![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
द्वात्रिंशोऽध्यायः कश्यपवंशवर्णनम्
दैत्य, गन्धर्व, सर्प एवं राक्षसोंकी सृष्टिका वर्णन तथा दक्षद्वारा नारदके शाप-वृत्तान्तका कथन सूत उवाच - अदितिर्दितिश्च सुरसारिष्टेला दनुरेव च । सुरभिर्विनता चैला ताम्रा क्रोधवशा तथा ॥ १ ॥ कद्रूर्मुनिश्च विप्रेन्द्र तास्वपत्यानि मे शृणु । पूर्वमन्वन्तरे श्रेष्ठे द्वादशासन्सुरोत्तमाः ॥ २ ॥ तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे । उपस्थिते सुयशसश्चाक्षुषस्यान्तरे मनोः ॥ ३ ॥ हिताय सर्वलोकानां समागम्य परस्परम् । आगच्छतस्तु तानूचुरदितिं च प्रविश्य वै ॥ ४ ॥ मन्वन्तरे प्रसूयामः सतां श्रेयो भविष्यति । एवमुक्तास्तु ते सर्वे चाक्षुषस्यान्तरे मनोः ॥ ५ ॥ मारीचात्कश्यपाज्जातास्तेऽदित्यां दक्षकन्यया । सूतजी बोले- अदिति, दिति, सुरसा, अरिष्टा, इला, दनु, सुरभि, विनता, ताम्रा, क्रोधवशा, खशा, कद्रू एवं मुनि-[ये कश्यपकी त्नियोंके नाम हैं] अब उनकी सन्तानोंके विषयमें मुझसे सुनिये । पूर्वके मन्वन्तरमे तुषित नामक जो बारह उत्तम देवता थे, वे सुकीर्तिसम्पन्न चाक्षुष मन्वन्तरके समापन तथा वैवस्वत मन्वन्तरके आगमनके अवसरपर सभी लोकोंके हितके लिये परस्पर एकत्रित होकर कहने लगे कि हमलोग इस वैवस्वत मन्वन्तरमें अदितिके गर्भमें प्रविष्ट होकर जन्म लें, ऐसा करनेसे सज्जन लोगोंका कल्याण होगा । ऐसा कहे जानेपर चाक्षुष मन्वन्तरके अन्तमें वे तुषित देवगण मरीचिके पुत्र कश्यपके द्वारा दक्षपुत्री अदितिके गर्भसे उत्पन्न हुए ॥ १-५ १/२ ॥ तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ॥ ६ ॥ अर्यमा चैव धाता च त्वष्टा पूषा तथैव च । विवस्वान्सविता चैव मित्रावरुण एव च ॥ ७ ॥ अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः । चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः ॥ ८ ॥ पुरैव तस्यान्तरे तु आदित्या द्वादश स्मृताः । इति प्रोक्तानि क्रमशोऽदित्यपत्यानि शौनक ॥ ९ ॥ उनमें विष्णु तथा शक्रने पहले जन्म लिया, अदितिमें जन्म लेनेवाले अर्यमा, धाता, त्वष्टा, पूषा, विवस्वान्, सविता, मित्र, वरुण, अंश तथा भग-ये अतितेजस्वी द्वादश आदित्यके नामसे विख्यात हुए । जो चाक्षुष मन्वन्तरमें तुषित नामके देवता थे, वे ही अगले (वैवस्वत) मन्वन्तरमें द्वादश आदित्य कहे गये । हे शौनक ! इस प्रकार मैंने अदितिके द्वादश अपत्योंका वर्णन आपसे किया ॥ ६-९ ॥ सप्तविंशति याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः । तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः ॥ १० ॥ दक्षकी सत्ताईस कन्याएँ जो उत्तम व्रतवाली सोमकी स्त्रियाँ थीं, उनसे अत्यन्त तेजस्वी सन्तानें हुई ॥ १० ॥ अरिष्टनेमिपत्नीनामपत्यानीह षोडश । बहुपुत्रस्य विदुषश्चतस्रो याः सुताः स्मृताः ॥ ११ ॥ कृशाश्वस्य तु देवर्षे देवप्रहरणाः स्मृताः । भार्म्यायामर्चिषि मुने धूम्रकेशस्तथैव च ॥ १२ ॥ दक्षकी विद्युत् नामवाली चार कन्याएँ जो अनेक पुत्रोंवाले विद्वान् अरिष्टनेमिकी पत्नियाँ थीं, उनमें सोलह पुत्र उत्पन्न हुए, देवर्षि कृशाश्वके पुत्र देवप्रहरण (देवताोंकि अस्व-शस्त्र) नामसे अभिहित हुए । हे मुने ! उनकी अर्चि नामक पत्नीसे धूम्रकेश उत्पन्न हुए ॥ ११-१२ ॥ स्वधा सती च द्वे पत्न्यौ स्वधा ज्येष्ठा सती परा । स्वधासूत पितॄन्वेदमथर्वाङ्गिरसं सती ॥ १३ ॥ उनकी स्वधा और सती नामक दो पत्नियाँ थीं, उनमें बड़ीका नाम स्वधा था तथा कनिष्ठा सती थी । स्वधाने पितरोंको और सतीने वेद और अथर्वागिराको उत्पन्न किया ॥ १३ ॥ एते युगसहस्रान्ते जायन्ते पुनरेव हि । सर्वदेवनिकायाश्च त्रयस्त्रिंशत्तु कामजाः ॥ १४ ॥ यथा सूर्यस्य नित्यं हि उदयास्तमयाविह । एवं देवनिकायास्ते संभवन्ति युगेयुगे ॥ १५ ॥ ये सभी तैंतीस देवता कामज कहे गये हैं और सहस्त्रयुगोंके अन्तमें पुनः पुनः नित्य उत्पन्न होते रहते हैं । जिस प्रकार जगत्में सूर्यका उदय और अस्त होता है, उसी प्रकार ये देवनिकाय भी युग-युगमें उत्पन्न होते रहते हैं ॥ १४-१५ ॥ दित्यां बभूवतुः पुत्रौ कश्यपादिति नः श्रुतम् । हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ॥ १६ ॥ सिंहिका ह्यभवत्कन्या विप्रचित्तेः परिग्रहात् । हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥ १७ ॥ अनुह्रादश्च ह्रादश्च संह्रादश्चैव वीर्यवान् । प्रह्रादश्चानुजस्तत्र विष्णुभक्तिविचारधीः ॥ १८ ॥ कश्यपसे दितिके गर्भसे हिरण्याक्ष एवं हिरण्यकशिपु नामक महाबलवान् दो पुत्र उत्पन्न हुए-ऐसा हमने सुना है । सिंहिका नामकी एक कन्या भी हुई, जो विप्रचित्तिकी पत्नी बनी । हिरण्यकशिपुके महातेजस्वी चार पुत्र हुए । उनके नाम अनुहाद, हाद, संहाद तथा प्रहाद थे । सबसे छोटा प्रहाद विष्णुका अत्यन्त भक्त था ॥ १६-१८ ॥ अनुह्रादस्य सूर्यायां पुलोमा महिषस्तथा । ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम् ॥ १९ ॥ संह्रादस्य कृतिर्भार्यासूत पञ्चजनं ततः । विरोचनस्तु प्राह्रादिर्देव्या तस्याभवद् बलिः ॥ २० ॥ अनुहादकी स्त्री सूर्याके गर्भसे प्रलोमा एवं महिष हुए । हादकी धमनि नामक पत्नीने वातापी एवं इल्वलको जन्म दिया । संहादकी कृति नामक भार्याने पंचजनको उत्पन्न किया । प्रहादकी देवी नामक भार्यासे पुत्र विरोचन और विरोचनका पुत्र बलि हुआ ॥ १९-२० ॥ बलेः पुत्रशतं त्वासीदशनायां मुनीश्वर । बलिरासीन्महाशैवः शिवभक्तिपरायणः ॥ २१ ॥ दानशील उदारश्च पुण्यकीर्ति तपाः स्मृतः । तत्पुत्रो बाणनामा यत्सोऽषि शैववरः सुधीः । यः सन्तोष्य शिवं सम्यग्गाणपत्यमवाप ह ॥ २२ ॥ सा कथा श्रुतपूर्वा ते बाणस्य हि महात्मनः । कृष्णं यः समरे वीरः सुप्रसन्नं चकार ह ॥ २३ ॥ हे मुनीश्वर ! बलिके अशना नामक पत्नीके गर्भसे सौ पुत्र उत्पन्न हुए । बलि शिवभक्तिपरायण महाशैव था । वह दानशील, उदार, पुण्यकीर्ति एवं तपस्वी कहा गया है । उसके पुत्रका नाम बाण था, वह भी शिवभक्त और महाबुद्धिमान् था, जिसने शिवजीको भलीभाँति सन्तुष्टकर गाणपत्यपद प्राप्त किया था । महात्मा बाणकी उस कथाको तो आप पहले ही सुन चुके हैं, जिसमें उस वीरने संग्राममें श्रीकृष्णको अत्यन्त प्रसन्न किया था ॥ २१-२३ ॥ हिरण्याक्षसुताः पञ्च पंडितास्तु महाबलाः । कुकुरः शकुनिश्चैव भूतसन्तापनस्तथा ॥ २४ ॥ महानादश्च विक्रान्तः कालनाभस्तथैव च । इत्युक्ता दितिपुत्राश्च दनोः पुत्रान् मुने शृणु ॥ २५ ॥ हिरण्याक्षके पाँच पुत्र हुए, जो विद्वान् एवं महाबलवान् थे, वे कुकुर, शकुनि, भूतसन्तापन, पराक्रमी महानाद एवं कालनाभ थे । हे मुने ! इस प्रकार मैंने दितिके पुत्रोंको बताया, अब दनुपुत्रोंके नामका श्रवण कीजिये ॥ २४-२५ ॥ अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः । अयोमुखः शंबरश्च कपोलो वामनस्तथा ॥ २६ ॥ वैश्वानरः पुलोमा च विद्रावणमहाशिरौ । स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् ॥ २७ ॥ एते सर्वे दनोः पुत्राः कश्यपादनुजज्ञिरे । एषां पुत्री शृणु मुने प्रसङ्गाद्वच्मि तेऽनघ ॥ २८ ॥ दनुके महापराक्रमशालौ सौ पुत्र हुए, जिनमें अयोमुख, शम्बर, कपोल, वामन, वैश्वानर, पुलोमा, विद्रावण, महाशिर, स्वर्भानु, वृषपर्वा एवं महाबलवान् विप्रचित्ति मुख्य थे । दनुके ये सभी पुत्र कश्यपसे उत्पन्न हुए थे । हे अनघ ! अब मैं आपसे प्रसंगतः इनकी पुत्रियोंका वर्णन करता हूँ, उसे सुनिये ॥ २६-२८ ॥ स्वभार्नोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता । उपदानवी हयशिरा शर्म्मिष्ठा वार्षपर्वणी ॥ २९ ॥ पुलोमिका पुलोमा च वैश्वानरसुते उभे । बह्वपत्ये महावीर्ये मारीचेस्तु परिग्रहात् ॥ ३० ॥ तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः । मरीचिर्जनयामास महता तपसान्वितः ॥ ३१ ॥ स्वर्भानुको प्रभा, पुलोमाकी शची, हयशिराकी उपदानवी तथा वृषपर्वाकी शर्मिष्ठा नामक कन्या थी । वैश्वानरकी पुलोमिका तथा पुलोमा नामक दो कन्याएँ थीं, मारीचि (कश्यप)-की ये दो पत्नियाँ बहुत सन्तानवाली तथा महाशक्तिशालिनी थीं । कश्यपने उन दोनोंसे साठ हजार पुत्र उत्पन्न किये, जो दानवकुलको आनन्द देनेवाले तथा परम तपस्यासे युक्त थे ॥ २९-३१ ॥ पौलोमाः कालखंजाश्च दानवानां महाबला । अवध्या देवतानां च हिरण्यपुरवासिनः ॥ ३२ ॥ पितामहप्रसादेन ये हताः सव्यसाचिना । सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा ॥ ३३ ॥ दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः । सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः ॥ ३४ ॥ राहुः शल्यो सुबलिनो बलश्चैव महाबलः । वातापिर्नमुचिश्चैवाथेल्वलः स्वसृपस्तथा ॥ ३५ ॥ अजिको नरकश्चैव कालनाभस्तथैव च । शरमाणः शरः कल्प एते वंशविवर्धनाः ॥ ३६ ॥ एषां पुत्राश्च पौत्राश्च दनुवंशविवर्द्धनाः । बहवश्च समुद्भूता विस्तरत्वान्न वर्णिताः ॥ ३७ ॥ दानवोंमें महाबली पौलोम एवं कालखंज पितामहका वरदान प्राप्तकर देवगणोंसे सर्वथा अवध्य तथा हिरण्यपुरवासी थे, जिनका वध अर्जुनने किया था । विप्रचित्तिसे सिंहिकामें जो पुत्र उत्पन्न हुए, वे सभी दैत्य-दानवोंके संयोगसे महापराक्रमी थे । उन सिंहिकाके पुत्रोंमें तेरह महाबली थे । वे राहु, शल्य, सुबलि, बल, महाबल, वातापि, नमुचि, इल्वल, स्वसृप, अजिक, नरक, कालनाभ, शरमाण, शर तथा कल्य नामवाले थे, जो दनुके वंशका विस्तार करनेवाले हुए । दनुवंशको बढ़ानेवाले बहुत-से इनके पुत्र और पौत्र उत्पन्न हुए. उनका वर्णन यहाँ विस्तारके कारणसे नहीं किया जा रहा है ॥ ३२-३७ ॥ संह्रादस्य तु दैतेया निवातकवचाः कुले । उत्पन्ना मरुतस्तस्मिंस्तपसा भावितात्मनः ॥ ३८ ॥ संहादके वंशमें निवातकवच नामक दैत्य हुए । इसी कुलमें तपस्यासे आत्मज्ञान प्राप्त करनेवाले मरुत् भी हुए थे ॥ ३८ ॥ षण्मुखाद्या महासत्त्वास्ताम्रायाः परिकीर्तिताः । काकी श्येनी च भासी च सुग्रीवी च शुकी तथा ॥ ३९ ॥ गृध्रिकाश्वीह्युलूकी च ताम्रा कन्याः प्रकीर्तिताः । काकी काकानजनयदुलूकी प्रत्युलूककान् ॥ ४० ॥ श्येनी श्येनांस्तथा भासी भासान्गृध्री तु गृध्रकान् । शुकी शुकानजनयत्सुग्रीवी शुभपक्षिणः ॥ ४१ ॥ अश्वानुष्ट्रान् गर्दभांश्च ताम्रा च कश्यपप्रिया । जनयामास चेत्येवं ताम्रवंशाः प्रकीर्तितः ॥ ४२ ॥ ताम्राके महाशक्तिशाली षण्मुख आदि पुत्र उत्पन्न हुए । काकी, श्येनी, भासी, सुग्रीवी, शुकी, गृध्रिका, अश्वी, उलूकी-ये ताम्राकी कन्याएँ कही गयी हैं । उनमें काकीने काकोंको, उलूकीने कौओंके शत्रु उलूकोंको पैदा किया । श्येनीने श्येनोंको, भासीने भासोंको, गधीने गृध्रोंको, शुकीने शुकोंको और सुग्रीवीने शुभ पक्षियोंको उत्पन्न किया । इसी प्रकार कश्यपपत्नी ताम्राने घोड़ों, ऊँटों एवं गधोंको भी उत्पन्न किया । इस प्रकार ताम्राके वंशका कथन किया गया ॥ ३९-४२ ॥ विनतायाश्च पुत्रौ द्वावरुणो गरुडस्तथा । सुपर्णः पततां श्रेष्ठो दारुणः स्वेन कर्मणा ॥ ४३ ॥ सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् । अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥ ४४ ॥ येषां प्रधाना राजानः शेषवासुकितक्षकाः । ऐरावतो महापद्मः कंबलाश्वतरावुभौ ॥ ४५ ॥ विनताके अरुण तथा गरुड़-ये दो पुत्र उत्पन्न हुए, जिनमें गरुड़ पक्षियोंमें श्रेष्ठ हो गये, वे अपने कर्मसे अत्यन्त दारुण थे । सुरसाके महातेजस्वी अनेक शिरवाले, आकाशचारी हजारों महात्मा सर्प उत्पन्न हुए, जिनमें शेष, वासुकि, तक्षक, ऐरावत, महापा, कम्बल तथा अश्वतर सपोंमें प्रधान राजा हुए ॥ ४३-४५ ॥ ऐलापुत्रस्तथा पद्मः कर्कोटकधनंजयौ । महानीलमहाकर्णौ धृतराष्ट्रो बलाहकः ॥ ४६ ॥ कुहरः पुष्पदन्तश्च दुर्मुखाः सुमुखस्तथा । बहुशः खररोमा च पाणिरित्येवमादयः ॥ ४७ ॥ गणाः क्रोधवशायाश्च तस्याः सर्वे च दंष्ट्रिणः । अंडजाः पक्षिणोऽब्जाश्च वराह्याः पशवो मताः ॥ ४८ ॥ एलापत्र, पद्म, कर्कोटक, धनंजय, महानील, महाकर्ण, धृतराष्ट्र, बलाहक, कुहर, पुष्पदन्त, दुर्मुख, सुमुख, बहुश, खररोमा और पाणि आदि सर्पोमें प्रधान राजा हुए । क्रोधवशाके सभी पुत्र दंष्ट्रावाले अण्डज, पक्षी और जल-जन्तु हैं । वाराहीके पशु कहे गये हैं ॥ ४६-४८ ॥ अनायुषायाः पुत्राश्च पञ्चाशच्च महाबलाः । अभवन्बलवृक्षौ च विक्षरोऽथ बृहंस्तथा ॥ ४९ ॥ शशांस्तु जनयामास सुरभिर्महिषांस्तथा । इला वृक्षाँल्लता वल्लीस्तृणजातीस्तु सर्वशः ॥ ५० ॥ खशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा । अरिष्टासूत सर्पांश्च प्रभावैर्मानवोत्तमान् ॥ ५१ ॥ अनायुषाके महाबलवान् पचास पुत्र हुए, जिनमें बल, वृक्ष, विक्षर और बृहत् प्रधान थे । सुरभिने खरगोशों तथा महिषोंको जन्म दिया । इलाने वृक्ष, लताओं तथा समस्त तृण जातियोंको उत्पन्न किया । खशाने यक्षों एवं राक्षसोंको, मुनिने अप्सराओंको, अरिष्टाने सर्पोको और प्रभाने उत्तम मानवोंको जन्म दिया ॥ ४९-५१ ॥ एते कश्यपदायादाः कीर्तितास्ते मुनीश्वर । येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ५२ ॥ हे मुनीश्वर ! इस प्रकार मैंने आपसे कश्यपके दायादोंका वर्णन किया, जिनके सैकड़ों-हजारों पुत्र और पौत्र हुए ॥ ५२ ॥ इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां कश्यपवंशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें कश्यपवंशवर्णन नामक बत्तीसवाँ अध्याय पूर्ण हुआ ॥ ३२ ॥ श्रीगौरीशंकरार्पणमस्तु |