![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
त्रयस्त्रिंशत्तमोध्यायः सर्गवर्णनम्
मरुतोंकी उत्पत्ति, भूतसर्गका कथन तथा उनके राजाओंका निर्धारण सूत उवाच - एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः । वैवस्वते तु महति वारुणे वितते क्रतौ ॥ १ ॥ जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते । पूर्वं यानथ ब्रह्मर्षीनुत्पन्नान्सप्त मानसान् ॥ २ ॥ पुत्रान्वै कल्पयामास स्वयमेव पितामहः । तेषां विरोधो देवानां दानवानां महाऋषे ॥ ३ ॥ दिति विनष्टपुत्रा तु कश्यपं समुपस्थिता । स कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया ॥ ४ ॥ वरेणच्छंदयामास सा च वव्रे वरं तदा । पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ५ ॥ सूतजी बोले-हे तात ! यह सर्ग स्वारोचिष मन्वन्तरमें कहा गया है, वैवस्वत मन्वन्तरमें जब महान् वारुण यज्ञका विस्तार हुआ, उस समय ब्रह्मदेवद्वारा हवन करते समय जो सृष्टि हुई, उसका वर्णन करता हूँ । हे महर्षे ! पूर्व समयमें स्वयं ब्रह्माने जिन सात ब्रह्मर्षियोंको मानस पुत्रके रूपमें उत्पन्न किया था, उन्हींके वंशमें उत्पन्न होनेवाले देवगणों तथा दानवोंमें विरोध हो जानेसे भयंकर संग्राम हुआ । जिसमें अपने पुत्रोंके नष्ट हो जानेपर दिति कश्यपके पास गयी । उसके द्वारा सम्यक् आराधित हुए उन कश्यपने प्रसन्नचित्त होकर उसे वर माँगनेको कहा । तब उसने इन्द्रका वध करनेके लिये सामर्थ्ययुक्त तथा महातेजस्वी पुत्रका वरदान माँगा ॥ १-५ ॥ स तस्यै च वरं प्रादात्प्रार्थितं सुमहातपाः । ब्रह्मचर्यादिनियमं प्राह चैव शतं समाः ॥ ६ ॥ तदनन्तर उन महातपस्वीने उसे वांछित वरदान दिया और सौ वर्षपर्यन्त ब्रह्मचर्य आदि नियमके पालन करनेका उपदेश दिया ॥ ६ ॥ धारयामास गर्भं तु शुचिः सा वरवर्णिनी । ब्रह्मचर्यादिनियमं दितिर्दध्रे तथैव वै ॥ ७ ॥ ततस्त्वाधाय सोऽदित्यां गर्भं तं शंसितव्रतः । जगाम कश्यपस्तप्तुं तपः संहृष्टमानसः ॥ ८ ॥ उसके अनन्तर परम सुन्दरी तथा पवित्र आचरणवाली दितिने गर्भ धारण किया और वह उपदेशानुसार ब्रह्मचर्यादि व्रतनियमोंका पालन करने लगी । उसके बाद प्रशंसनीय व्रतवाले कश्यप भी दितिमें गर्भाधान करके प्रसन्नचित्त होकर तप करनेके लिये चले गये ॥ ७-८ ॥ तस्याश्चैवान्तरं प्रेप्सुः सोऽभवत्पाकशासनः । ऊनवर्षे शते चास्या ददर्शान्तरमेव सः ॥ ९ ॥ अकृत्वा पादयोः शौचं दितिरर्वाक्शिरास्तदा । निद्रामाहारयामास भाविनोऽर्थस्य गौरवात् ॥ १० ॥ एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः । वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत ॥ ११ ॥ इधर इन्द्र दितिके व्रतनियममें छिद्रान्वेषणका अवसर खोजने लगे । जब सौ वर्षमें एक वर्ष कम रहा, उसी समय इन्द्रको छिद्रावकाश दिखायी पड़ा । होनहारकी प्रबलतावश दिति अपना पैर बिना धोये ही पलंगपर पैर रखनेवाले निचले भागमें उलटे सिर करके सो गयी । इसी बीच हाथमें वज्र लिये हुए इन्द्रने दितिके गर्भ में प्रविष्ट होकर उस गर्भके सात टुकड़े कर दिये ॥ ९-११ ॥ स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह । रुदन्तं सप्तधैकैकं मारोदीरिति तान्पुनः । चकर्त वज्रपाणिस्तान्नेव मम्रुस्तथापि ते ॥ १२ ॥ ते तमूचुः पात्यमानाः सर्वे प्रांजलयो मुने । नो जिघांससि किं शक्र भ्रातरो मरुतस्तव ॥ १३ ॥ इस प्रकार वजसे टुकड़े-टुकड़े कर दिये जानेपर जब गर्भ रोने लगा, तब पुन: रोते हुए उस गर्भके एक-एक टुकड़ेको वज्रधारी इन्द्रने सात भागोंमें काट डाला और उन [प्राणवान् गर्भखण्डों]-से कहा-मत रोओ, मत रोओ, उनचास टुकड़े करनेपर भी वे नहीं मरे । हे मुने । इस तरह इन्द्रद्वारा काटे जानेपर उन उनचास टुकड़ोंने हाथ जोड़कर उनसे कहा-हे इन्द्र ! आप हमारा वध क्यों करते हैं, हम आपके भाई मरुत हैं ॥ १२-१३ ॥ इंद्रेण स्वीकृतास्ते हि भ्रातृत्वे सर्व एव च । । तत्यजुर्दैत्यभावं ते विप्रर्षे शङ्करेच्छया ॥ १४ ॥ मरुतो नाम ते देवा बभूवुः सुमहाबलाः । खगा एकोनपञ्चाशत्सहाया वज्रपाणिनः ॥ १५ ॥ उसी समय इन्द्रने उन सभीको अपना भाई मान लिया । हे विप्रर्षे । इसके बाद उन मरुतोंने शिवजीकी इच्छासे अपने दैत्यभावका परित्याग कर दिया । तभीसे वे महाबली उनचास मरुत नामवाले दितिपुत्र देवता हो गये और इन्द्रकी सहायता संलग्न हो आकाश (अथवा स्वर्ग) में विचरण करने लगे ॥ १४-१५ ॥ तेषामेव प्रवृद्धानां हरिः प्रादात्प्रजापतिः । क्रमशस्तानि राज्यानि पृथुपूर्वं शृणुष्व तत् ॥ १६ ॥ अरिष्टः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः । पर्जन्यस्तु धनाध्यक्षस्तस्य सर्वमिदं जगत् ॥ १७ ॥ वे ही प्राणी जब अत्यन्त प्रवृद्ध हो गये, तब प्रजापति हरिने पृथुसे पूर्व उन्हें राज्य दिया । उन हरिके नामोंका श्रवण कीजिये । अरिष्ट, पुरुष, वीर, कृष्ण, जिष्णु, प्रजापति, पर्जन्य और धनाध्यक्ष । उन्हींका यह समस्त संसार है ॥ १६-१७ ॥ भूतसर्गमिमं सम्यगवोचं ते महामुने । विभागं शृणु राज्यानां क्रमशस्तं ब्रुवेऽधुना ॥ १८ ॥ अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः । ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ १९ ॥ हे महामुने ! इस प्रकार मैंने समस्त भूतसर्गकी उत्पत्तिका ठीक-ठीक वर्णन किया, अब क्रमसे राज्योंके विभागका वर्णन सुनिये । पितामहने वेनपुत्र पृथुको [परमशासकके रूपमें] राज्यपर अभिषिक्तकर क्रमशः राज्योंका इस प्रकार नियोजन किया ॥ १८-१९ ॥ द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा । यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ २० ॥ अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् । आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ २१ ॥ प्रजापतीनां दक्षं तु मरुतामथ वासवम् । दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥ २२ ॥ वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् । मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥ २३ ॥ यक्षाणां राक्षसानां च पार्थिवानां तथैव च । सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ २४ ॥ शैलानां हिमवन्तं च नदीनामथ सागरम् । मृगाणामथ शार्दूलं गोवृषं तु गवामपि ॥ २५ ॥ वनस्पतीनां वृक्षाणां वटं राज्येऽभ्यषेचयत् । इति दत्तं प्रजेशेन राज्यं सर्वत्र वै क्रमात् ॥ २६ ॥ उन्होंने ब्राह्मण, वृक्ष, नक्षत्र, ग्रह, यज्ञ तथा तपस्वियोंका राजा चन्द्रमाको बनाया । वरुणको जलका आधिपत्य, विश्रवापुत्र कुबेरको राजाओंका आधिपत्य, विष्णुको आदित्योंका आधिपत्य तथा पावकको वसुओंका आधिपत्य, दक्षको प्रजापतियोंका, इन्द्रको मरुतोंका, महातेजस्वी प्रह्लादको दैत्य एवं दानवोंका और विवस्वान्पुत्र यमको पितरोंका आधिपत्य प्रदान किया । उन्होंने मातृगणों, व्रतों, मन्त्रों, गौओं, यक्षों, राक्षसों, राजाओं एवं सभी भूत-पिशाचोंका राजा शूलपाणि भगवान् शिवको नियुक्त किया । उन्होंने शैलोंका राजा हिमालयको, नदियोंका राजा समुद्रको, मृगों (पशुओं)-का राजा सिंहको तथा गाय एवं बैलोंका राजा गोवृषको और वनस्पतियों तथा वृक्षोंका राजा वटवृक्षको नियुक्त किया । इस प्रकार प्रजापतिने सर्वत्र क्रमश: राज्यका प्रविभाग कर दिया ॥ २०-२६ ॥ पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः । स्थापयामास सर्वात्मा राज्ये विश्वपतिर्विभुः ॥ २७ ॥ तथैव मुनिशार्दूल कर्दमस्य प्रजापतेः । दक्षिणस्यां तथा पुत्रं सुधन्वानमचीक्लृपत् ॥ २८ ॥ पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं महात्मानं राजानं व्यादिशत्प्रभुः ॥ २९ ॥ तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । उदीच्यां दिशि राजानं दुर्धर्षं सोऽभ्यषेचयत् ॥ ३० ॥ सर्वात्मा विश्वपति प्रभु ब्रह्मदेवने पूर्व दिशामें वैराज प्रजापतिके पुत्रको स्थापित किया । इसी प्रकार हे मुनिश्रेष्ठ ! उन्होंने दक्षिण दिशामें कर्दम प्रजापतिके पुत्र सुधन्वाको राज्यपदपर नियुक्त किया । उन प्रभुने पश्चिम दिशामें रजसके पुत्र अच्युत महात्मा केतुमान्को नियुक्त किया । उन्होंने उत्तर दिशामें पर्जन्य प्रजापतिके पुत्र दुर्धर्ष राजा हिरण्यरोमाको अभिषिक्त किया ॥ २७-३० ॥ तस्य विस्तारमाख्यातं पृथोर्वेन्यस्य शौनक । महर्ध्ये तदधिष्ठानं पुराणे परिकीर्तितम् ॥ ३१ ॥ हे शौनक ! इस प्रकार मैंने उन वेनपुत्र पृथुका विस्तृत वृत्तान्त बताया । यह प्राचीन वृत्तान्त महान् समृद्धिका साक्षात् अधिष्ठान कहा गया है ॥ ३१ ॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रयस्त्रिंशत्तमोध्यायः ॥ ३३ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें कश्यपवंशवर्णन नामक तैंतीसवाँ अध्याय पूर्ण हुआ ॥ ३३ ॥ श्रीगौरीशंकरार्पणमस्तु |