Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

पञ्चमी उमासंहितायां

एकोनचत्वारिंशोऽध्यायः


वैवस्वतवंशोद्‌भवराजवर्णनम्
सगरकी दोनों पत्‍नियोंके वंशविस्तारवर्णनपूर्वक वैवस्वतवंशमें उत्पन्न राजाओंका वर्णन


शौनक उवाच -
सगरस्यात्मजा वीराः कथं जाता महाबलाः ।
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा वद ॥ १ ॥
शौनक बोले-हे सूतजी ! सगरके साठ हजार महाबली पुत्र किस प्रकार उत्पन्न हुए और उन्होंने किस प्रकार अपना पराक्रम प्रदर्शित किया, वह सब कहिये ॥ १ ॥

सूत उवाच -
द्वे पत्न्यो सगरस्यास्तां तपसा दग्धकिल्बिषे ।
और्वस्तयोर्वरं प्रादात्तोषितो मुनिसत्तमः ॥ २ ॥
सूतजी बोले-हे शौनक ! महाराज सगरकी दो स्त्रियाँ थीं, उन्होंने तपस्याके द्वारा अपने पापको दग्ध कर दिया, तब मुनिश्रेष्ठ और्वने प्रसन्न होकर उन्हें वर प्रदान किया ॥ २ ॥

षष्टिपुत्रसहस्राणि एका वव्रे तरस्विनाम् ।
एकं वंशकरं त्वेका यथेष्टं वरशालिनी ॥ ३ ॥
तत्रैवागत्य तांल्लब्ध्वा पुत्रान् शूरान्बहूंस्तदा ।
सा चैव सुषुवे तुम्बं बीजपूर्वं पृथक् कृतम् ॥ ४ ॥
उनमेंसे एकने तो महाबलशाली साठ हजार पुत्रोंका वर माँगा और दूसरी वरशालिनीने स्वेच्छासे वंशवृद्धि करनेवाले एक ही पुत्रको माँगा । पहलीने घर आनेपर यथासमय बहुतसे शूरवीर पुत्रोंके वरके कारण पुत्ररूप बीजोंसे पूर्ण तुम्बीको उत्पन्न किया, जिसमें अलगअलग सभी बालक बीजरूपसे वर्तमान थे ॥ ३-४ ॥

ते सर्वे हि स्वधात्रीभिर्ववृधुश्च यथाक्रमम् ।
घृतपूर्णेषु कुम्भेषु कुमाराः प्रीतिवर्द्धनाः ॥ ५ ॥
कपिलाग्निप्रदग्धानां तेषां तत्र महात्मनाम् ।
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ॥ ६ ॥
सगरको प्रसन्न करनेवाले ये बालक पृथक्-पृथक् घृतकुम्भोंमें रखे गये और धाइयोंने यथाक्रम इनका पालन-पोषण किया । [आगे चलकर] महर्षि कपिलकी क्रोधाग्निमें जलकर भस्म हुए उन महात्मा पुत्रोंके अतिरिक्त [दूसरी रानीसे उत्पन्न हुआ] एक पंचजन नामक पुत्र [बादमें] राजा हुआ ॥ ५-६ ॥

ततः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ।
दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ॥ ७ ॥
यस्तु गङ्‌गां सरिच्छ्रेष्ठामवातारयत प्रभु ।
समुद्रमानयच्चेमां दुहितृत्वमकल्पयत् ॥ ८ ॥
उसके बाद पंचजनके पराक्रमी पुत्र अंशुमान् हुए । उनके पुत्र दिलीप हुए, जिनके पुत्र भगीरथ हुए, जिन सामर्थ्यवान्ने नदियोंमें श्रेष्ठ गंगाको लाकर पृथ्वीपर उतारा तथा इन्हें समुद्र में मिलाया और इन्हें अपनी पुत्री बनाया ॥ ७-८ ॥

भगीरथसुतो राजा श्रुतसेनः इति श्रुतः ।
नाभागस्तु सुतस्तस्य पुत्रः परमधार्मिकः ॥ ९ ॥
अंबरीषस्तु नाभागिः सिंधुद्वीपस्ततोऽभवत् ।
अयुताजित्तु दायादः सिंधुद्वीपस्य वीर्यवान् ॥ १० ॥
भगीरथके पुत्र राजा श्रुतसेन कहे गये हैं । उनके पुत्र नाभाग हुए, जो परम धार्मिक थे । नाभागके पुत्र अम्बरीष और उनके पुत्र सिन्धुद्वीप हुए । सिन्धुद्वीपके पुत्र वीर्यवान् अयुताजित् हुए ॥ ९-१० ॥

आयुताजित्सुतस्त्वासीद् ऋतुपर्णो महायशाः ।
दिव्याक्षहृदयज्ञोऽसौ राजा नलसखोऽभवत् ॥ ११ ॥
अयुताजित्के पुत्र महायशस्वी राजा ऋतुपर्ण हुए, जो दिव्य अक्ष (द्यूतक्रीड़ा)-के मर्मज्ञ थे एवं नलके परम सुहृद् थे ॥ ११ ॥

ऋतुपर्णसुतस्त्वासीदनुपर्णो महाद्युतिः ।
तस्य कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥ १२ ॥
कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ।
अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्वशर्मणः ॥ १३ ॥
ऋतुपर्णका पुत्र महातेजस्वी अनुपर्ण हुए और उनके पुत्र कल्माषपाद हुए, जिनका दूसरा नाम मित्रसह भी था । कल्माषपादके सर्वकर्मा नामक पुत्र हुए और सर्वकर्माक अनरण्य नामक पुत्र हुए ॥ १२-१३ ॥

अनरण्यसुतो राजा विद्वान्मुंडिद्रुहोऽभवत् ।
निषधस्तस्य तनयो रतिः खट्‍वाङ्ग इत्यपि ॥ १४ ॥
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ।
त्रयोऽपि संचिता लोका बुद्ध्या सत्येन चानघ ॥ १५ ॥
अनरण्यके पुत्र विद्वान् राजा मुण्डिगुह हुए उनके पुत्र निषध, रति और खट्वांग हुए । हे अनघ ! जिन खट्वांगने स्वर्गसे इस लोकमें आकर मुहूर्तमात्रका जीवन प्राप्तकर अपनी बुद्धि एवं सत्यसे तीनों लोकोंका संग्रह किया ॥ १४-१५ ॥

दीर्घबाहुः सुतस्तस्य रघुस्तस्याभवत्सुतः ।
अजस्तस्य तु पुत्रोऽभूत्तस्माद्दशरथोऽभवत् ॥ १६ ॥
उनके पुत्र दीर्घबाहु हुए और उनके पुत्र रघु हुए । उनके पुत्र अज हुए और उनसे दशरथ उत्पन्न हुए ॥ १६ ॥

रामो दशरथाज्जज्ञे धर्मात्मा यो महायशाः ।
स विष्ण्वंशो महाशैवः पौलस्त्यो येन घातितः ॥ १७ ॥
तच्चरितं च बहुधा पुराणेषु प्रवर्णितम् ।
रामायणे प्रसिद्धं हि नातः प्रोक्तं तु विस्तरात् ॥ १८ ॥
दशरथसे रामचन्द्र उत्पन्न हुए, जो धर्मात्मा तथा महायशस्वी थे । जो विष्णुके अंश तथा महाशैव थे और जिन्होंने रावणका वध किया था । उनका चरित्र पुराणोंमें अनेक प्रकारसे वर्णित है तथा रामायणमें तो प्रसिद्ध ही है, इसलिये यहाँ विस्तारसे वर्णन नहीं किया गया ॥ १७-१८ ॥

रामस्य तनयो जज्ञे कुश इत्यपि विश्रुतः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ १९ ॥
रामचन्द्रके कुश नामक पुत्र हुए, जो अत्यन्त प्रसिद्ध थे, कुशसे अतिथि उत्पन्न हुए । उन अतिथिके पुत्र निषध हुए ॥ १९ ॥

निषधस्य नलः पुत्रो नभाः पुत्रो नलस्य तु ।
नभसः पुंडरीकश्च क्षेमधन्वा ततस्मृतः ॥ २० ॥
निषधके पुत्र नल, नलके पुत्र नभ, नभके पुत्र पुण्डरीक और उनके पुत्र क्षेमधन्वा कहे गये हैं ॥ २० ॥

क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ २१ ॥
क्षेमधन्वाके पुत्र महाप्रतापी देवानीक थे और देवानीकके पुत्र राजा अहीनगु थे ॥ २१ ॥

अहीनगोस्तु दायादः सहस्वान्नाम वीर्यवान् ।
वीरसेनात्मजस्तस्य यश्चैक्ष्वाकुकुलोद्‌भवः ॥ २२ ॥
वीरसेनस्य दायादः पारियात्रो बभूव ह ।
ततो बलाख्यस्तनयः स्थलस्तस्मादभूत्सुतः ॥ २३ ॥
अहीनगुके पुत्र पराक्रमी सहस्वान् हुए तथा उनके पुत्र वीरसेन हुए । ये वीरसेन (निषधराज नलके पिता वीरसेनसे भिन्न) इक्ष्वाकुकुलमें उत्पन्न हुए थे । इनके पुत्र पारियात्र थे, जिनके बल नामक पुत्र उत्पन्न हुआ । बलके पुत्रका नाम स्थल था ॥ २२-२३ ॥

अर्कांशसंभवस्तस्मात्पुत्रो यक्षः प्रतापवान् ।
तत्सुतस्त्वगुणस्त्वासीत्तस्माद्विधृतिरात्मजः ॥ २४ ॥
हिरण्यनाभस्तत्पुत्रो योगाचार्यो बभूव ह ।
स शिष्यो जैमिनिमुनेर्ह्यात्मविद्याविशारदः ॥ २५ ॥
कौशिल्यो याज्ञवल्क्योथ योगमध्यात्म्यसंज्ञकम् ।
यतोऽध्यगान्नृपवराद् हृदयग्रंथिभेदनम् ॥ २६ ॥
सूर्यदेवके अंशसे उत्पन्न तथा अतिपराक्रमी यक्ष स्थलके पुत्र थे । यक्षके पुत्रका नाम अगुण था, जिनके पुत्र विधुति हुए । उनके पुत्र योगाचार्य हिरण्यनाभ हुए । वे महर्षि जैमिनिके शिष्य तथा अध्यात्मविद्याके विशिष्ट वेत्ता थे । इन्हीं नृपश्रेष्ठ हिरण्यनाभसे कोसलदेशवासी याज्ञवल्क्यऋषिने हृदयग्रन्थिका भेदन करनेवाला अध्यात्मयोग प्राप्त किया था ॥ २४-२६ ॥

तत्सुतो पुष्पनामा हि ध्रुवसंज्ञस्तदात्मजः ।
अग्निवर्णः सुतस्तस्य शीघ्रनामा सुतस्ततः ॥ २७ ॥
मरुन्नामा सुतस्तस्य योगसिद्धो बभूव ह ।
असावास्तेऽद्यापि प्रभुः कलापग्रामसंज्ञके ॥ २८ ॥
तद्वासिभिश्च मुनिभिः कलेरन्ते स एव हि ।
पुनर्भावयिता नष्टं सूर्यवंशं विशेषतः ॥ २९ ॥
हिरण्यनाभके पुत्र पुष्य थे और उनके पुत्र ध्रुव हुए । ध्रुवके पुत्र अग्निवर्ण थे, जिनके पुत्रका नाम शीघ्र था । शीघ्रके पुत्र सिद्धयोगी मरुत् (मरु) हुए, जो कलाप-ग्रामवासी मुनियोंके साथ इस समय भी विद्यमान हैं । वे [राजर्षि] मरु कलियुगके अन्तमें नष्ट हुए सूर्यवंशका पुनः प्रवर्तन करेंगे ॥ २७-२९ ॥

पृथुश्रुतश्च तत्पुत्रः संधिस्तस्य सुतः स्मृतः ।
अमर्षणः सुतस्तस्य मरुत्वांस्तत्सुतोऽभवत् ॥ ३० ॥
विश्वसाह्वः सुतस्तस्य तत्सुतोऽ भूत्प्रसेनजित् ।
तक्षकस्तस्य तनयस्तत्सुतो हि बृहद्‌बलः ॥ ३१ ॥
उनके पुत्र पृथुश्रुत हुए तथा पृथुश्रुतके पुत्र सन्धि हुए । उनके अमर्षण हुए और अमर्षणके पुत्र मरुत्वान् हुए । उनके विश्वसाह तथा विश्वसाहके प्रसेनजित् हुए । प्रसेनजित्से तक्षकका जन्म हुआ, जिनके पुत्र बृहद्‌बल थे ॥ ३०-३१ ॥

एत इक्ष्वाकुवंशीया अतीताः संप्रकीर्तिताः ।
शृणु तानागतान्भूतांस्तद्वंश्यान्धर्मवित्तमान् ॥ ३२ ॥
बृहद्‌बलस्य तनयो भविता हि बृहद्रणः ।
बृहद्रणसुतस्तस्योरुक्रियो हि भविष्यति ॥ ३३ ॥
वत्सवृद्धः सुतस्तस्य प्रतिव्योमसुतस्ततः ।
भानुस्तत्तनयो भावी दिवाको वाहिनीपतिः ॥ ३४ ॥
सहदेवः सुतस्तस्य महावीरो भवि ष्यति ।
तत्सुतो बृहदश्वो हि भानुमांस्तत्सुतो बली ॥ ३५ ॥
ये इक्ष्वाकुवंशमें अभीतक हुए राजागण यहाँ बताये गये हैं, आगे होनेवाले धर्मविद् राजाओं तथा उनके वंशधरोंके विषयमें श्रवण कीजिये । बृहबलका पुत्र बृहद्रण होगा तथा उसका पुत्र उरुक्रिय होगा । उरुक्रियसे वत्सवृद्ध और उससे प्रतिव्योमा होगा । प्रतिव्योमासे भानु तथा उससे सेनापति दिवाक होगा । दिवाकका पुत्र महावीर सहदेव तथा उसका पुत्र बृहदश्व होगा । बृहदश्वसे भानुमान् नामक बलवान् पुत्र होगा ॥ ३२-३५ ॥

सुतो भानुमतो भावी प्रतीकाश्वश्च वीर्यवान् ।
सुप्रतीकः सुतस्तस्य भविष्यति नृपोत्तमः ॥ ३६ ॥
मरुदेवः सुतस्तस्य सुनक्षत्रो भविष्यति ।
तत्सुतः पुष्करस्तस्यान्तरिक्षस्तत्सुतो द्विजाः ॥ ३७ ॥
सुतपास्तत्सुतो वीरो मित्रचित्तस्य चात्मजः ।
बृहद्‌भाजः सुतस्तस्य बर्हिनामा तदात्मजः ॥ ३८ ॥
भानुमानका पुत्र भावी होगा और उसका पुत्र पराक्रमशाली प्रतीकाश्व होगा । प्रतीकाश्वसे नृपश्रेष्ठ सुप्रतीक होगा । उससे मरुदेव तथा मरुदेवसे सुनक्षत्रका जन्म होगा । हे ब्राह्मणो ! उसका पुत्र पुष्कर होगा, जिससे अन्तरिक्षका जन्म होगा । उससे सुतपा नामक वीर पुत्र होगा, जिसका पुत्र मित्रचित् होगा । मित्रचित्से बृहद्धाज तथा उससे बर्हिका जन्म होगा ॥ ३६-३८ ॥

कृतञ्जयः सुतस्तस्य तत्सुतो हि रणञ्जयः ।
संजयस्तु मयस्तस्य तस्य शाक्यो हि चात्मजः ॥ ३९ ॥
शुद्धोदस्तनयस्तस्य लाङ्‌गलस्तु तदात्मजः ।
तस्य प्रसेनजित्पुत्रस्तत्सुतः शूद्रकाह्वयः ॥ ४० ॥
रुणको भविता तस्य सुरथस्तत्सुतः स्मृतः ।
सुमित्रस्तत्सुतो भावी वंशनिष्ठान्त एव हि ॥ ४१ ॥
बर्हिसे कृतंजय और उससे रणंजय होगा । उसका | पुत्र संजय तथा संजयसे शाक्यका जन्म होगा । शाक्यका पुत्र शुद्धोद तथा उससे लांगणका जन्म होगा । उससे प्रसेनजित्, प्रसेनजित्से शूद्रक, उससे रुणक, रुणकसे सुरथ तथा सुरथसे इस वंशके अन्तिम राजा सुमित्रका जन्म होगा ॥ ३९-४१ ॥

सुमित्रान्तोन्वयोऽयं वै इक्ष्वाकूणां भविष्यति ।
राज्ञां वैचित्रवीर्याणां धर्मिष्ठानां सुकर्मणाम् ॥ ४२ ॥
सुमित्रं प्राप्य राजानं तद्वंशः शुभः कलौ ।
संस्थां प्राप्स्यति तद्‌ब्राह्मे वर्धिष्यति पुनः कृते ॥ ४३ ॥
धर्ममें निरत, पवित्र आचरणवाले तथा आश्चर्यजनक पराक्रमसे सम्पन्न इक्ष्वाकुवंशीय राजाओंका यह वंश [महाराज] सुमित्रतक ही रहेगा । कलियुगमें राजा सुमित्रके साथ ही यह शोभन राजवंश समाप्त हो जायगा और पुनः ब्राह्म सत्ययुगमें बढ़ेगा ॥ ४२-४३ ॥

एतद्वैवस्वते वंशे राजानो भूरिदक्षिणाः ।
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥ ४४ ॥
पुण्येयं परमा सृष्टिरादित्यस्य विवस्वतः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ ४५ ॥
इस प्रकार मैंने वैवस्वतवंशमें हुए विपुल दक्षिणा देनेवाले इक्ष्वाकुवंशीय मुख्य-मुख्य राजाओंका वर्णन कर दिया । प्रजाओंको पुष्टि प्रदान करनेवाले भगवान् आदित्यके पुत्र वैवस्वत श्राद्धदेवकी यह सृष्टि परम पुण्य प्रदान करनेवाली है ॥ ४४-४५ ॥

पठञ्छृण्वन्निमां सृष्टिमादित्यस्य च मानवः ।
प्रजावानेति सायुज्यमिह भुक्त्वा सुखं परम् ॥ ४६ ॥
[भगवान्] आदित्यकी इस सृष्टिको पढ़ने तथा सुननेवाला मानव सन्तानपरम्परासे युक्त होता है और इस लोकमें परम सुख भोगकर सायुज्यमुक्ति प्राप्त करता है ॥ ४६ ॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां
वैवस्वतवंशोद्‌भवराजवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें वैवस्वतवंशोवराजवर्णन नामक उनतालीसवाँ अध्याय पूर्ण हुआ ॥ ३१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP