रसंग करनेवालो ! तुमलोगोंने स्वयं जो कर्म किया है, उसे तुम्हें भोगना पड़ रहा है । तुमलोगोंने आत्मविनाशके लिये कुत्सित आचरण क्यों किया ? इस समय तुमलोग अपने कर्मोंके कारण पीड़ित किये जाते हुए [इस प्रकार] प्रलाप क्यों कर रहे हो ? अब अपने कर्मोको भोगो, इसमें किसीका दोष नहीं है ॥ १-३ ॥ सनत्कुमार उवाच - एवं ते पृथिवीपालाः संप्राप्तास्तत्समीपतः । स्वकीयैः कर्म्मभिघौरैर्दुष्कर्म्मबलदर्पिणः ॥ ४ ॥ तानपि क्रोधसंयुक्तश्चित्रगुप्तो महाप्रभुः । संशिक्षयति धर्मज्ञो यमराजानुशिक्षया ॥ ५ ॥ सनत्कुमार बोले-इसी प्रकार अपने कुत्सित कर्मों तथा बलपर गर्व करनेवाले राजालोग भी अपने घोर कर्मोके कारण चित्रगुप्तके पास उपस्थित हुए । तब धर्मके ज्ञाता महाप्रभु चित्रगुप्तने यमराजकी आज्ञासे क्रोधयुक्त होकर उन्हें शिक्षा प्रदान की ॥ ४-५ ॥ चित्रगुप्त उवाच - भो भो नृपा दुराचाराः प्रजा विध्वंसकारिणः । अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ ६ ॥ चित्रगुप्त बोले-प्रजाओंका विध्वंस करनेवाले हे दुराचारी राजाओ ! तुमलोगोंने अल्पकालवाले राज्यके लिये पापकर्म क्यों किया ? ॥ ६ ॥ राज्यभोगेन मोहेन बलादन्यायतः प्रजाः । यद्दण्डिताः फलं तस्य भुज्यतामधुना नृपाः ॥ ७ ॥ हे राजाओ ! तुमलोगोंने राज्यभोगके मोहसे अन्यायपूर्वक जबरदस्ती प्रजाओंको जो दण्डित किया, अब उसका फल भोगो ॥ ७ ॥ क्व तद्राज्यं कलत्रं च यदर्थमशुभं कृतम् । तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः ॥ ८ ॥ अब वह राज्य कहाँ है, वह स्त्री कहाँ है, जिनके लिये तुमलोगोंने [इतना बड़ा] दुष्कर्म किया ? उन सभीको छोड़कर तुमलोग अकेले ही यहाँ स्थित हो ॥ ८ ॥ पश्यामि तद्बलं नष्टं येन विध्वंसिताः प्रजाः । यमदूतैर्योज्यमाना अधुना कीदृशं भवेत् ॥ ९ ॥ मैं तुमलोगोंका वह बल नष्ट हुआ देख रहा हूँ, जिसके द्वारा तुमलोगोंने प्रजाओंका नाश किया है । तुमलोग तो यमदूतोंसे बँधे हुए हो, अब क्या हो सकेगा ? ॥ ९ ॥ सनत्कुमार उवाच - एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते । स्वानि कर्माणि शोचन्ति तूष्णीं तिष्ठन्ति पार्थिवाः ॥ १० ॥ सनत्कुमार बोले-इस प्रकार यमके द्वारा अनेकविध वचनोंसे उपालम्भ प्राप्त किये हुए वे राजालोग चुप हो गये और अपने कर्मोंपर पश्चात्ताप करने लगे ॥ १० ॥ इति कर्म्म समुद्दिश्य नृपाणां धर्म्मराड्यमः । तत्पापपङ्कशुद्ध्यर्थमिदं दूतान्ब्रवीति च ॥ ११ ॥ इस प्रकार उन राजाओंके कर्मको बतलाकर धर्मराज यमने उनके पापरूपी कीचड़की शुद्धिके लिये दूतोंसे यह कहा- ॥ ११ ॥ यमराज उवाच - भोभोश्चण्ड महाचंड गृहीत्वा नृपतीन्बलात् । नियमेन विशुद्यध्वं क्रमेण नरकाग्निषु ॥ १२ ॥ यमराज बोले-हे चण्ड ! हे महाचण्ड ! इन राजाओंको बलपूर्वक पकड़कर नियमपूर्वक क्रमसे नरककी अग्नियोंमें इन्हें शुद्ध करो ॥ १२ ॥ सनत्कुमार उवाच - ततः शीघ्रं समादाय नृपान्सङ्गृह्य पादयोः । भ्रामयित्वा तु वेगेन निक्षिप्योर्ध्वं प्रगृह्य च ॥ १३ ॥ सर्वप्रायेण महतातीव तप्ते शिलातले । आस्फालयन्ति तरसा वज्रेणेव महाद्रुमान् ॥ १४ ॥ सनत्कुमार बोले-तब वे दूत शीघ्र ही उन राजाओंको दबोचकर उनके दोनों पैर पकड़कर वेगसे घुमाकर ऊपरकी ओर फेंककर और पुनः पकड़कर सर्वप्रथम तपे हुए शिलातलपर बड़े वेगसे पटकते हैं, मानो वज्रके द्वारा आहत होकर महावृक्ष गिर रहे हों ॥ १३-१४ ॥ ततः सरक्तं श्रोत्रेण स्रवते जर्जरीकृतः । निः संज्ञः स सदा देही निश्चेष्टः संप्रजायते ॥ १५ ॥ ततः स वायुना स्पृष्टः सतैरुज्जीवितः पुनः । ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ॥ १६ ॥ उस समय अत्यधिक जर्जर हो जानेपर उस जीवके कानोंसे रक्त बहने लगता है और वह संज्ञाशून्य तथा मूच्छित हो जाता है । तब वायुका स्पर्श कराकर यमदूत उसे पुन: उज्जीवित कर देते हैं और पापकी शुद्धिके लिये यमदूत उसे नरकसमुद्र में फेंक देते हैं ॥ १५-१६ ॥ अष्टाविंशतिसंख्याभिः क्षित्यधः सप्तकोटयः । सप्तमस्य तलस्यान्ते घोरे तमसि संस्थितः ॥ १७ ॥ उनमें पहली कोटि घोरा है और [दूसरी] सुघोरा उसके नीचे स्थित है । वहाँ पृथ्वीसे नीचे घोर अन्धकारमय सातवें पातालतलके अन्तमें सात [प्रधान] नरककोटियाँ हैं, जो अट्ठाइस नरककोटियोंके रूपमें दृष्टिगोचर होती हैं, जिनमें नारकीय प्राणी स्थित रहता है ॥ १७ ॥ घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता । अतिघोरा महाघोरा घोररूपा च पञ्चमी ॥ १८ ॥ षष्ठी तलातलाख्या च सप्तमी च भयानका । अष्टमी कालरात्रिश्च नवमी च भयोत्कटा ॥ १९ ॥ दशमी तदधश्चण्डा महाचण्डा ततोऽप्यधः । चण्डकोलाहला चान्या प्रचण्डा चण्डनायिका ॥ २० ॥ पद्मा पद्मावती भीता भीमा भीषणनायिका । कराला विकराला च वज्राविंशतिमा स्मृता ॥ २१ ॥ त्रिकोणा पञ्चकोणा च सुदीर्घा चाखिलार्तिदा । समा भीमबला भोग्रा दीप्तप्रायेति चान्तिमी ॥ २२ ॥ इति ते नामतः प्रोक्ता घोरा नरककोटयः । अष्टाविंशतिरेवैताः पापानां यातनात्मिकाः ॥ २३ ॥ इसी प्रकार अतिधोरा, महाघोरा, पाँचवीं घोररूपा, छठी तलातला, सातौं भयानका, आठवीं कालरात्रि, नौवीं भयोत्कटा, उसके नीचे दसवीं चण्डा, उसके भी नीचे महाचण्डा, चण्डकोलाहला, चण्डोंकी नायिका प्रचण्डा, पद्या, पद्यावती, भीता, भीषण नरकोंकी नायिका भीमा, कराला, विकराला और बीसवीं वज्रा कही गयी है । त्रिकोणा, पंचकोणा, सुदीर्घा, अखिलार्तिदा, समा, भीमबलाभा, उग्रा एवं अन्तिम दीप्तप्राया है । इस प्रकार नामके अनुसार अट्ठाईस घोर नरककोटियोंको आपसे कह दिया, ये पापियोंको यातना देनेवाली हैं ॥ १८-२३ ॥ तासां क्रमेण विज्ञेयाः पञ्च पञ्चैव नायकाः । प्रत्येकं सर्वकोटीनां नामतः संनिबोधत ॥ २४ ॥ रौरवः प्रथमस्तेषां रुवन्ते यत्र देहिनः । महारौरवपीडाभिर्महान्तोऽपि रुदन्ति च ॥ २५ ॥ ततः शीतं तथा चोष्णं पञ्चाद्या नायकाः स्मृताः । सुघोरस्तु महातीक्ष्णस्तथा संजीवनः स्मृतः ॥ २६ ॥ महातमो विलोमश्च विलोपश्चापि कंटक । तीव्रवेगः करालश्च विकरालः प्रकंपनः ॥ २७ ॥ महावक्रश्च कालश्च कालसूत्रः प्रगर्जनः । सूचीमुखः सुनेतिश्च खादकः सुप्रपीडनः ॥ २८ ॥ कुम्भीपाकसुपाकौ च क्रकचश्चातिदारुणः । अङ्गारराशिभवनं मेरुरसृक्प्रहितस्ततः ॥ २९ ॥ तीक्ष्णतुण्डश्च शकुनिर्महासंवर्तकः क्रतुः । तप्तजन्तुः पङ्कलेपः प्रतिमांसस्त्रपूद्भवः ॥ ३० ॥ उच्छ्वासः सुनिरुच्छ्वासो सुदीर्घः कूटशाल्मलिः । दुरिष्टः सुमहावादः प्रवादः सुप्रतापनः ॥ ३१ ॥ ततो मेघो वृषः शाल्मः सिंहव्याघ्रगजाननाः । श्वसूकराजमहिषघूककोकवृकाननाः ॥ ३२ ॥ ग्राहकुंभीननक्राख्या ः सर्पकूर्माख्यवायसाः । गृध्रोलूकहलोकाख्याः शार्दूलक्रथकर्कटाः ॥ ३३ ॥ मंडूकाः पूतिवक्त्राश्च रक्ताक्षः पूतिमृत्तिकाः । कणधूम्रस्तथाग्निश्च कृमिगन्धिवपुस्तथा ॥ ३४ ॥ अग्नीध्रश्चाप्रतिष्ठश्च रुधिराभः श्वभोजनः । लाला भेक्षान्त्रभक्षौ च सर्वभक्षः सुदारुणः ॥ ३५ ॥ कंटकः सुविशालश्च विकटः कटपूतनः । अंबरीषः कटाहश्च कष्टा वैतरणी नदी ॥ ३६ ॥ सुतप्तलोहशयन एकपादः प्रपूरणः । असितालवनं घोरमस्थिभङ्गः सुपूरणः ॥ ३७ ॥ विलातसोऽसुयन्त्रोऽपि कूटपाशः प्रमर्दनः । महाचूर्ण्णो सुचूर्ण्णोऽपि तप्तलोहमयं तथा ॥ ३८ ॥ पर्वतः क्षुरधारा च तथा यमलपर्वतः । मूत्रविष्ठाश्रुकूपश्च क्षारकूपश्च शीतलः ॥ ३९ ॥ मुसलोलूखलं यन्त्रं शिलाशकटलाङ्गलम् । तालपत्रासिगहनं महाशकटमण्डपम् ॥ ४० ॥ संमोहमस्थिभङ्गश्च तप्तश्चलमयो गुडम् । बहुदुखं महाक्लेशः कश्मलं समलं मलात् ॥ ४१ ॥ हालाहलो विरूपश्च स्वरूपश्च यमानुगः । एकपादस्त्रिपादश्च तीव्रश्चाचीवरं तमः ॥ ४२ ॥ अष्टाविंशतिरित्येते क्रमशः पञ्चपञ्चकम् । कोटीनामानुपूर्व्येण पञ्च पञ्चैव नायकाः ॥ ४३ ॥ उन नरककोटियोंमें प्रत्येक पाँच-पाँच प्रधान नरक जानने चाहिये । नामके अनुसार उन्हें सुनिये । उनमें प्रथम रौरव है, जहाँ प्राणी रोते रहते हैं, महारौरवकी यातनाओंसे महान्से महान् प्राणी भी रोने लगते हैं । तीसरा शीत, चौथा उष्ण और पाँचवाँ सुघोर-ये पाँच प्रधान नरक कहे गये हैं । इसी प्रकार सुमहातीक्ष्ण, संजीवन, महातम, विलोम, विलोप, कण्टक, तीव्रवेग, कराल, विकराल, प्रकम्पन, महावक्र, काल, कालसूत्र, प्रगर्जन, सूचीमुख, सुनेति, खादक, सुप्रपीडन, कुम्भीपाक, सुपाक, क्रकच, अतिदारुण, अंगारराशिभवन, मेदोऽसूक्प्रहित, तीक्ष्णतुण्ड, शकुनि, महासंवर्तक, क्रतु, तप्तजन्तु, पंकलेप, प्रतिमांस, पूद्धव, उच्छ्वास, सुनिरुच्छ्वास, सुदीर्घ, कूटशाल्मलि, दुरिष्ट, सुमहावाद, प्रवाह, सुप्रतापन, मेष, वृष, शाल्म, सिंहमुख, व्याघ्रमुख, गजमुख, श्वमुख, सूकरमुख, अजमुख, महिषमुख, घूकमुख, कोकमुख, वृकमुख, ग्राह, कुम्भीनस, नक्र, सर्प, कूर्म, काक, गृध्र, उलूक, हलौक, शार्दूल, ऊँट, कर्कट, मण्डूक, पूतिवका, रक्ताक्ष, पूतिमृत्तिक, कणधूम्र, अग्नि, कृमि, गन्धिवपु, अग्नीध्र, अप्रतिष्ठ, रुधिराभ, श्वभोजन, लालाभक्ष, आन्त्रभक्ष, सर्वभक्ष, सुदारुण, कण्टक, सुविशाल, विकट, कटपूतन, अम्बरीष, कटाह, कष्टदायक वैतरणी नदी, सुतप्तलोहशयन, एकपाद, प्रपूरण, घोर असितालवन, अस्थिभंग, सुपूरण, विलातस, असुयन्त्र, कूटपाश, प्रमर्दन, महाचूर्ण, असुचूर्ण, तप्तलोहमय, पर्वत, क्षुरधारा, यमलपर्वत, मूत्रकूप, विष्ठाकूप, अश्रुकूप, क्षारकूप, शीतल, मुसल-उलूखलयन्त्र, शिलाशकटलांगल, तालपत्र, असिगहन, महाशकटमण्डप, सम्मोह, अस्थिभंग, तप्त, चल, अयोगुड, बहुदुःख, महाक्लेश, कश्मल, समल, मल, हालाहल, विरूप, स्वरूप, यमानुग, एकपाद, त्रिपाद, तीव्र, आचीवर, तम-ये पाँच-पाँचके क्रममें अट्ठाईस नरक हैं, उनमें क्रमसे नरककोटियोंके पाँच-पाँच नायक हैं ॥ २४-४३ ॥ रौरवाय प्रबोध्यन्ते नरकाणां शतं स्मृतम् । चत्वारिंशच्छतं प्रोक्तं महानरकमण्डलम् ॥ ४४ ॥ इति ते व्यास संप्रोक्ता नरकस्य स्थितिर्मया । प्रसंख्यानाच्च वैराग्यं शृणु पापगतिं च ताम् ॥ ४५ ॥ प्राणियोंको दुःख देनेके लिये एक सौ चालीस नरक बताये गये हैं, उसे नरकमण्डल कहा गया है । हे व्यास ! इस प्रकार मैंने आपसे संख्याके अनुसार नरककी स्थितिका वर्णन किया, अब आप वैराग्य तथा उस पापगतिका श्रवण कीजिये ॥ ४४-४५ ॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें नरकलोकवर्णन नामक आठवाँ अध्याय पूर्ण हुआ ॥ ८ ॥ श्रीगौरीशंकरार्पणमस्तु |