![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
सप्तदशोऽध्यायः ब्रह्माण्डकथने जम्बूद्वीपवर्षवर्णनम्
ब्रह्माण्डके वर्णन-प्रसंगमें जम्बूद्वीपका निरूपण सनत्कुमार उवाच - पाराशर्य सुसङ्क्षेपाच्छृणु त्वं वदतो मम । मण्डलं च भुवः सम्यक् सप्तद्वीपादिसंयुतम् ॥ १ ॥ सनत्कुमार बोले-हे पराशरपुत्र [व्यासजी !] आप सातों द्वीपोंसे समन्वित भूमण्डलका संक्षेपमें वर्णन करते हुए मुझसे भलीभाँति सुनिये ॥ १ ॥ जंबू प्लक्षः शाल्मलिश्च कुशः क्रौञ्चश्च शाककः । पुष्पकः सप्तमः सर्वे समुद्रैः सप्तभिर्वृताः ॥ २ ॥ भूमण्डलमें जम्बूद्वीप, प्लक्षद्वीप, शाल्मलिद्वीप, कुशद्वीप, क्रौंचद्वीप, शाकद्वीप और सातवाँ पुष्करद्वीप है-ये सभी द्वीप सात समुद्रोंसे घिरे हुए हैं ॥ २ ॥ लवणेक्षुरसौ सर्पिर्दविदुग्धजलाशयाः । जम्बुद्वीपः समस्तानामेतेषां मध्यतः स्थितः ॥ ३ ॥ लवण, इक्षुरस, घी, दही, दूध और जलके जो समुद्र हैं, इन सभीके मध्यमें जम्बूद्वीप स्थित है ॥ ३ ॥ तस्यापि मेरुः कालेयमध्ये कनकपर्वतः । प्रविष्टः षोडशाधस्ताद्योजनैस्तस्य चोच्छ्रयः ॥ ४ ॥ चतुरशीतिमानैस्तैर्द्वात्रिंशन्मूर्ध्नि विस्तृतः । भूमिपृष्ठस्थशैलोऽयं विस्तरस्तस्य सर्वतः ॥ ५ ॥ मूले षोडशसाहस्रः कर्णिकाकार संस्थितः । हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ॥ ६ ॥ नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः । दशसाहस्रिकं ह्येते रत्नवन्तोऽरुणप्रभाः ॥ ७ ॥ हे व्यासजी ! उसके भी मध्यमें कनकमय सुमेरु पर्वत वर्तमान है, जो पृथ्वीके नीचे सोलह हजार योजन धंसा हुआ है और चौरासी हजार योजन ऊँचा है । उसका शिखर बत्तीस हजार योजन विस्तृत है । पृथ्वीतलपर स्थित इस पर्वतका मूलभाग सोलह हजार योजन विस्तृत है, यह [मेरुपर्वत पृथ्वीरूपी कमलकी] कर्णिकाके आकारमें स्थित है । इसके दक्षिणमें हिमवान्, हेमकूट और निषधपर्वत और उत्तर भागमें नील, श्वेत और शृंगी पर्वत हैं । इन पर्वतोंकी लम्बाई दस हजार योजन है । ये रत्नोंसे युक्त और अरुण कान्तिवाले हैं । ये हजार योजन ऊँचे हैं और उतने ही विस्तारवाले हैं ॥ ४-७ ॥ सहस्रयोजनोत्सेधास्तावद्विस्तारिणश्च ते । भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम् ॥ ८ ॥ हरिवर्षं ततो ऽन्यद्वै मेरोर्दक्षिणतो मुने । रम्यकं चोत्तरे पार्श्वे तस्यांशे तु हिरण्मयम् ॥ ९ ॥ उत्तरे कुरवश्चैव यथा वै भारतं तथा । नवसाहस्रमेकैकमेतेषां मुनिसत्तम ॥ १० ॥ हे मुने ! मेरुके दक्षिणमें प्रथम भारतवर्ष और इसके बाद किम्पुरुष और हरिवर्ष है । इसके उत्तर भागमें रम्यक और उसीके पास हिरण्मयवर्ष है । उत्तरमें कुरुदेश है । हे मुनिश्रेष्ठ ! भारतवर्षकी भाँति इन सभीका विस्तार नौ नौ हजार योजन है ॥ ८-१० ॥ इलावृतं तु तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः । मेरोश्चतुर्दिशं तत्र नवसाहस्रमुच्छ्रितम् ॥ ११ ॥ इलावृतमृषिश्रेष्ठ चत्वारश्चात्र पर्वताः । विष्कंभा रचिता मेरोर्योजिताः पुनरुच्छ्रिताः ॥ १२ ॥ उनके मध्य में इलावृतवर्ष है, जिसके मध्य में उन्नत सुमेरुपर्वत है । इस सुमेरुके चारों ओर नौ हजार योजन विस्तृत इलावृतवर्ष है । हे ऋषिश्रेष्ठ ! वहाँ चार पर्वत सुमेरुपर्वतके शिखरके रूपमें अवस्थित हैं । ये ऊँचाईमें सुमेरुपर्वतसे मिले हुए हैं ॥ ११-१२ ॥ पूर्वे हि मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः ॥ १३ ॥ पूर्वमें मन्दर, दक्षिणमें गन्धमादन, पश्चिममें विपुल और उत्तरमें सुपार्श्व नामक पर्वत स्थित हैं ॥ १३ ॥ कदंबो जंबुवृक्षश्च पिप्पलो वट एव च । एकादशशतायामाः पादपा गिरिकेतवः ॥ १४ ॥ कदम्ब, जामुन, पीपल तथा बटके वृक्ष इन पर्वतोंकी ध्वजाके रूपमें ग्यारह सौ योजन विस्तारमें फैले हुए हैं ॥ १४ ॥ जम्बूद्वीपस्य नाम्नो वै हेतुं शृणु महामुने । विराजन्ते महावृक्षास्तत्स्वभावं वदामि ते ॥ १५ ॥ हे महामुने ! जम्बूद्वीपका नाम पड़नेका कारण आप सुनें । यहाँपर [जामुन, कदम्ब, पीपल तथा वटके] बड़ेबड़े वृक्ष हैं, मैं उनका स्वभाव आपको बताता हूँ ॥ १५ ॥ महागज प्रमाणानि जम्ब्वास्तस्याः फलानि च । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १६ ॥ उस जामुनके बड़े-बड़े हाथीके परिमाणवाले फल पर्वतके ऊपर गिरकर फूट जाते हैं और चारों ओर फैल जाते हैं ॥ १६ ॥ रसेन तेषां विख्याता जम्बूनदीति वै । परितो वर्तते तत्र पीयते तन्निवासिभिः ॥ १७ ॥ उनके रससे जम्बू नामक विख्यात नदी चारों ओर बहती है, जिसके रसको वहाँकै निवासी पीते हैं ॥ १७ ॥ न स्वेदो न च दौर्गंध्यं न जरा चेन्द्रियग्रहः । तस्यास्तटे स्थितानान्तु जनानां तन्न जायते ॥ १८ ॥ तीरमृत्स्नां च सम्प्राप्य मुखवायुविशोषिताम् । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १९ ॥ उसके तटपर रहनेवाले लोगोंको पसीना, दुर्गन्ध, बुढ़ापा एवं किसी प्रकारकी इन्द्रियपीड़ा आदि नहीं होते हैं । सुखद वायुसे सुखायी गयी उसके तटकी मिट्टीसे जाम्बूनद नामक सुवर्ण बन जाता है, जो सिद्धोंके द्वारा भूषणके रूपमें धारण किया जाता है ॥ १८-१९ ॥ भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्य इलावृतम् ॥ २० ॥ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः । विभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ २१ ॥ हे मुनिश्रेष्ठ ! सुमेरुपर्वतके पूर्वमें भद्राश्व तथा पश्चिममें केतुमाल नामक दो अन्य वर्ष हैं, उनके मध्य में इलावृतवर्ष है । उसके पूर्वमें चैत्ररथ, दक्षिणमें गन्धमादन, पश्चिममें विभ्राज और उसके उत्तरमें नन्दनवन बताया गया है ॥ २०-२१ ॥ अरुणोदं महाभद्रं शीतोदं मानसं स्मृतम् । सरांस्येतानि चत्वारि देवभोग्यानि सर्वशः ॥ २२ ॥ शीतांजनः कुरुङ्गश्च कुररो माल्यवांस्तथा । चैकैकप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ २३ ॥ अरुणोद, महाभद्र, शीतोद तथा मानस नामक ये चार सरोवर कहे गये हैं, जो सब प्रकारसे देवताओंके भोगनेयोग्य हैं । शीतांजन, कुरंग, कुरर एवं माल्यवान्ये प्रत्येक प्रमुख पर्वत मेरुके पूर्वमें कर्णिकाके केसरके समान स्थित हैं ॥ २२-२३ ॥ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषधः कपिलायाश्च दक्षिणे केसराचलाः ॥ २४ ॥ त्रिकूट, शिशिर, पतंग, रुचक, निषध, कपिल आदि पर्वत दक्षिणमें केसराचलके रूपमें स्थित हैं ॥ २४ ॥ सिनी वासः कुसुंभश्च कपिलो नारदस्तथा । नागादयश्च गिरयः पश्चिमे केसराचलाः॥ २५ ॥ सिनीवास, कुसुम्भ, कपिल, नारद, नाग आदि पर्वत पश्चिम भागमें केसराचलके रूपमें स्थित हैं ॥ २५ ॥ शंखचूडोऽथ ऋषभो हंसो नाम महीधरः । कालंजराद्याश्च तथा उत्तरे केसराचलाः ॥ २६ ॥ शंखचूड़, ऋषभ, हंस, कालंजर आदि पर्वत उत्तरमें केसराचलके रूपमें स्थित हैं ॥ २६ ॥ मेरोरुपरि मध्ये हि शातकौंभं विधेः पुरम् । चतुर्दशसहस्राणि योजनानि च संख्यया ॥ २७ ॥ अष्टानां लोकपालानां परितस्तदनुक्रमात् । यथादिशं यथारूपं पुरोऽष्टावुपकल्पिताः ॥ २८ ॥ सुमेरुके ऊपर मध्य भागमें ब्रह्माका सुवर्णमय नगर है, जो चौदह हजार योजन विस्तृत है । उसके चारों ओर क्रमसे आठों लोकपालोंके आठ पुर उनकी दिशाओंके अनुसार तथा उनके अनुरूप निर्मित किये गये हैं ॥ २७-२८ ॥ तस्यां च ब्रह्मणः पुर्यां पातयित्वेन्दुमण्डलम् । विष्णुपादविनिष्क्रान्ता गङ्गा पतति वै नदी ॥ २९ ॥ सीता चालकनंदा च चक्षुर्भद्रा च वै क्रमात् । सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत ॥ ३० ॥ भगवान् विष्णुके चरणोंसे निकली वे गंगाजी चन्द्रमण्डलको आप्लावित करती हुई ब्रह्माजीकी उस पुरीमें [चारों ओर] गिरती हैं । वे वहाँ गिरकर क्रमश: सीता, अलकनन्दा, चक्षु और भद्रा नामक चार धाराओंके रूपमें चारों दिशाओंमें प्रवाहित होती हैं ॥ २९-३० ॥ सीता पूर्वेण शैलं हि नन्दा चैव तु दक्षिणे । सा चक्षुः पश्चिमे चैव भद्रा चोत्तरतो व्रजेत् ॥ ३१ ॥ सुमेरुपर्वतके पूर्वमें सीता, दक्षिणमें अलकनन्दा, पश्चिममें चक्षु और उत्तरमें भद्रा नदी बहती है ॥ ३१ ॥ गिरीनतीत्य सकलांश्चतुर्दिक्षु महांबुधिम् । सा ययौ प्रयता सूता गङ्गा त्रिपथगामिनी ॥ ३२ ॥ सुनीलनिषधौ यौ तौ माल्यवद्गन्धमादनौ । तेषां मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ ३३ ॥ वे त्रिपथगामिनी गंगा सम्पूर्ण पर्वतोंको लाँघकर [अपने चारों धारारूपोंसे] चारों दिशाओंके महासमुद्र में जाकर मिल जाती हैं । जो सुनील तथा निषध नामक दो पर्वत हैं और जो माल्यवान् एवं गन्धमादन नामक दो पर्वत हैं, उनके मध्यमें स्थित सुमेरुपर्वत कर्णिकाके आकारमें विराजमान है ॥ ३२-३३ ॥ भारतः केतुमालश्च भद्राश्वः कुरवस्तथा । पत्राणि लोकपद्मस्य मर्यादालोकपर्वताः ॥ ३४ ॥ जठरं देवकूटश्च आयामे दक्षिणोत्तरे । गन्धमादनकैलासौ पूर्वपश्चिमतो गतौ ॥ ३५ ॥ पूर्वपश्चिमतो मेरोर्निषधो नीलपर्वतः । दक्षिणोत्तरमायातौ कर्णिकान्तर्व्यवस्थितौ ॥ ३६ ॥ भारत, केतुमाल, भद्राश्व एवं कुरुवर्ष-ये लोकरूपी पाके पत्र हैं । इस लोकपद्मके ये मर्यादापर्वत-जठर तथा देवकूट दक्षिणसे उत्तरकी ओर फैले हैं, गन्धमादन तथा कैलास पूर्व-पश्चिममें फैले हैं । मेरुके पूर्व तथा पश्चिमकी ओर निषध तथा नीलपर्वत दक्षिणसे उत्तरकी और फैले हुए हैं और वे कर्णिकाके मध्य भागमें स्थित हैं ॥ ३४-३६ ॥ जठराद्याः स्थिता मेरोर्येषां द्वौ द्वौ व्यवस्थितौ । केसराः पर्वता एते श्वेताद्याः सुमनोरमाः ॥ ३७ ॥ मेरुपर्वतके चारों ओर ये जठर, कैलास आदि मनोहर केसर पर्वत भलीभाँति अवस्थित हैं ॥ ३७ ॥ शैलानामुत्तरे द्रोण्यः सिद्धचारणसेविताः । सुरम्याणि तथा तासु काननानि पुराणि च ॥ ३८ ॥ सर्वेषां चैव देवानां यक्षगंधर्वरक्षसाम् । क्रीडन्ति देवदैतेयाः शैलप्रायेष्वहर्निशम् ॥ ३९ ॥ उन पर्वतोंके मध्यमें सिद्ध तथा चारणोंसे सेवित अनेक द्रोणियाँ हैं और उनमें देवताओं, गन्धर्वो एवं राक्षसोंके मनोहर नगर तथा वन विद्यमान हैं । देवता तथा दैत्य इन पर्वतनगरोंमें रात-दिन क्रीड़ा करते हैं ॥ ३८-३९ ॥ धर्मिणामालया ह्येते भौमाः स्वर्गाः प्रकीर्तिताः । न तेषु पापकर्तारो यान्ति पश्यन्ति कुत्रचित् ॥ ४० ॥ [हे मुने !] ये धर्मात्माओंके निवासस्थान हैं और पृथ्वीके स्वर्ग कहे गये हैं । उनमें पापीजन नहीं जा सकते और न तो कहीं कुछ देख ही सकते हैं ॥ ४० ॥ यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने । न तेषु शोको नापत्त्यो नोद्वेगः क्षुद्भयादिकम् ॥ ४१ ॥ स्वस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः । दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः ॥ ४२ ॥ हे महामुने ! जो किम्पुरुष आदि आठ वर्ष हैं, उनमें न शोक, न विपत्ति, न उद्वेग, न भूख तथा न भय आदि ही रहता है । यहाँकी प्रजाएँ स्वस्थ, निर्द्वन्द्व, सभी दुःखोंसे रहित तथा दस-बारह हजार वर्षोंकी स्थिर आयुवाली होती हैं ॥ ४१-४२ ॥ कृतत्रेतादिकाश्चैव भौमान्यंभांसि सर्वतः । न तेषु वर्षते देवस्तेषु स्थानेषु कल्पना ॥ ४३ ॥ सप्तस्वेतेषु नद्यश्च सुजाताः स्वर्णवालुकाः । शतशः सन्ति क्षुद्राश्च तासु क्रीडारता जनाः ॥ ४४ ॥ वहाँ कृतयुग एवं त्रेतायुग ही होते हैं, वहाँ सर्वत्र पृथ्वीका ही जल है और उनमें मेघ वर्षा नहीं करते हैं । इन सातों द्वीपोंमें निर्मल जल तथा सुवर्णमय वालुकावाली सैकड़ों क्षुद्र नदियाँ भी बहती हैं; उनमें उत्तम लोग विहार करते हैं ॥ ४३-४४ ॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने जम्बूद्वीपवर्षवर्णनं नाम सप्तदशोध्यायः ॥ १७ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पांचवीं उमासंहितामें ब्रह्माण्डकथनमें जम्बद्रीपवर्षवर्णन नामक सत्रहवां अध्याय पूर्ण हुआ ॥ १७ ॥ श्रीगौरीशंकरार्पणमस्तु |