![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
सप्तत्रिंशोऽध्यायः मनुवंशवर्णनम्
इक्ष्वाकु आदि मनुवंशीय राजाओंका वर्णन सूत उवाच - पूर्वतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः । तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥ १ ॥ सूतजी बोले-पूर्व समयमें [छींकते समय] मनकी नासिकासे इक्ष्वाकु नामक पुत्रका जन्म हुआ । उन इक्ष्वाकुके विपुल दक्षिणा देनेवाले सौ पुत्र हुए ॥ १ ॥ तेषां पुरस्तादभवन्नार्यावर्ते नृपा द्विजाः । तेषां विकुक्षिर्ज्येष्ठस्तु सोऽयोध्यायां नृपोऽभवत् ॥ २ ॥ हे द्विजो ! उनके बाद इस आर्यावर्तमें अनेक राजा हुए । इक्ष्वाकुके पुत्रोंमें सबसे बड़ा विकुक्षि था, वह अयोध्याका राजा हुआ ॥ २ ॥ तत्कर्म शृणु तत्प्रीत्या यज्जातं वंशतो विधेः । श्राद्धकर्मणि चोद्दिष्टो ह्यकृते श्राद्धकर्मणि ॥ ३ ॥ भक्षयित्वा शशं शीघ्रं शशादत्वमतो गतः । इक्ष्वाकुणा परित्यक्तः शशादो वनमाविशत् ॥ ४ ॥ उसका वह कर्म प्रेमपूर्वक श्रवण करें, जो ब्रह्मवंशमें उत्पन्न होनेपर भी उससे [मोहवश] हो गया । पिताने श्राद्धकर्म करनेके लिये उसे श्राद्धसामग्री एकत्रित करनेकी आज्ञा दी, किंतु उसने श्राद्धकर्म किये बिना ही श्राद्धके लिये लाये गये खरगोशका भक्षण कर लिया, जिससे वह 'शशाद' कहा जाने लगा । इक्ष्वाकुने उसका त्याग कर दिया, तब वह शशाद वनकी ओर चला गया ॥ ३-४ ॥ इक्ष्वाकौ संस्थिते राजा वसिष्ठवचनादभूत् । शकुनिप्रमुखास्तस्य पुत्राः पञ्चदश स्मृताः ॥ ५ ॥ इक्ष्वाकुके मरनेके पश्चात् वह वसिष्ठके वचनानुसार राजा हुआ । शकुनि आदि नामोंवाले उसके पन्द्रह पुत्र कहे गये हैं ॥ ५ ॥ उत्तरापथदेशस्य रक्षितारो महीक्षितः । अयोधस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥ ६ ॥ अरिनाभः ककुत्स्थस्य पृथुरेतस्य वै सुतः । विष्टराश्वः पृथोः पुत्रस्तस्मादिंद्रः प्रजापतिः ॥ ७ ॥ वे सभी उत्तरापथ देशकी रक्षा करनेवाले राजा हुए । अयोधका पराक्रमी पुत्र ककुत्स्थ नामवाला हुआ । ककुत्स्थका पुत्र अरिनाभ तथा उसका पुत्र पृथु हुआ । पृथुका पुत्र विष्टराश्व और उससे इन्द्र [नामक] प्रजापति हुए ॥ ६-७ ॥ इंद्रस्य युवनाश्वस्तु श्रावस्तस्य प्रजापतिः । जज्ञे श्रावस्तकः प्राज्ञः श्रावस्ती येन निर्मिता । श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ ८ ॥ युवनाश्वः सुतस्तस्य कुवलाश्वश्च तत्सुतः । स हि धुंधुवधाद्भूतो धुन्धुमारो नृपोत्तमः ॥ ९ ॥ कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् । बभूवात्र पिता राज्ये कुवलाश्वं न्ययोजयत् ॥ १० ॥ इन्द्रका पुत्र युवनाश्व और उसका पुत्र प्रजापति श्राव हुआ । उसका पुत्र बुद्धिमान् श्रावस्त हुआ, जिसने श्रावस्ती नामक पुरीका निर्माण किया । श्रावस्तका पुत्र महायशस्वी बृहदश्व हुआ । उसका पुत्र युवनाश्व तथा उसका पुत्र कुवलाश्व हुआ, वह श्रेष्ठ राजा [कुवलाश्व] धुन्धुका वध करनेके कारण धुन्धुमार नामसे प्रसिद्ध हुआ । कुवलाश्वके पिताने कुवलाश्वको राजपदपर अभिषिक्त किया । कुवलाश्वके महाधनुर्धर सौ पुत्र थे ॥ ८-१० ॥ पुत्रसङ्क्रामितश्रीको वनं राजा समाविशत् । तमुत्तङ्कोऽथ राजर्षि प्रयान्तं प्रत्यवारयत् ॥ ११ ॥ पुत्रको अपना राज्यभार देकर राजा [युवनाश्व] वनको जाने लगे, तब [वन] जाते हुए उन राजर्षिको उत्तंकने रोका ॥ ११ ॥ उत्तङ्क उवाच - भवता रक्षणं कार्यं पृथिव्या धर्मतः शृणु । त्वया हि पृथिवी राजन् रक्ष्यमाणा महात्मना ॥ १२ ॥ भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि । ममाश्रमसमीपे तु हिमेषु मरुधन्वसु ॥ १३ ॥ समुद्रवालुकापूर्णो दानवो बलदर्पितः । देवतानामवध्यो हि महाकायो महाबलः ॥ १४ ॥ उत्तंक बोले-हे राजन् ! सुनिये, आपको धर्मपूर्वक पृथ्वीकी रक्षा करनी चाहिये, आप महात्माद्वारा रक्षा की जाती हुई इस पृथ्वीपर शान्ति रहेगी, अतः वन मत जाइये । मेरे आश्रमके समीप समतल मरुस्थलमें, जो कि समुद्रकी बालुकाओंसे पूर्ण है, एक बलोन्मत्त दानव रहता है, वह देवताओंसे भी अवध्य है, विशाल शरीरवाला तथा महाबली है ॥ १२-१४ ॥ अन्तर्भूभिगतस्तत्र वालुकान्तर्हितः स्थितः । राक्षसस्य मधोः पुत्रो धुन्धुनामा सुदारुणः ॥ १५ ॥ शेते लोकविनाशाय तप आस्थाय दारुणम् । भूमिके भीतर प्रविष्ट होकर बालुकाके मध्य में छिपा हुआ राक्षस मधुका अत्यन्त भयंकर धुन्धु नामक पुत्र कठिन तपस्यामें स्थित होकर लोकका नाश करनेके लिये उसीमें शयन कर रहा है ॥ १५ १/२ ॥ संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति ॥ १६ ॥ यदा तदा भूश्चलति सशैलवनकानना । सविस्फुलिङ्गं साङ्गारं सधूममपि सारुणम् ॥ १७ ॥ तेन रायन्न शक्नोमि तस्मिंः स्थातुं स्व आश्रमे । तं वारय महाबाहो लोकानां हितकाम्यया ॥ १८ ॥ लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहते त्वया । त्वं हि तस्य वधायैव समर्थः पृथवीपते ॥ १९ ॥ वह एक वर्षके बाद जब श्वास छोड़ता है, तब वन तथा पर्वतोंके सहित पृथ्वी कम्पित हो जाती है, उस समय उसके अंगार, चिनगारी और धुआंसे युक्त भयानक निःश्वाससे लोक भर जाता है । हे राजन् ! इस कारणसे मैं अपने उस आश्रममें रहनेमें समर्थ नहीं हो पाता हूँ । अतः हे महाबाहो ! लोकहितकी कामनासे आप उसे मार डालिये । आपके द्वारा उसके मारे जानेपर सभी लोग सुखी हो जायेंगे, हे पृथ्वीपते ! उसे मारनेमें आप ही समर्थ हैं ॥ १६-१९ ॥ विष्णुना च वरो दत्तो महान्पूर्वयुगेऽनघ । तेजसा स्वेन ते विष्णुस्तेज आप्याययिष्यति ॥ २० ॥ पालने हि महान् धर्मः प्रजानामिह दृश्यते । न तथा दृश्यतेऽरण्ये मा तेऽभूद्बुद्धिरीदृशी ॥ २१ ॥ ईदृशो नहि राजेन्द्र क्वचिद्धर्मः प्रविद्यते । प्रजानां पालने यादृक् पुरा राजर्षिभिः कृतः ॥ २२ ॥ हे अनघ ! पूर्व युगमें विष्णुने मुझको महान् वरदान दिया था, अतः वे विष्णु अपने तेजसे आपके तेजका संवर्धन करेंगे । इस लोकमें प्रजापालनमें महान् धर्म देखा जाता है, वैसा धर्म वनमें नहीं देखा जाता है, अत: आप ऐसा विचार छोड़ दें । हे राजेन्द्र ! ऐसा धर्म कहीं नहीं है, जैसा प्रजाओंके पालनमें है, पूर्वकालके राजर्षियोंने ऐसा ही धर्माचरण किया था ॥ २०-२२ ॥ स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना । कुवलाश्वः सुतं प्रादात्तस्मै धुन्धुनिवारणे ॥ २३ ॥ इस प्रकार महात्मा उत्तंकके द्वारा कहे जानेपर उन राजर्षिने धुन्धुका वध करनेके लिये अपना पुत्र कुवलाश्व उनको दे दिया ॥ २३ ॥ भगवन्न्यस्तशस्त्रोहमयं तु तनयो मम । भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ २४ ॥ इत्युक्त्वा पुत्रमादिश्य ययौ स तपसे नृपः । कुवलाश्वश्च सोत्तङ्को ययौ धुन्धुविनिग्रहे ॥ २५ ॥ हे भगवन् ! हे द्विज श्रेष्ठ ! मैंने शस्त्रका त्याग कर दिया है, यह मेरा पुत्र ही [उस दैत्य] धुन्धुका वध करेगा, इसमें सन्देह नहीं है-ऐसा कहकर और अपने पुत्रको आज्ञा देकर वे राजा तप करनेके लिये चले गये । इसके बाद कुवलाश्व धुन्धुका वध करनेके लिये उत्तंकके साथ चल दिया ॥ २४-२५ ॥ तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः । उत्तङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥ २६ ॥ उस समय प्रभु भगवान् विष्णु उत्तंककी प्रेरणासे तथा लोकहितकी कामनासे अपने तेजके साथ उसमें प्रवेश कर गये ॥ २६ ॥ तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् । एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ २७ ॥ दिव्यैर्माल्यैश्च तं देवाः समन्तात्समवारयन् । प्रशंसां चक्रिरे तस्य जय जीवेति वादिनः ॥ २८ ॥ उस दुर्धर्ष कुवलाश्वके प्रस्थान करनेपर आकाशमें महान् ध्वनि होने लगी कि यह श्रीमान् राजपुत्र धुन्धुका वध करेगा । उस समय देवता सभी ओरसे उसके ऊपर दिव्य पुष्पोंकी वृष्टि करने लगे और जय-जीव कहते हुए उसकी प्रशंसा करने लगे ॥ २७-२८ ॥ स गत्वा जयतां श्रेष्ठस्तनयैः सह पार्थिवः । समुद्रं खनयामास वालुकार्णवमध्यतः ॥ २९ ॥ नारायणस्य विप्रर्षेस्तेजसाप्यायितस्तु सः । बभूव सुमहातेजा भूयो बलसमन्वितः ॥ ३० ॥ जीतनेवालोंमें श्रेष्ठ उस राजाने अपने पुत्रोंके साथ वहाँ जाकर बालुकाके मध्यमें समुद्रको खोदना प्रारम्भ किया । विप्रर्षि [उत्तंक तथा] नारायणके तेजसे व्याप्त हुआ वह [राजपुत्र कुवलाश्व] महातेजस्वी तथा अत्यन्त बलवान हो गया था ॥ २९-३० ॥ तस्य पुत्रैः खनद्भिस्तु वालुकान्तर्गतस्तु सः । धुन्धुरासादितो ब्रह्मन् दिशमाश्रित्य पश्चिमाम् ॥ ३१ ॥ हे ब्रह्मन् ! समुद्रको खोदते हुए उसके पुत्रोंने पश्चिम दिशाका आश्रय ले करके बालुकाके बीचमें स्थित उस धुन्धुको प्राप्त कर लिया ॥ ३१ ॥ मुखजेनाग्निना क्रोधाल्लोकान् संवर्तयन्निव । वारि सुस्राव वेगेन विधोः कधिरिवोदये ॥ ३२ ॥ वह अपने मुखसे उत्पन्न अग्निसे क्रोधपूर्वक जगत्को मानो भस्म-सा करता हुआ वेगके साथ जल बरसाने लगा, जैसे कि पूर्ण चन्द्रमाके उदय होनेपर समुद्रका जल भी ऊपर उठने लगता है ॥ ३२ ॥ ततोऽनलैरभिहतं दग्धं पुत्रशतं हि तत् । त्रय एवावशिष्टाश्च तेषु मध्ये मुनीश्वर ॥ ३३ ॥ ततः स राजा विप्रेन्द्र राक्षसं तं महाबलम् । आससाद महातेजा धुन्धुं विप्रविनाशनम् ॥ ३४ ॥ हे मुनीश्वर ! उसकी मुखाग्निसे कुवलाश्वके जो सौ पुत्र थे, उनमें केवल तीन ही शेष रहे और सब मरकर भस्म हो गये । हे विप्रेन्द्र ! इसके बाद वह महातेजस्वी राजा महाबलवान् तथा ब्राह्मणविनाशक उस धुन्धु राक्षसके समीप पहुँच गया ॥ ३३-३४ ॥ तस्य वारिमयं वेगमापीय स नराधिपः । वह्निबाणेन वह्निं तु शमयामास वारिणा ॥ ३५ ॥ तं निहत्य महाकायं बलेनोदकराक्षसम् । उत्तङ्कस्येक्षयामास कृतं कर्म नराधिपः ॥ ३६ ॥ उस राजाने अग्निबाणसे उसके वारिमय वेगको पीकर शान्त किया और वारुण बाणसे उसकी मुखाग्निकी ज्वाला शान्त कर दी । इस प्रकार उस राजाने जलके मध्यमें रहनेवाले उस महाकाय राक्षसका वधकर उत्तंककी कृपासे अपना सारा कार्य सिद्ध माना ॥ ३५-३६ ॥ उत्तङ्कस्तु वरं प्रादात्तस्मै राज्ञे महामुने । अददच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ॥ ३७ ॥ धर्मे मतिं च सततं स्वर्गे वासं तथाक्षयम् । पुत्राणां चाक्षयं लोकं रक्षसा ये तु संहताः ॥ ३८ ॥ हे महामुने ! उत्र्तकने उस राजाको वरदान दिया । उन्होंने उसे अक्षय धन दिया और शत्रुओंसे पराजय न होनेका वरदान दिया । धर्ममें सदा बुद्धि, स्वर्गमें अक्षय वास तथा राक्षसके द्वारा मारे गये पुत्रोंको अक्षयलोककी प्राप्तिका भी वरदान दिया ॥ ३७-३८ ॥ तस्य पुत्रास्त्रयः शिष्टाः दृढाश्वः श्रेष्ठ उच्यते । हंसाश्वकपिलाश्वौ च कुमारौ तत्कनीयसौ ॥ ३९ ॥ धौंधुमारिर्दृढाश्वो यो हर्यश्वस्तस्य चात्मजः । हर्यश्वस्य निकुंभोभूत्पुत्रो धर्मरतः सदा ॥ ४० ॥ उसके जो तीन पुत्र बचे थे, उनमें दृढाश्व श्रेष्ठ [ज्येष्ठ] कहा गया । कुमार हंसाश्व तथा कपिलाश्व उससे छोटे थे । जो धुन्धुमारका पुत्र दृढाश्व था, उसका पुत्र हर्यश्व हुआ । हर्यश्वका पुत्र निकुम्भ हुआ, जो सदा धर्ममें संलग्न रहता था ॥ ३९-४० ॥ संहताश्वो निकुंभस्य पुत्रो रणविशारदः । अक्षाश्वश्च कृताश्वश्च संहताश्वसुतोऽभवत् ॥ ४१ ॥ तस्य हैमवती कन्या सतां मान्या वृषद्वती । विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ॥ ४२ ॥ लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् । अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता ॥ ४३ ॥ निकुम्भका पुत्र संहताश्व था, जो संग्रामविशारद था । हे द्विजो ! संहताश्वके अक्षाश्व और कृताश्व नामक पुत्र हुए । सज्जनोंद्वारा समादत हिमवान्की पुत्री दृषद्वती कृताश्वकी भार्या हुई, जो तीनों लोकोंमें प्रसिद्ध थी, उसीका पुत्र प्रसेनजित् हुआ । प्रसेनजित्ने गौरी नामक पतिव्रता स्त्रीको प्राप्त किया, उसके पतिने उसे शाप दे दिया और वह बाहुदा नामक नदी हुई ॥ ४१-४३ ॥ तस्य पुत्रो महानासीद्युवनाश्वो महीपतिः । मांधाता युवनाश्वस्य त्रिषु लोकेषु विश्रुतः ॥ ४४ ॥ तस्य चैत्ररथी भार्या शशबिंदुसुताभवत् । पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतं च सः ॥ ४५ ॥ तस्यामुत्पादयामास मान्धाता द्वौ सुतौ तदा । पुरुकुत्सं च धर्मज्ञं मुचुकुंदं च धार्मिकम् ॥ ४६ ॥ उसका पुत्र युवनाश्व महान् राजा हुआ । युवनाश्वका पुत्र मान्धाता तीनों लोकोंमें प्रसिद्ध था । उसकी पत्नी चैत्ररथी थी, जो शशबिन्दुकी कन्या थी । वह महान् पतिव्रता थी और अपने दस हजार भाइयोंमें सबसे बड़ी थी । उस मान्धाताने उससे धर्मज्ञ तथा धर्मपरायण पुरुकुत्स तथा मुचुकुन्द नामके दो पुत्र उत्पन्न किये ॥ ४४-४६ ॥ पुरुकुत्ससुतस्त्वासीद्विद्वांस्त्रयारुणिः कविः । तस्य सत्यव्रतो नाम कुमारोऽभून्महाबली ॥ ४७ ॥ पुरुकुत्सका पुत्र विद्वान् और कवि त्रय्यारुणि नामवाला हुआ और उसका सत्यव्रत नामक महाबली पुत्र हुआ ॥ ४७ ॥ पाणिग्रहणमन्त्राणां विघ्रं चक्रे महात्मभिः । येन भार्या हृता पूर्वं कृतोद्वाहः परस्य वै ॥ ४८ ॥ उसने ब्राह्मण महात्माओंके द्वारा पाणिग्रहण मन्त्रोंके पाठ किये जाते समय किसी दूसरे पुरुषसे ब्याही जानेवाली स्त्रीका अपहरण कर लिया ॥ ४८ ॥ बलात्कामाच्च मोहाच्च संहर्षाच्च यदोत्कटात् । जहार कन्यां कामाच्च कस्यचित्पुरवासिनः ॥ ४९ ॥ अधर्मसङ्गिनं तं तु राजा त्रयारुणिस्त्यजन् । अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः ॥ ५० ॥ उसने आसक्ति, मोह, हर्ष, मदकी अधिकता तथा स्वेच्छासे किसी पुरवासीकी कन्याका बलपूर्वक अपहरण किया था, इसलिये राजा त्रय्यारुणिने उस अधर्मीका त्याग करते हुए कुपित होकर उससे बारंबार कहा'अब तुम चले जाओ' ॥ ४९-५० ॥ पितरं सोऽब्रवीद् दुष्टः क्व गच्छामीति वै तदा । वस श्वपाकनिकटे राजा प्राहेति तं तदा ॥ ५१ ॥ स हि सत्यव्रतस्तेन श्वपाकवसथान्तिके । पित्रा त्यक्तोऽवसद्वीरो धर्मपालेन भूभुजा ॥ ५२ ॥ तब उस दुष्टने पितासे कहा कि 'मैं कहाँ जाऊँ ?' इसपर राजाने उससे कहा कि तुम चाण्डालोंके समीप रहो । इस प्रकार अपने धार्मिक पिताके द्वारा परित्यक्त हुआ वह वीर सत्यव्रत चाण्डालोंकी बस्तीके समीप निवास करने लगा ॥ ५१-५२ ॥ ततस्त्रयारुणी राजा विरक्तः पुत्रकर्मणा । स शङ्करतपः कर्त्तुं सर्वं त्यक्त्वा वनं ययौ ॥ ५३ ॥ ततस्तस्य स्व विषये नावर्षत्पाकशासनः । समा द्वादश विप्रर्षे तेनाधर्मेण वै तदा ॥ ५४ ॥ दारांस्तस्य तु विषये विश्वामित्रो महातपाः । सन्त्यज्य सागरानूपे चचार विपुलं तपः ॥ ५५ ॥ इसके बाद पुत्रके कर्मके कारण विरक्त हुआ वह राजा त्रय्यारुणि सब कुछ छोड़कर भगवान् शंकरकी तपस्या करनेके लिये वनको चला गया । हे विप्रर्षे ! तब उस अधर्मके कारण उसके राज्यमें बारह वर्षतक इन्द्रने वर्षा नहीं की । उस समय महातपस्वी विश्वामित्र अपनी स्त्रीको सत्यव्रतके समीप रखकर समुद्रके समीप कठिन तप करने लगे ॥ ५३-५५ ॥ तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् । शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन च ॥ ५६ ॥ तां तु दृष्ट्वा गले बद्धं विक्रीणन्तीं स्वमात्मजम् । महर्षिपुत्रं धर्म्मात्मा मोचयामास तं तदा ॥ ५७ ॥ उनकी स्त्री अपने मध्यम औरस पत्रको गलेमें बाँधकर शेष पुत्रोंके भरण-पोषणके लिये सौ गाएँ लेकर उसे बेचने लगी । तब गलेमें बंधे हुए अपने पुत्रको बेचती हुई उस स्त्रीको देखकर धर्मात्मा सत्यव्रतने महर्षिके उस पुत्रको छुड़ाया ॥ ५६-५७ ॥ सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् । विश्वामित्रस्य तुष्ट्यर्थमनुक्रोशार्थमेव च ॥ ५८ ॥ तदारभ्य स पुत्रस्तु विश्वामित्रस्य वै मुनेः । अभवद्गालवो नाम गलबंधान्महातपाः ॥ ५९ ॥ महाबाहु सत्यव्रत विश्वामित्रको प्रसन्न करनेके लिये तथा दयापरवश होकर उस पुत्रका भरण-पोषण करने लगा । उसी समयसे मुनि विश्वामित्रका वह पुत्र गलेमें बाँधे जानेके कारण महातपस्वी 'गालव' नामसे विख्यात हुआ ॥ ५८-५९ ॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुवंशवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें मनुवंशवर्णन नामक सैंतीसवाँ अध्याय पूर्ण हुआ ॥ ३७ ॥ श्रीगौरीशंकरार्पणमस्तु |