![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
त्रिचत्वारिंशोऽध्यायः व्यासपूजनप्रकारः
आचार्यपूजन एवं पुराणश्रवणके अनन्तर कर्तव्य-कथन शौनक उवाच - आचार्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना । ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो ॥ १ ॥ शौनकजी बोले-हे सूतजी ! हे व्यासशिष्य ! अब आचार्यपूजनकी विधिको कहिये और पुराण सुननेके बाद क्या करना चाहिये, यह भी बताइये ? ॥ १ ॥ सूत उवाच - पूजयेद्विधिवद्भक्त्याचार्यं श्रुत्वा कथां पराम् । ग्रन्थान्ते विधिवद्दद्यादाचार्याय प्रसन्नधीः ॥ २ ॥ सूतजी बोले-इस सर्वोत्तम कथाको सुनकर भक्तिपूर्वक सविधि आचार्यका पूजन करना चाहिये और प्रसन्नतापूर्वक उन्हें दक्षिणा देनी चाहिये ॥ २ ॥ ततो वक्तारमानम्य संपूज्य च यथाविधि । भूषणैर्हस्तकर्णानां वस्त्रैः सौम्यादिभिः सुधीः ॥ ३ ॥ शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् । कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम् ॥ ४ ॥ तत्रास्थाप्य शुभं ग्रंथं लिखितं ललिताक्षरैः । आचार्याय सुधीर्दद्यान्मुक्तः स्याद्भवबन्धनैः ॥ ५ ॥ उसके अनन्तर बुद्धिमान्को चाहिये कि पुराणवक्ताको नमस्कारकर विधिपूर्वक हाथ एवं कानोंके आभूषण और रेशमी तथा सूती वस्त्रोंसे उनका पूजन करे । शिवपूजा समाप्त हो जानेपर सवत्सा गौका दान करे । उसके बाद वह सुधी एक पल सूवर्णसे आसन [सिंहासन] बनवाकर उसपर वस्त्र बिछाये और उस आसनपर सुन्दर अक्षरोंसे लिखे हुए शुभ ग्रन्थको स्थापितकर आचार्यको प्रदान करे, ऐसा करनेसे वह संसारके बन्धनोंसे मुक्त हो जाता है ॥ ३-५ ॥ ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च । मुने सर्वाणि देयानि वाचकाय महात्मने ॥ ६ ॥ विधानसहितं सम्यक्छतं हि सफलं स्मृतम् । पुराणं शौनकमुने सत्यमेवोदितं मया ॥ ७ ॥ हे महामुने ! महात्मा कथावाचकको यथाशक्ति ग्राम, गज, घोड़ा एवं अन्य सभी वस्तुएँ भी देनी चाहिये । हे शौनक ! विधिपूर्वक भलीभाँति सुना हुआ यह पुराण फलदायी कहा गया है । यह मैं सत्य कह रहा हूँ ॥ ६-७ ॥ तस्माद्विधानदुक्तं तु शृणुयाद्भक्तितो मुने । पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः ॥ ८ ॥ अतः हे मुने ! वेदार्थसे युक्त, पुण्यप्रद तथा श्रुतिके हृदयरूप पुराणको भक्तिपूर्वक विधानके साथ सुनना चाहिये ॥ ८ ॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितातायां व्यासपूजनप्रकारो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवर्वी उमासंहितामें व्यासपूजनप्रकार नामक तैतालीसवाँ अध्याय पूर्ण हुआ ॥ ४३ ॥ श्रीगौरीशंकरार्पणमस्तु |