Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

पञ्चमी उमासंहितायां

त्रिंशोऽध्यायः


सर्गवर्णनम्
ब्रह्माद्वारा स्वायम्भुव मनु आदिकी सृष्टिका वर्णन


सूत उवाच -
संसृष्टासु प्रजास्वेव आपवोऽथ प्रजाप्रतिः ।
लेभे वै पुरुषः पत्नीं शतरूपामयो निजाम् ॥ १ ॥
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।
धर्मेणैव महात्मा स शतरूपाप्यजायत ॥ २ ॥
सूतजी बोले- इस प्रकार [अयोनिज मानस] प्रजाओंकी रचना हो जानेके पश्चात् आपव प्रजापति पुरुष अर्थात् मनुने अयोनिजा शतरूपा नामक पत्‍नी प्राप्त की । अपनी महिमासे झुलोकको व्याप्त करके स्थित हुए मनुके धर्मसे ही उनकी पत्‍नी शतरूपाकी उत्पत्ति हुई ॥ १-२ ॥

सा तु वर्षशतं तप्त्वा तपः परमदुश्चरम् ।
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ ३ ॥
स वै स्वायंभुवो जज्ञे पुरुषो मनुरुच्यते ।
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ ४ ॥
सौ वर्षतक अत्यन्त कठिन तप करके शतरूपाने तपस्तेजसे सम्पन्न पुरुषको पतिरूपमें प्राप्त किया था । प्रादुर्भूत हुए वे पुरुष ही स्वायम्भुव मनु कहे जाते हैं, उन [के अधिकार]-का इकहत्तर चतुर्युगोंका समय इस संसारमें एक मन्वन्तर कहा जाता है ॥ ३-४ ॥

वैराजात्पुरुषाद्वीरा शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ वीरकायामजायताम् ॥ ५ ॥
काम्या नाम महाभागा कर्दमस्य प्रजापतेः ।
काम्यापुत्रास्त्रयस्त्वासन्सम्राट्साक्षिरविट्प्रभुः ॥ ६ ॥
उन वैराज पुरुषके [अपने ही अंशके] द्वारा वीरा शतरूपा उत्पन्न हुई और उस वीरका (वीरा) शतरूपासे स्वायम्भुव मनुने प्रियव्रत और उत्तानपाद नामक दो पुत्र उत्पन्न किये । उनकी एक कन्या उत्पन्न हुई, जिसका नाम काम्या था । वह महाभागा काम्या कर्दम प्रजापतिकी भार्या हुई । काम्याके सम्राट्, साक्षी और अविट्प्रभु नामक तीन पुत्र हुए ॥ ५-६ ॥

उत्तानपादोऽजनयत्पुत्रान् शक्रसमान् प्रभुः ।
ध्रुवं च तनयं दिव्यमात्मानंदसुवर्चसम् ॥ ७ ॥
प्रभु उत्तानपादने इन्द्रके समान अनेक पुत्रोंको उत्पन्न किया और आत्माराम परम तेजस्वी ध्रुव नामक एक अन्य पुत्रको भी उत्पन्न किया ॥ ७ ॥

धर्मस्य कन्या सुश्रोणी सुनीतिर्नाम विश्रुता ।
उत्पन्ना चापि धर्मेण धुवस्य जननी तथा ॥ ८ ॥
सुन्दर कटिवाली धर्मकन्या सुनीति नामसे प्रसिद्ध थी, यही धर्मकन्या [सुनीति] ध्रुवकी माता थी ॥ ८ ॥

ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि कानने ।
तपस्तेपे स बालस्तु प्रार्थयन्स्थानमव्ययम् ॥ ९ ॥
तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः ।
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ १० ॥
उस बालक ध्रुवने अविनाशी स्थान प्राप्त करनेकी इच्छासे दिव्य तीन हजार वर्षपर्यन्त वनमें [कठोर] तप किया । प्रजापति प्रभु ब्रह्माजीने प्रसन्न होकर सप्तर्षियोंके सम्मुख उसे अपने ही समान अचल स्थान दिया ॥ ९-१० ॥

तस्मात्पुष्टिश्च धान्यश्च ध्रुवात्पुत्रौ व्यजायताम् ।
पुष्टिरेवं समुत्थायाः पञ्चपुत्रानकल्मषान् ॥ ११ ॥
रिपुं रिपुञ्जयं विप्रं वृकलं वृषतेजसम् ।
रिपोरेवं च महिषी चाक्षुषं सर्वतोदिशम् ॥ १२ ॥
अजीजनत्पुष्करिण्यां वरुणं चाक्षुषो मनुः ।
मनोरजायन्त दश नड्वलायां महौजसः ॥ १३ ॥
कन्यायां हि मुनिश्रेष्ठ वैश्यजन्म प्रजायतेः ।
पुरुर्मासः शतद्युम्नस्तपस्वी सत्यवित्कविः ॥ १४ ॥
अग्निष्टोमोऽतिरात्रश्चातिमन्युः सुयशा दश ।
पूरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान् ॥ १५ ॥
अङ्गं सुमनसं ख्यातिं सृतिमङ्‌गिरसं गयम् ।
अङ्गात्सुनीथा भार्या वै वेनमेकमसूयत ॥ १६ ॥
उस ध्रुवसे पुष्टि तथा धान्य नामक दो पुत्र उत्पन्न हुए । पुष्टिने समुत्थासे रिपु, रिपुंजय, विप्र, वृकल और वृषतेजा नामवाले पापरहित पाँच पुत्रोंको उत्पन्न किया । रिपकी पत्‍नीने सभी दिशाओंमें विख्यात चाक्षुष नामक पुत्रको जन्म दिया । चाक्षुष मनुने पुष्करिणीसे वरुण नामक पुत्र उत्पन्न किया । हे मुनिश्रेष्ठ ! मनुसे प्रजापति वैराजकी कन्या नड्वलाके गर्भसे दस तेजस्वी पुत्र उत्पन्न हुए । उन पुत्रोंके नाम पुरु, मास, शतद्युम्न, तपस्वी, सत्यवित्, कवि, अग्निष्टोम, अतिकाल, अतिमन्यु एवं सुयश हैं । अग्निकी पुत्रीने पुरुसे परम तेजस्वी अंग, सुमना, ख्याति, सृति, अंगिरा और गय नामवाले छ: पुत्रोंको उत्पन्न किया । अंगसे उनकी भार्या सुनीथाने वेन नामक पुत्रको उत्पन्न किया ॥ ११-१६ ॥

अपचारेण वेनस्य कोपस्तेषां महानभूत् ।
हुङ्‌कारेणैव तं जघ्नुर्मुनयो धर्मतत्पराः ॥ १७ ॥
वेनके अपचारसे मनियोंको महान क्रोध हुआ और उन धर्मपरायण मुनियोंने अपने हुंकारसे उसे मार दिया ॥ १७ ॥

अथ प्रजार्थमृषयः प्रार्थिताश्च सुनीथया ।
सारस्वतास्तदा तस्य ममंथुर्दक्षिणं करम् ॥ १८ ॥
तदनन्तर सुनीथाने सन्तानके लिये ऋषियोंसे प्रार्थना की, तब उन महाज्ञानी ऋषियोंने वेनके दाहिने हाथका मन्थन किया ॥ १८ ॥

वेनस्य पाणौ मथिते संबभूव ततः पृथुः ।
स धन्वी कवची जातस्तेजसादित्यसन्निभः ॥ १९ ॥
वेनके हाथका मन्थन किये जानेपर उससे पृथु उत्पन्न हुए । वे धनुष एवं कवच धारण किये हुए उत्पन्न हुए थे तथा सूर्यके समान तेजस्वी थे ॥ १९ ॥

अवतारस्य विष्णोर्हि प्रजापालनहे तवे ।
धर्मसंरक्षणार्थाय दुष्टानां दण्डहेतवे ॥ २० ॥
पृथुर्वैन्यस्तदा पृध्वीमरक्षत्क्षत्रपूर्वजः ।
राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ २१ ॥
प्रजापालन, धर्मसंरक्षण तथा दुष्टोंको दण्ड देनेके लिये विष्णुका वह अवतार हुआ । उस समय सभी क्षत्रियोंके पूर्वज वेनपुत्र पृथुने पृथ्वीकी रक्षा की, वे राजसूयाभिषिक्त राजाओंमें प्रथम सम्राट् हुए ॥ २०-२१ ॥

तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।
तेनेयं गौर्मुनिश्रेष्ठ दुग्धा सर्वहिताय वै ॥ २२ ॥
सर्वेषां वृत्तिदश्चाभूद्देवर्षिसुर रक्षसाम् ।
मनुष्याणां विशेषेण शतयज्ञकरो नृपः ॥ २३ ॥
हे मुनिश्रेष्ठ ! बुद्धिमान् सूत और मागध उन्हींसे उत्पन्न हुए । उन्होंने सबके कल्याणके लिये इस पृथ्वीका दोहन किया । सौ यज्ञ करनेवाले उन राजाने देवता, ऋषि, राक्षस तथा विशेषकर मनुष्योंको आजीविका प्रदान की ॥ २२-२३ ॥

पृथोः पुत्रौ तु जज्ञाते धर्मज्ञौ भुवि पार्थिवौ ।
विजिताश्वश्च हर्यक्षो महावीरौ सुविश्रुतौ ॥ २४ ॥
पृथुके विजिताश्व और हर्यक्ष नामक दो पुत्र उत्पन्न हुए, जो भूलोकमें धर्मज्ञ, महावीर तथा अतिप्रसिद्ध राजा हुए ॥ २४ ॥

शिखंडिनी चाजनयत्पुत्रं प्राचीनबर्हिषम् ।
प्राचीनाग्राः कुशास्तस्य पृथिवीतलचारिणः ॥ २५ ॥
समुद्रतनया तेन धर्मतः सुविवाहिता ।
रेजेऽधिकतरं राजा कृतदारो महाप्रभुः ॥ २६ ॥
शिखण्डिनीने प्राचीनबर्हि नामक पुत्र उत्पन्न किया । पृथ्वीतलपर विचरण करनेवाले उन प्राचीनबर्हिके द्वारा [पृथ्वीपर यज्ञ किये जानेके कारण] कुशाओंका अग्रभाग सदा पूर्वकी ओर रहा करता था । उन्होंने समुद्रकी पुत्रीके साथ धर्मपूर्वक विवाह किया, विवाह करके वे महाप्रभु राजा अत्यन्त सुशोभित हुए ॥ २५-२६ ॥

समुद्रतनयायास्तु दश प्राचीनबर्हिषः ।
बभूवुस्तनया दिव्या बहुयज्ञकरस्य वै ॥ २७ ॥
समुद्रकन्याके गर्भसे अनेक यज्ञोंके कर्ता उन प्राचीनबर्हिने दिव्य दस पुत्रोंको उत्पन्न किया ॥ २७ ॥

सर्वे प्राचेतसा नाम्ना धनुर्वेदस्य पारगाः ।
अपृथग्धर्माचरणास्तेऽतप्यन्त महत्तपः ॥ २८ ॥
दशवर्षसहस्राणि समुद्रसलिलेशयाः ।
रुद्रगीतं जपन्तश्च शिवध्यानपरायणाः ॥ २९ ॥
प्राचेतस नामसे प्रसिद्ध वे सब धनुर्वेदके पारंगत थे । अनुकूल धर्मका आचरण करनेवाले उन सभीने शिवके ध्यानमें संलग्न होकर समुद्रके जलमें शयन करते हुए और रुद्रगीतका जप करते हुए दस हजार वर्षपर्यन्त कठोर तपस्या की ॥ २८-२९ ॥

तपश्चरत्सु पृथिव्यामभवंश्च महीरुहाः ।
अरक्ष्यमाणायां पृथ्व्यां बभूवाथ प्रजाक्षयः ॥ ३० ॥
जिस समय वे तप कर रहे थे उस समय रक्षा न की जाती हुई पृथ्वीपर प्रजाओंका क्षय होने लगा और सारी पृथ्वीपर पेड़-ही-पेड़ हो गये ॥ ३० ॥

तान्दृष्ट्‍वा तु निवृत्तास्ते तपसो लब्धसद्वराः ।
चुक्रुधुर्मुनिशार्दूल दग्धुकामा स्तपोबलाः ॥ ३१ ॥
प्राचेतसा मुखेभ्यस्ते प्रासृजन्नग्निमारुतौ ।
वृक्षानुन्मूल्य वायुस्तानदहद्धव्यवाहनः ॥ ३२ ॥
हे मुनिश्रेष्ठ ! तपस्यासे वर प्राप्तकर जब वे लौटे तो उन वृक्षोंको देखकर उन्हें बड़ा क्रोध उत्पन्न हुआ और उन समर्थ तपस्वियोंने उन्हें जला देनेका विचार किया । उन प्राचेतसोंने अपने मुखोंसे अग्नि तथा वायुको उत्पन्न किया । वायुने उन वृक्षोंको उखाड़ डाला और अग्निने भस्म कर दिया ॥ ३१-३२ ॥

वृक्षक्षयं ततो दृष्ट्‍वा किंचिच्छेषेषु शाखिषु ।
उपगम्याब्रवीदेतान् राजा सोमः प्रतापवान् ॥ ३३ ॥
तब वृक्षोंका क्षय देखकर और कुछ ही वृक्षोंके शेष रह जानेपर प्रतापी राजा चन्द्रमा उनके समीप जाकर कहने लगे- ॥ ३३ ॥

सोम उवाच -
कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः ।
अनुभूतानुकन्येयं वृक्षाणां वरवर्णिनी ॥ ३४ ॥
भविष्यं जानता सा तु धृता गर्भेण वै मया ।
भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी ॥ ३५ ॥
अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ।
सृष्टिकर्ता महातेजा ब्रह्मपुत्रः पुरातनः ॥ ३६ ॥
युष्माकं तेजसार्द्धेन मम चानेन तेजसा ।
ब्रह्मतेजोमयो भूपः प्रजा संवर्धयिष्यति ॥ ३७ ॥
सोम बोले-हे प्राचीनबर्हिके पुत्र राजाओ ! आपलोग अपने क्रोधको शान्त कीजिये और वृक्षोंकी इस सुन्दर कन्याको स्वीकार कीजिये । भविष्यको जाननेवाले मैंने गर्भमें इसका पोषण किया है । अतः हे महाभागो ! सोमवंशको बढ़ानेवाली इस कन्याको आपलोग भार्यारूपसे स्वीकार कीजिये । विद्वान्, सृष्टिकर्ता, महातेजस्वी, पुरातन, ब्रह्मपुत्र दक्ष नामक प्रजापति इसके गर्भसे उत्पन्न होंगे । ब्रह्मतेजसे सम्पन्न ये राजा (प्रजापति दक्ष) आपलोगोंके आधे तेजसे एवं मेरे तेजसे प्रजाऑकी वृद्धि करेंगे ॥ ३४-३७ ॥

ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
भार्यां धर्मेण तां प्रीत्या वृक्षजां वरवर्णिनीम् ॥ ३८ ॥
तेभ्यस्तस्यास्तु संजज्ञे दक्षो नाम प्रजापतिः ।
सोऽपि जज्ञे महातेजाः सोमस्यांशेन वै मुने ॥ ३९ ॥
तब सोमके वचनसे प्रचेताओंने वृक्षोंसे उत्पन्न उस मनोहर कन्याको प्रेमके साथ धर्मपूर्वक भार्यारूपमें ग्रहण किया । हे मुने ! उन प्रचेताओंसे उसके गर्भसे दक्ष नामक प्रजापति उत्पन्न हुए, परम तेजवाले वे सोमके भी अंशसे उत्पन्न हुए थे ॥ ३८-३९ ॥

अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।
संसृज्य मनसा दक्षो मैथुनीं सृष्टिमारभत् ॥ ४० ॥
तब दक्षने मनसे अचर, चर, दो पैरवाले एवं चार पैरवाले जीवोंका सृजन करके मैथुनी सृष्टि प्रारम्भ की ॥ ४० ॥

वीरणस्य सुतां नाम्ना वीरणीं स प्रजापतेः ।
उपयेमे सुविधिना सुधर्मेण पतिव्रताम् ॥ ४१ ॥
हर्यश्वानयुतं तस्यां सुतान्पुण्यानजीजनत् ।
ते विरक्ता बभूवुश्च नारदस्योपदेशतः ॥ ४२ ॥
उन्होंने वीरण नामक प्रजापतिकी वीरणी नामक पतिव्रता कन्यासे उत्तम विधानके साथ धर्मपूर्वक विवाह किया और उस कन्यासे हर्यश्व नामक दस हजार पुण्यात्मा पुत्रोंको उत्पन्न किया, वे सब नारदजीके उपदेशसे विरक्त हो गये ॥ ४१-४२ ॥

तच्छ्रुत्वा स पुनर्दक्षः सुबलाश्वानजीजनत् ।
नामतस्तनयांस्तस्यां सहस्रपरिसंख्यया ॥ ४३ ॥
तेऽपि भ्रातृपथा यातास्तन्मुनेरुपदेशतः ।
नागमन् पितृसान्निध्यं विरक्ता भिक्षुमार्गिणः ॥ ४४ ॥
यह सुनकर दक्षने पुनः उसी स्त्रीसे सुबलाश्व नामक हजार पुत्रोंको उत्पन्न किया । वे भी उन मुनिके उपदेशसे अपने भाइयोंके मार्गपर चले गये, वे विरक्त तथा भिक्षुमार्गी हो गये और पिताके पास नहीं गये ॥ ४३-४४ ॥

तच्छ्रुत्वा शापमाक्रुद्धो मुनये दुःसहं ददौ ।
कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ॥ ४५ ॥
यह सुनकर अत्यधिक कुपित होकर उन दक्षने मुनिको दुःसह शाप दे दिया हे कलहप्रिय ! तुम कहीं भी स्थिरता प्राप्त नहीं करोगे ॥ ४५ ॥

सान्त्वितोऽथ विधात्रा हि स पश्चादसृजत्स्त्रियः ।
महाज्वालास्वरूपेण गुणैश्चापि मुनीश्वरः ॥ ४६ ॥
हे मुनीश्वर ! इसके बाद ब्रह्माजीके द्वारा सान्त्वना दिये जानेपर उन्होंने महाज्वालास्वरूप तथा सभी गुणोंसे युक्त स्त्रियोंको उत्पन्न किया ॥ ४६ ॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ॥ ४७ ॥
द्वे कृशाश्वाय विदुषे मुनये मुनिसत्तम ।
शिष्टाः सोमाय दक्षोऽपि नक्षत्राख्या ददौ प्रभुः ॥ ४८ ॥
ताभ्यो दक्षस्य पुत्रीभ्यो जाता देवासुरादयः ।
बहवस्तनयाः ख्यातास्तैः सर्वैः पूरितं जगत् ॥ ४९ ॥
उन्होंने दस कन्याएँ धर्मराजको, तेरह कश्यपको, दो ब्रह्मपुत्रको और दो अंगिराको दी, हे मुनिश्रेष्ठ ! उन प्रभु दक्षने दो कन्याएँ विद्वान् मुनि कृशाश्वको और नक्षत्र नामवाली [सत्ताईस] कन्याएँ चन्द्रमाको प्रदान की । दक्षकी उन्हीं कन्याओंसे देवता, असुर आदि उत्पन्न हुए, उनके बहुत-से पुत्र कहे गये हैं, उन सभीके द्वारा जगत् परिपूर्ण हो गया ॥ ४७-४९ ॥

ततः प्रभृति विप्रेन्द्र प्रजा मैथुनसंभवाः ।
सङ्‌कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥ ५० ॥
हे विप्रेन्द्र ! तभीसे मैथुनी सृष्टिका प्रादुर्भाव हुआ । इसके पूर्व संकल्प, दर्शन एवं स्पर्शसे सृष्टि कही गयी है ॥ ५० ॥

शौनक उवाच -
अङ्‌गुष्ठाद्‌ब्रह्मणो जज्ञे दक्षश्चोक्तस्त्वया पुरा ।
कथं प्राचेतसत्वं हि पुनर्लेभे महातपाः ॥ ५१ ॥
एतं मे संशयं सूत प्रत्याख्यातुं त्वमर्हसि ।
चित्रमेतत्स सोमस्य कथं श्वशुरतां गतः ॥ ५२ ॥
शौनक बोले-आपने पहले कहा था कि ब्रह्माके अँगूठेसे दक्ष उत्पन्न हुए, तब महान् तपवाले वे प्रचेताओंके पुत्र किस प्रकार हुए ? हे सूतजी ! मेरे इस सन्देहको दूर करनेमें आप समर्थ हैं और यह आश्चर्य है कि वे चन्द्रमाके श्वशुर किस प्रकार हुए ? ॥ ५१-५२ ॥

सूत उवाच -
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु वर्तते ।
कल्पेकल्पे भवन्त्येते सर्वे दक्षादयो मुने ॥ ५३ ॥
सूतजी बोले-हे मुने ! प्राणियोंकी उत्पत्ति एवं उनका निरोध नित्य होता रहता है । प्रत्येक कल्पमें ये दक्ष आदि उत्पन्न होते रहते हैं ॥ ५३ ॥

इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ।
प्रजावानायुषा पूर्णः स्वर्गलोके महीयते ॥ ५४ ॥
जो [मनुष्य] दक्षकी इस चराचरयुक्त सृष्टिको जान लेता है । वह सन्तानयुक्त एवं आयुसे पूर्ण होकर स्वर्गलोकमें प्रतिष्ठा प्राप्त करता है ॥ ५४ ॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां
सर्गवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासहितामें सर्गवर्णन नामक तीसवाँ अध्याय पूर्ण हुआ ॥ ३० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP