Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

पञ्चमी उमासंहितायां

त्रिचत्वारिंशोऽध्यायः


व्यासपूजनप्रकारः
आचार्यपूजन एवं पुराणश्रवणके अनन्तर कर्तव्य-कथन


शौनक उवाच -
आचार्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना ।
ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो ॥ १ ॥
शौनकजी बोले-हे सूतजी ! हे व्यासशिष्य ! अब आचार्यपूजनकी विधिको कहिये और पुराण सुननेके बाद क्या करना चाहिये, यह भी बताइये ? ॥ १ ॥

सूत उवाच -
पूजयेद्विधिवद्‌भक्त्याचार्यं श्रुत्वा कथां पराम् ।
ग्रन्थान्ते विधिवद्दद्यादाचार्याय प्रसन्नधीः ॥ २ ॥
सूतजी बोले-इस सर्वोत्तम कथाको सुनकर भक्तिपूर्वक सविधि आचार्यका पूजन करना चाहिये और प्रसन्नतापूर्वक उन्हें दक्षिणा देनी चाहिये ॥ २ ॥

ततो वक्तारमानम्य संपूज्य च यथाविधि ।
भूषणैर्हस्तकर्णानां वस्त्रैः सौम्यादिभिः सुधीः ॥ ३ ॥
शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् ।
कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम् ॥ ४ ॥
तत्रास्थाप्य शुभं ग्रंथं लिखितं ललिताक्षरैः ।
आचार्याय सुधीर्दद्यान्मुक्तः स्याद्‌भवबन्धनैः ॥ ५ ॥
उसके अनन्तर बुद्धिमान्को चाहिये कि पुराणवक्ताको नमस्कारकर विधिपूर्वक हाथ एवं कानोंके आभूषण और रेशमी तथा सूती वस्त्रोंसे उनका पूजन करे । शिवपूजा समाप्त हो जानेपर सवत्सा गौका दान करे । उसके बाद वह सुधी एक पल सूवर्णसे आसन [सिंहासन] बनवाकर उसपर वस्त्र बिछाये और उस आसनपर सुन्दर अक्षरोंसे लिखे हुए शुभ ग्रन्थको स्थापितकर आचार्यको प्रदान करे, ऐसा करनेसे वह संसारके बन्धनोंसे मुक्त हो जाता है ॥ ३-५ ॥

ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च ।
मुने सर्वाणि देयानि वाचकाय महात्मने ॥ ६ ॥
विधानसहितं सम्यक्छतं हि सफलं स्मृतम् ।
पुराणं शौनकमुने सत्यमेवोदितं मया ॥ ७ ॥
हे महामुने ! महात्मा कथावाचकको यथाशक्ति ग्राम, गज, घोड़ा एवं अन्य सभी वस्तुएँ भी देनी चाहिये । हे शौनक ! विधिपूर्वक भलीभाँति सुना हुआ यह पुराण फलदायी कहा गया है । यह मैं सत्य कह रहा हूँ ॥ ६-७ ॥

तस्माद्विधानदुक्तं तु शृणुयाद्‌भक्तितो मुने ।
पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः ॥ ८ ॥
अतः हे मुने ! वेदार्थसे युक्त, पुण्यप्रद तथा श्रुतिके हृदयरूप पुराणको भक्तिपूर्वक विधानके साथ सुनना चाहिये ॥ ८ ॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितातायां
व्यासपूजनप्रकारो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवर्वी उमासंहितामें व्यासपूजनप्रकार नामक तैतालीसवाँ अध्याय पूर्ण हुआ ॥ ४३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP