Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

पञ्चमी उमासंहितायां

एकत्रिंशोऽध्यायः


सर्गवर्णनम्
दैत्य, गन्धर्व, सर्प एवं राक्षसोंकी सृष्टिका वर्णन तथा दक्षद्वारा नारदके शाप-वृत्तान्तका कथन


शौनक उवाच -
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सृष्टिं तु विस्तरेणेमां सूतपुत्र वदाशु मे ॥ १ ॥
शौनकजी बोले-हे सूतपुत्र ! आप देवगणों, दैत्यों, गन्धवों, सौ एवं राक्षसोंकी इस सृष्टिका वर्णन विस्तारपूर्वक करें ॥ १ ॥

सूत उवाच -
यदा न ववृधे सा तु वीरणस्य प्रजापतिः ।
सुतां सुतपसा युक्तामाह्वयत्सर्गकारणात् ॥ २ ॥
सूतजी बोले-जब प्रजापति दक्षकी [मानसी] प्रजाकी वृद्धि नहीं हुई, तब वे तपस्यामें निरत रहनेवाली प्रजापति वीरणकी पुत्री [असिक्नी]-को विवाहकर ले आये ॥ २ ॥

स मैथुनेन धर्मेण ससर्ज विविधाः प्रजाः ।
ताः शृणु त्वं महाप्राज्ञ कथयामि समासतः ॥ ३ ॥
तस्यां पुत्रसहस्राणि वीरिण्यां पञ्च वीर्यवान् ।
आश्रित्य जनयामास दक्ष एव प्रजापतिः ॥ ४ ॥
हे महाप्राज्ञ ! उन्होंने मैथुनके द्वारा धर्मपूर्वक विविध प्रजाओंका सृजन किया, मैं संक्षेपमें उन्हें बता रहा हूँ, आप सुनिये । उस वीरिणीका आश्रय लेकर दक्ष प्रजापतिने पाँच हजार पुत्रोंको उत्पन्न किया ॥ ३-४ ॥

एतान् सृष्टांस्तु तान् दृष्ट्‍वा नारदः प्राह वै मुनिः ।
सर्वं स तु समुत्पन्नो नारदः परमेष्ठिनः ॥ ५ ॥
श्रुतवान्वा कश्यपाद्वै पुंसां सृष्टिर्भविष्यति ।
दक्षस्येव दुहितृषु तस्मात्तानब्रवीत्तु सः ॥ ६ ॥
अजानतः कथं सृष्टिं बालिशा वै करिष्यथ ।
दिशं कांचिदजानन्तस्तस्माद्विज्ञाय तां भुवम् ॥ ७ ॥
परमेष्ठी ब्रह्माजीके सृष्टिसत्रमें उत्पन्न हुए नारद मुनिने कश्यपजीसे यह जानकर कि दक्षकी पुत्रियोंसे ही सृष्टिका विस्तार होगा, उत्पन्न हुए उन दक्ष-पुत्रोंको देखकर उनसे कहा-हे अबोध बालको ! तुमलोग पृथ्वीका विस्तार बिना जाने भला किस प्रकार सृष्टि करोगे ? दिशाको जाने बिना कोई अपने लक्ष्यको कैसे प्राप्त करेगा, इसलिये तुमलोग पृथ्वीकी दिशाओंका पता लगाओ ॥ ५-७ ॥

इत्युक्ताः प्रययुः सर्वे आशां विज्ञातुमोजसा ।
तदन्तं न हि संप्राप्य न निवृत्ताः पितुर्गृहम् ॥ ८ ॥
तज्ज्ञात्वा जनयामास पुनः पञ्चशतान्सुतान् ।
तानुवाच पुनः सोऽपि नारदः सर्वदर्शनः ॥ ९ ॥
उनके द्वारा ऐसा कहे जानेपर वे सभी अपनी शक्तिसे दिशाका ज्ञान करनेके लिये चल दिये । उसका अन्त न पाकर वे पुनः अपने पिताके घर नहीं लौटे । यह जानकर दक्षने पुनः पाँच सौ पुत्रोंको उत्पन्न किया । इसके बाद सर्वदर्शी उन नारदने उनसे भी कहा- ॥ ८-९ ॥

नारद उवाच -
भुवो मानमजानन्तः कथं सृष्टिं करिष्यथ ।
सर्वे हि बालिशाः किं हि सृष्टिकर्तुं समुद्यताः ॥ १० ॥
नारदजी बोले-तुमलोग पृथ्वीका प्रमाण जाने बिना किस प्रकार सृष्टि करोगे ? हे मूर्यो ! तुम सब सृष्टि करनेके लिये भला कैसे उद्यत हो गये हो ? ॥ १० ॥

सूत उवाच -
तेऽपि तद्वचनं श्रुत्वा निर्याताः सर्वतोदिशम् ।
सुबलाश्वा दक्षसुता हर्यश्वा इव ते पुरा ॥ ११ ॥
सूतजी बोले-वह वचन सुनकर वे सभी दिशाओंमें चले गये, जैसे पहले वे दक्षपुत्र सुबलाश्व तथा हर्यश्व चले गये थे ॥ ११ ॥

अनन्तं पुष्करं प्राप्य गतास्तेऽपि पराभवम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ १२ ॥
दिशाओंको बिना अन्तवाला पाकर वे पराभवको प्राप्त हुए और आजतक नहीं लौटे, जिस प्रकार समुद्रको प्राप्तकर नदियाँ पुन: नहीं लौटती हैं ॥ १२ ॥

तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ।
प्रयातो नश्यति मुने तन्न कार्यं विपश्चिता ॥ १३ ॥
हे मुने । उसी समयसे कोई भी भाई अपने भाईकी खोजमें नहीं जाता, यदि चला भी जाय तो नष्ट हो जाता है-ऐसा सोचकर बुद्धिमानोंको भाईकी खोजमें प्रवृत्त नहीं होना चाहिये ॥ १३ ॥

तांश्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
स च क्रोधाद्‌ददौ शापं नारदाय महात्मने ॥ १४ ॥
कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ।
तव सान्निध्यतो लोके भवेच्च कलहः सदा ॥ १५ ॥
उसके अनन्तर उन पुत्रोंको नष्ट हुआ जानकर उन दक्ष प्रजापतिने क्रोधपूर्वक महात्मा नारदजीको यह शाप दे दिया । हे कलहप्रिय ! आप कहीं भी स्थिति प्राप्त नहीं करेंगे, आपके सान्निध्यसे लोकमें सदा कलह होगा ॥ १४-१५ ॥

सान्त्वितोऽथ विधात्रा हि स दक्षस्तु प्रजापतिः ।
कन्याः षष्ट्यसृजत्पश्चाद्वीरिण्यामिति नः श्रुतम् ॥ १६ ॥
तब ब्रह्माजीने दक्ष प्रजापतिको शान्त किया, उसके बाद उन्होंने वीरिणीसे साठ कन्याओंको उत्पन्न कियाऐसा हमने सुना है ॥ १६ ॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ १७ ॥
द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्‌गिरसे तदा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ १८ ॥
उन्होंने दस कन्याएँ धर्मराजको, तेरह कश्यपको, सत्ताईस सोमको, चार कन्याएँ अरिष्टनेमिको, दो कन्याएँ ब्रह्मपुत्रको, दो अंगिराको तथा दो कन्याएँ विद्वान् कृशाश्वको दीं । उन सभीके नाम मुझसे सुनिये ॥ १७-१८ ॥

अरुंधती वसुर्यामिर्लम्बा भानुर्मरुत्वती ।
सङ्‌कल्पा च मुहूर्ता च संध्या विश्वा च वै मुने ॥ १९ ॥
धर्मपत्न्यो मुने त्वेतास्तास्वपत्यानि मे शृणु ।
विश्वेदेवास्तु विश्वायाः साध्यान्साध्या व्यजायत ॥ २० ॥
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ।
भानोस्तु भानवः सर्वे मुहूर्तायां मुहूर्तजाः ॥ २१ ॥
लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ।
पृथिवी विषमस्तस्यामरुन्धत्यामजायत ॥ २२ ॥
सङ्‌कल्पायास्तु सत्यात्मा जज्ञे सङ्‌कल्प एव हि ।
अयादया वसोः पुत्रा अष्टौ ताञ्छृणु शौनक ॥ २३ ॥
अयो धुवश्च सोमश्च धरश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवाऽष्टा च नामतः ॥ २४ ॥
हे मुने ! अरुन्धती, वसु, यामि, लम्बा, भानु, मरुत्वती, संकल्पा, मुहूर्ता, सन्ध्या और विश्वा-ये दस धर्मकी पलियाँ हैं । हे मुने ! अब उनसे उत्पन्न सन्तानोंके नाम मुझसे सुनिये । विश्वासे विश्वेदेव उत्पन्न हुए । साध्याने साध्योंको उत्पन्न किया । मरुत्वतीसे मरुत्वान्, वसुसे [अष्ट] वसु, भानुसे [द्वादश] भानु, मुहूर्तासे सभी मुहूर्तज, लम्बासे घोष, यामिसे नागवीथी एवं उस अरुन्धतीसे पृथिवीविषम उत्पन्न हुए । संकल्पासे सत्यवादी संकल्प नामक पुत्र उत्पन्न हुआ । हे शौनक ! वसुके अय आदि आठ पुत्र हैं, उनके नाम सुनिये । अय, ध्रुव, सोम, धर, अनिल, अनल, प्रत्यूष तथा प्रभास नामवाले आठ वसुपुत्र हैं ॥ १९-२४ ॥

अयस्य पुत्रो वैतण्डः श्रमः शान्तो मुनिस्तथा ।
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रभावनः ॥ २५ ॥
अयके पुत्र वैतण्ड, श्रम, शान्त एवं मुनि हुए । समस्त लोकोंको प्रभावित करनेवाले भगवान् काल ध्रुवके पुत्र थे ॥ २५ ॥

सोमस्य भगवान्वर्चा वर्चस्वी येन जायते ।
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ॥ २६ ॥
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ।
अनिलस्य शिवा भार्या यस्याः पुत्राः पुरोजवः ॥ २७ ॥
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ।
अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियावृते ॥ २८ ॥
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः ।
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ॥ २९ ॥
सोमके पुत्र भगवान् वर्चा हुए, जिनसे मनुष्य वर्चस्वी होता है । धरके पुत्र द्रविण, हुत एवं हव्यवह हुए । मनोहरासे शिशिर, प्राण एवं रमण उत्पन्न हुए । अनिलकी शिवा नामक भार्या थी, जिसके अनिलसे दो पुत्र उत्पन्न हुए-पुरोजव एवं अविज्ञातगति । अग्निके पुत्र कुमार हुए, जिनकी उत्पत्ति श्रीयुक्त सरकण्डोंके वनमें हुई । उन कुमारके पृष्ठदेशसे भी पुत्र शाख, विशाख एवं नैगमेय हुए । वे कार्तिकेय कृत्तिकाओंके पुत्र भी कहे गये हैं ॥ २६-२९ ॥

प्रत्यूषस्य त्वभूत्पुत्र ऋषिर्नाम्ना तु देवलः ।
द्वौ पुत्रौ देवलस्यापि प्रजावन्तौ मनीषिणौ ॥ ३० ॥
प्रत्यूषके पुत्र देवल नामक ऋषि हुए. उन देवलके भी महाबुद्धिमान् तथा सन्तानशील दो पुत्र उत्पन्न हुए ॥ ३० ॥

बृहस्पते तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृत्स्नं समन्ताद्‌व्यचरत्तदा ॥ ३१ ॥
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ।
विश्वकर्मा महाभाग तस्य जज्ञे प्रजापतिः ॥ ३२ ॥
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ।
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ॥ ३३ ॥
यः सर्वासां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ ३४ ॥
बृहस्पतिकी बहन ब्रह्मचारिणी थी, जो स्त्रियोंमें श्रेष्ठ थी, वह योगमें सिद्ध होकर समस्त संसारमें भ्रमण करनेवाली थी । वह आठवें वसु प्रभासकी पत्‍नी हुई । हे महाभाग ! उस प्रभासके प्रजापति विश्वकर्मा [नामक पुत्र] उत्पन्न हुए, जो हजारों शिल्पोंके कर्ता, देवताओंके कारीगर, सभी प्रकारके आभूषणों के निर्माता एवं शिल्पकारों में श्रेष्ठ हुए, जिन्होंने सभी देवताओंके विमानोंका निर्माण किया और जिन महात्माके शिल्पद्वारा [आज भी] मनुष्य आजीविका प्राप्त करते हैं ॥ ३१-३४ ॥

मतान्तरमाह -
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ।
अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ॥ ३५ ॥
सरूपायां प्रसूतस्य स्त्रियां रुद्रांश्च कोटिशः ।
तत्रैकादशमुख्यांस्तु तन्नामानि मुने शृणु ॥ ३६ ॥
रैवत, अज, भव, भीम, वाम, उग्र, वृषाकपि, अजैकपाद्, अहिर्बुध्न्य, बहुरूप, महान् एवं अन्य करोड़ों रुद्र प्रसूतकी स्त्री सरूपामें उत्पन्न हुए, जिनमें ग्यारह रुद्र प्रमुख हैं । हे मुने ! मुझसे उनके नामोंका श्रवण कीजिये ॥ ३५-३६ ॥

अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ।
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥ ३७ ॥
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ ३८ ॥
अजैकपाद्, अहिर्बुध्न्य, त्वष्टा, वीर्यवान् रुद्र, हर, बहुरूप, अपराजित, त्र्यम्बक, वृषाकपि, शम्भु, कपर्दी एवं रैवत-ये तीनों लोकोंके स्वामी ग्यारह रुद्र कहे गये हैं ॥ ३७-३८ ॥

शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ।
शृणु कश्यपपत्नीनां नामानि मुनिसत्तम ॥ ३९ ॥
इसी प्रकार अमित तेजवाले सौ रुद्र कहे गये हैं । हे मुनिश्रेष्ठ ! अब कश्यपकी पत्‍नियोंके नामका श्रवण कीजिये ॥ ३९ ॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां
सर्गवर्णनं नामैकऽत्रिंशोध्यायः ॥ ३१ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पांचवीं उमासंहितामें सर्गवर्णन नामक इकतीसवाँ अध्याय पूर्ण हुआ ॥ ३१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP