![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
चतुश्चत्वारिंशोऽध्यायः व्यासोत्पत्तिवर्णनम्
व्यासजीकी उत्पत्तिकी कथा, उनके द्वारा तीर्थाटनके प्रसंगमें काशीमें व्यासेश्वरलिंगकी स्थापना तथा मध्यमेश्वरके अनुग्रहसे पुराणनिर्माण मुनय ऊचुः - व्यासोत्पत्तिं महाबुद्धे ब्रूहि सूत दयानिधे । कृपया परया स्वामिन् कृतार्थान्नः कुरु प्रभो ॥ १ ॥ मुनि बोले-हे महाबुद्धे ! हे सूत ! हे दयासागर ! हे स्वामिन् ! हे प्रभो ! अब आप व्यासजीकी उत्पत्तिके विषयमें कहिये और अपनी परम कृपासे हमलोगोंको कृतार्थ कीजिये ॥ १ ॥ व्यासस्य जननी प्रोक्ता नाम्ना सत्यवती शुभा । विवाहिता तु सा देवी राज्ञा शन्तनुना किल ॥ २ ॥ व्यासजीकी माता कल्याणमयी सत्यवती कही गयी हैं और उन देवीका विवाह राजा शन्तनुसे हुआ था ॥ २ ॥ तस्यां जातो महायोगी कथं व्यासः पराशरात् । सन्देहोऽत्र महाञ्जातस्तं भवाञ्छेत्तुमर्हति ॥ ३ ॥ महायोगी व्यास उनके गर्भमें पराशरसे किस प्रकार उत्पन्न हुए ? इस विषयमें [हमलोगोंको] महान् सन्देह है, आप उसे दूर कीजिये ॥ ३ ॥ सूत उवाच - एकदा तीर्थयात्रायां व्रजन्योगी पराशरः । यदृच्छया गतो रम्यं यमुनायास्तटं शुभम् ॥ ४ ॥ निषादमाह धर्मात्मा कुर्वन्तं भोजनन्तदा । नयस्व यमुनापारं जलयानेन मामरम् ॥ ५ ॥ सूतजी बोले-[हे मुनियो !] किसी समय तीर्थयात्रापर जाते हुए योगी पराशर अकस्मात् यमुनाके रम्य तथा सुन्दर तटपर पहुँचे । तब उन धर्मात्माने भोजन करते हुए निषादराजसे कहा-तुम मुझे शीघ्र ही नावसे यमुनाके उस पार ले चलो ॥ ४-५ ॥ इत्युक्तो मुनिना तेन निषादः स्वसुतां जगौ । मत्स्यगन्धाममुं बाले पारं नावा नय द्रुतम् ॥ ६ ॥ तापसोऽयं महाभागे दृश्यन्तीगर्भसंभवः । तितीर्षुरस्ति मर्धाब्धिश्चतुराम्नायपारगः ॥ ७ ॥ इस प्रकार उन मुनिद्वारा कहे जानेपर उस निषादने अपनी मत्स्यगन्धा नामक कन्यासे कहा-हे पुत्रि ! तुम शीघ्र ही नावसे इन्हें पार ले जाओ । हे महाभागे ! दृश्यन्तीके गर्भसे उत्पन्न हुए ये तपस्वी चारों वेदोंके पारगामी विद्वान् एवं धर्मके समुद्र हैं, ये इस समय यमुना पार करना चाहते हैं ॥ ६-७ ॥ इति विज्ञापिता पित्रा मत्स्यगन्धा महामुनिम् । संवाहयति नौकायामासीनं सूर्यरोचिषम् ॥ ८ ॥ कालयोगान्महायोगी तस्यां कामातुरोऽभवत् । दृष्ट्वा योऽप्सरसां रूपं न कदापि विमोहितः ॥ ९ ॥ पिताके इतना कहनेपर मत्स्यगन्धा सूर्यके समान कान्तिवाले उन महामुनिको नावमें बैठाकर पार ले जाने लगी । जो कभी अप्सराओंके रूपको देखकर भी विमोहित नहीं हुए, वे महायोगी पराशरमुनि कालके प्रभावसे उस (मत्स्यगन्धा)-के प्रति आसक्त हो उठे ॥ ८-९ ॥ ग्रहीतुकामः स मुनिर्दाशकन्यां मनोहराम् । दक्षिणेन करेणैतामस्पृशद्दक्षिणे करे ॥ १० ॥ तमुवाच विशालाक्षीं वचनं स्मितपूर्वकम् । किमिदं क्रियये कर्म वाचं यम विगर्हितम् ॥ ११ ॥ उन मुनिने उस मनोहर दाश-कन्याको ग्रहण करनेकी इच्छासे अपने दाहिने हाथसे उसके दाहिने हाथका स्पर्श किया । तब विशाल नयनोंवाली उस कन्याने मुसकराकर उनसे यह वचन कहा-हे महर्षे ! आप ऐसा निन्दनीय कर्म क्यों कर रहे हैं ? ॥ १०-११ ॥ वसिष्ठस्य कुले रम्ये त्वं जातोऽसि महामते । निषादजा त्वहं ब्रह्मन् कथं सङ्गो घटेत नौ ॥ १२ ॥ हे महामते ! आप वसिष्ठके उत्तम कुलमें उत्पन्न हुए हैं और मैं निषादकन्या हूँ, अत: हे ब्रह्मन् ! हम दोनोंका संग कैसे सम्भव है ? ॥ १२ ॥ दुर्लभं मानुषं जन्म ब्राह्मणत्वं विशेषतः । तत्रापि तापसत्वं च दुर्लभं मुनिसत्तम ॥ १३ ॥ विद्यया वपुषा वाचा कुलशीलेन चान्वितः । कामबाणवशं यातो महदाश्चर्यमत्र हि ॥ १४ ॥ हे मुनिश्रेष्ठ ! मनुष्य-जन्म ही दुर्लभ है, विशेषकर ब्राह्मणजन्म तो और भी दुर्लभ है और उसमें भी तपस्वी होना तो अति दुर्लभ है । आप विद्या, शरीर, वाणी, कल एवं शीलसे युक्त होकर भी कामबाणके वशीभूत हो गये, यह तो महान् आश्चर्य है ! ॥ १३-१४ ॥ प्रवृत्तमप्यसत्कर्म कर्तुमेनं न कोऽपि ह । भुवि वारयितुं शक्तः शापभीत्यास्य योगिनः ॥ १५ ॥ इति संचिन्त्य हृदये निजगाद महामुनिम् । तावद्धैर्यं कुरु स्वामिन्यावत्त्वां पारयामि न ॥ १६ ॥ इन योगीके शापके भयसे अनुचित कर्म करने में प्रवृत्त इनको इस पृथ्वीपर कोई भी रोक पानेमें समर्थ नहीं है-ऐसा मनमें विचारकर उसने महामुनिसे कहा-हे स्वामिन् ! जबतक मैं आपको पार नहीं ले चलती, तबतक आप धैर्य धारण कीजिये ॥ १५-१६ ॥ सूत उवाच - इति श्रुत्वा वचस्तस्या योगिराजः पराशरः । तत्याज पाणिं तरसा सिन्धोः पारं गतः पुनः ॥ १७ ॥ सूतजी बोले-उसकी यह बात सुनकर योगिराज पराशरने शीघ्र ही उसका हाथ छोड़ दिया और पुनः नदीके पार चले गये ॥ १७ ॥ पुनर्जग्राह तां बालां मुनिं कामप्रपीडितः । कंपमाना तु सा बाला तमुवाच दयानिधिम् ॥ १८ ॥ दुर्गन्धाहं मुनिश्रेष्ठ कृष्णवर्णा निषादजा । भवांस्तु परमोदारविचारो योगिसत्तमः ॥ १९ ॥ नावयोर्घटते सङ्गो काचकाञ्चनयोरिव । तुल्यजात्याकृतिकयोः सङ्गः सौख्यप्रदो भवेत् ॥ २० ॥ उसके अनन्तर कामके वशीभूत हुए मुनिने पुनः उसका हाथ पकड़ा, तब काँपती हुई उस कन्याने उन करुणासागरसे कहा-हे मुनिश्रेष्ठ ! मैं दुर्गन्धियुक्त तथा काले वर्णवाली निषादकन्या हूँ और आप परम उदार विचारवान् योगिश्रेष्ठ हैं । काँच और कांचनके समान हम दोनोंका संयोग उचित नहीं है । समान जाति एवं रूपवालोंका संग सुखदायक होता है ॥ १८-२० ॥ इत्युक्तेन तया तेन क्षणमात्रेण कामिनी । कृता योजनगंधा तु रम्यरूपा मनोरमा ॥ २१ ॥ उसके ऐसा कहनेपर उन्होंने क्षणमात्रमें उसे योजनमात्रतक सुगन्धि फैलानेवाली, रम्य रूपवाली तथा मनोरम कामिनी बना दिया ॥ २१ ॥ पुनर्जग्राह तां बालां स मुनिः कामपीडितः । ग्रहीतुकामं तं दृष्ट्वा पुनः प्रोवाच वासवी ॥ २२ ॥ रात्रौ व्यवायः कर्तव्यो न दिवेति श्रुतिर्जगौ । दिवासङ्गे महान्दोषो निन्दा चापि दुरासदा ॥ २३ ॥ तस्मात्तावत्प्रतीक्षस्व यावद्भवति यामिनी । पश्यन्ति मानवाश्चात्र पिता मे च तटे स्थितः ॥ २४ ॥ इसके बाद मोहित हुए उन मुनिने उसे पुनः पकड़ लिया, तब ग्रहण करनेकी इच्छावाले उन मुनिकी ओर देखकर वासवीने पुन: कहा-रात्रिमें प्रसंग करना चाहिये, दिनमें उचित नहीं है-ऐसा वेदने कहा है । दिनमें प्रसंग करनेसे महान् दोष होता है तथा दुःखदायी निन्दा भी होती है । अतः जबतक रात न | हो, तबतक प्रतीक्षा कीजिये, यहाँ मनुष्य देख रहे हैं और विशेषकर मेरे पिता तो नदीतटपर ही स्थित हैं ॥ २२-२४ ॥ तयोक्तमिदमाकर्ण्य वचनं मुनिपुङ्गवः । नीहारं कल्पयामास सद्यः पुण्यबलेन वै ॥ २५ ॥ उसकी यह बात सुनकर उन मुनिश्रेष्ठने शीघ्रतासे अपने पुण्यबलसे कोहरेका निर्माण कर दिया ॥ २५ ॥ नीहारे च समुत्पन्ने तमसा रात्रिसन्निभे । व्यवायचकिता बाला पुनः प्रोवाच तं मुनिम् ॥ २६ ॥ योगिन्नमोघवीर्यस्त्वं भुक्त्वा गन्तासि मां यदि । सगर्भा स्यां तदा स्वामिन्का गतिर्मे भवेदिति ॥ २७ ॥ कन्याव्रतं महाबुद्धे मम नष्टं भविष्यति । हसिष्यन्ति तदा लोकाः पितरं किं ब्रवीम्यहम् ॥ २८ ॥ अन्धकारके कारण रात्रिसदृश प्रतीत होनेवाले उस उत्पन्न हुए कोहरेको देखकर संसर्गक प्रति आश्चर्यचकित हुई उस निषाद-कन्याने पुनः कहा-हे योगिन् ! आप तो अमोघवीर्य हैं । हे स्वामिन् ! मेरा संगकर आप तो चले जायेंगे और यदि मैं गर्भवती हो गयी तो मेरी क्या गति होगी ? हे महाबुद्धे ! इससे मेरा कन्याव्रत नष्ट हो जायगा, तब सभी लोग मेरी हँसी करेंगे और मैं अपने पितासे क्या कहूँगी ? ॥ २६-२८ ॥ पराशर उवाच - रम बाले मया सार्द्धं स्वच्छन्दं कामजै रसैः । स्वीयाभिलाषमाख्याहि पूरयाम्यधुना प्रिये ॥ २९ ॥ मदाज्ञासत्यकरणान्नाम्ना सत्यवती भव । वन्दनीया तथाशेषैर्योगिभिस्त्रिदशैरपि ॥ ३० ॥ पराशर बोले-हे बाले ! हे प्रिये ! तुम इस समय मेरे साथ अनुरागसहित स्वच्छन्द होकर रमण करो, तुम अपनी अभिलाषा बताओ, मैं उसे पूर्ण करूँगा । मेरी आज्ञाको सत्य करनेसे तुम सत्यवती नामवाली होगी और सम्पूर्ण योगीजन तथा देवगण तुम्हारी वन्दना करेंगे ॥ २९-३० ॥ सत्यवत्युवाच - जानते न पिता माता न वान्ये भुवि मानवाः । कन्याधर्मो न मे हन्याद्यदि स्वीकुरु मां तदा ॥ ३१ ॥ पुत्रश्च त्वत्समो नाथ भवेदद्भुतशक्तिमान् । सौगन्ध्यं सर्वदाङ्गे मे तारुण्यं च नवं नवम् ॥ ३२ ॥ सत्यवती बोली-हे महर्षे !] यदि मेरे मातापिता एवं पृथ्वीके अन्य मनुष्य इस कृत्यको न जाने तथा मेरा कन्याधर्म नष्ट न हो तो आप मुझे ग्रहण करें और हे नाथ ! मेरा पुत्र आपके समान ही अद्भुत शक्तिसम्पन्न हो । मेरे शरीरमें सुगन्धि तथा नवयौवन सदा बना रहे ॥ ३१-३२ ॥ पराशर उवाच - शृणु प्रिये तवाभीष्टं सर्वं पूर्णं भविष्यति । विष्ण्वंशसंभवः पुत्रो भविता ते महायशाः ॥ ३३ ॥ पराशर बोले-हे प्रिये ! सुनो, तुम्हारा सारा मनोरथ पूर्ण होगा । तुम्हारा पुत्र विष्णुके अंशसे युक्त तथा महायशस्वी होगा ॥ ३३ ॥ किंचिद्वै कारणं विद्धि यतोऽहं कामपीडितः । दृष्ट्वा चाप्सरसारूपं नामुह्यन्मे नमः क्वचित् ॥ ३४ ॥ मीनगन्धां समालक्ष्य त्वां मोहवशगोऽभवम् । न बाले भालपट्टस्थो ब्रह्मलेखोऽन्यथा भवेत् ॥ ३५ ॥ पुराणकर्ता पुत्रस्ते वेदशाखाविभागकृत् । भविष्यति वरारोहे ख्यातकीर्तिर्जगत्त्रये ॥ ३६ ॥ मैं जो इस समय मुग्ध हुआ हूँ, उसमें निश्चय ही कुछ कारण समझो । अप्सराओंके रूपको देखकर भी मेरा मन कभी मोहित नहीं हुआ, किंतु मछलीके समान गन्धवाली तुम्हें देखकर मैं मोहके वशीभूत हो गया हूँ । हे बाले ! ललाटमें लिखी हुई ब्रालिपि अन्यथा होनेवाली नहीं है । हे वरारोहे ! तुम्हारा पुत्र पुराणोंका कर्ता, वेदशाखाओंका विभाग करनेवाला और तीनों लोकोंमें प्रसिद्ध कीर्तिवाला होगा ॥ ३४-३६ ॥ इत्युक्त्वा तां सुरम्याङ्गीं भुक्त्वा योगविशारदः । वव्राज शीघ्रं यमुनाजले स्नात्वा महामुने ॥ ३७ ॥ सापि गर्भं दधाराशु द्वादशात्मसमप्रभम् । असूत सूर्यजाद्वीपे कामदेवमिवात्मजम् ॥ ३८ ॥ हे महामुने ! ऐसा कहकर मनोहर अंगोंवाली उस मत्स्यगन्धाका संगकर योगप्रवीण पराशरजी यमुनामें स्नानकर शीघ्र चले गये । उसके अनन्तर उस कन्याने शीघ्र ही गर्भ धारण किया और यमुनाके द्वीपमें सूर्यके समान प्रभावाले तथा कामदेवके समान सुन्दर पुत्रको उत्पन्न किया ॥ ३७-३८ ॥ वामे कमण्डलुं बिभ्रद्दक्षिणे दण्डमुत्तमम् । पिशङ्गीभिर्जटाभिश्च राजितो महसां चयः ॥ ३९ ॥ वह [बालक] अपने बायें हाथमें कमण्डलु और दाहिने हाथमें श्रेष्ठ दण्ड धारण किये हुए, पीतवर्णकी जटाओंसे सुशोभित और महान् तेजोराशिवाला था ॥ ३९ ॥ जातमात्रस्तु तेजस्वी मातरं प्रत्यभाषत । गच्छ मातर्यथाकामं गच्छाम्यहमतः परम् ॥ ४० ॥ मातर्यदा भवेत्कार्यं तव किंचिद् हृदीप्सितम् । संस्मृतश्चागमिष्यामि त्वदिच्छापूर्तिहेतवे ॥ ४१ ॥ उत्पन्न होते ही उस तेजस्वीने अपनी मातासे कहा-हे मातः ! तुम अपने यथेष्ट स्थानको जाओ, अब मैं भी जाता हूँ । हे मातः ! जब कभी भी तुम्हारा कोई अभीष्ट कार्य हो, तब तुम्हारे द्वारा स्मरण किये जानेपर मैं तुम्हारी इच्छाकी पूर्तिके लिये उपस्थित हो जाऊँगा ॥ ४०-४१ ॥ इत्युक्त्वा मातृचरणावभिवाद्य तपोनिधिः । जगाम च तपः कर्त्तुं तीर्थं पापविशोधनम् ॥ ४२ ॥ ऐसा कहकर उस महातपस्वीने अपनी माताके चरणों में प्रणाम किया और तप करनेके लिये पापनाशक तीर्थमें चला गया ॥ ४२ ॥ सापि पित्रन्तिकं याता पुत्रस्नेहाकुला सती । स्मरन्ती चरितं सूनोर्वर्णयन्ती स्वभाग्यकम् ॥ ४३ ॥ सत्यवती भी पुत्रस्नेहसे व्याकुल होकर अपने पुत्रके चरित्रका स्मरण करती हुई तथा अपने भाग्यकी सराहना करती हुई पिताके पास चली गयी ॥ ४३ ॥ द्वीपे जातो यतो बालस्तेन द्वैपायनोऽभवत् । वेदशाखाविभजनाद्वेदव्यासः प्रकीर्तितः ॥ ४४ ॥ द्वीपमें उत्पन्न होनेके कारण उस बालकका नाम द्वैपायन हुआ और वेद-शाखाओंका विभाग करनेके कारण वह वेदव्यास कहा गया । ॥ ४४ ॥ तीर्थराजं प्रथमतो धर्मकामार्थ मोक्षदम् । नैमिषं च कुरुक्षेत्रं गङ्गाद्वारमवन्तिकाम् ॥ ४५ ॥ अयोध्यां मथुरां चैव द्वारकाममरावतीम् । सरस्वतीं सिंधुसङ्गं गङ्गा सागरसङ्गमम् ॥ ४६ ॥ काञ्चीं च त्र्यम्बकं चापि सप्तगोदावरीतटम् । कालञ्जरं प्रभासं च तथा बदरिकाश्रमम् ॥ ४७ ॥ महालयं तथोङ्कारक्षेत्रं वै पुरुषोत्तमम् । गोकर्णं भृगुकच्छं च भृगुतुङ्गं च पुष्करम् ॥ ४८ ॥ श्रीपर्वतादितीर्थानि धारातीर्थं तथैव च । गत्वावगाह्य विधिना चचार परमन्तपः ॥ ४९ ॥ धर्म अर्थ-काम-मोक्षको देनेवाले तीर्थराज प्रयाग, नैमिषारण्य, कुरुक्षेत्र, गंगाद्वार, अवन्तिका, अयोध्या, मथुरा, द्वारका, अमरावती, सरस्वती, सिन्धुसंगम, गंगासागरसंगम, कांची, त्र्यम्बक, सप्तगोदावरीतट, कालंजर, प्रभास, बदरिकाश्रम, महालय, ॐकारेश्वरक्षेत्र, पुरुषोत्तमक्षेत्र, गोकर्ण, भृगुकच्छ, भृगुतुंग, पुष्कर, श्रीपर्वत और धारातीर्थ आदि तीथोंमें जाकर वहाँ विधिपूर्वक स्नानकर उस (सत्यवतीनन्दन)-ने उत्तम तपस्या की ॥ ४५-४९ ॥ एवन्तीर्थान्यनेकानि नानादेशस्थितानि ह । पर्यटन्कालिकासूनुः प्रापद्वाराणसीं पुरीम् ॥ ५० ॥ यत्र विश्वेश्वरः साक्षादन्नपूर्णा महेश्वरी । भक्तानाममृतं दातुं विराजेते कृपानिधी ॥ ५१ ॥ इस प्रकार अनेक देशोंमें स्थित अनेक तीर्थोंमें भ्रमण करते हुए वे कालीपुत्र व्यास वाराणसीपुरीमें जा पहुँचे, जहाँ कृपानिधि साक्षात् विश्वेश्वर तथा महेश्वरी अन्नपूर्णा अपने भक्तोंको अमृतत्व प्रदान करनेके लिये विराजमान हैं ॥ ५०-५१ ॥ प्राप्य वाराणसीतीर्थं दृष्ट्वाथ मणिकर्णिकाम् । कोटिजन्मार्जितं पापं तत्याज स मुनीश्वरः ॥ ५२ ॥ वाराणसीतीर्थमें पहुँचकर मणिकर्णिकाका दर्शन करके उन मुनीश्वरने करोड़ों जन्मोंमें अर्जित पापोंका परित्याग किया ॥ ५२ ॥ दृष्ट्वा लिङ्गानि सर्वाणि विश्वेशप्रमुखानि च । स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरःसु च ॥ ५३ ॥ नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च । सम्पूज्य कालराजं च भैरवं पापभक्षणम् ॥ ९४ ॥ दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः । आदिकेशवमुख्यांश्च केशवान्परितोष्य च ॥ ५५ ॥ लोलार्कमुख्यसूर्यांश्च प्रणम्य च पुनःपुनः । कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतन्द्रितः ॥ ५६ ॥ स्थापयामास पुण्यात्मा लिङ्गं व्यासेश्वराभिधम् । यद्दर्शनाद्भवेद्विप्रा नरो विद्यासु वाक्पतिः ॥ ५७ ॥ इसके बाद उन्होंने विश्वेश्वर आदि सम्पूर्ण लिंगोंका दर्शनकर वहकि समस्त कुण्ड, वापी, कूप तथा सरोवरोंमें स्नान करके, सभी विनायकोंको नमस्कार करके, सभी गौरियोंको प्रणामकर, पापभक्षक कालराज भैरवका पूजन करके, यत्नपूर्वक दण्डनायकादि गोंका स्तवन करके, आदिकेशव आदि केशवोंको सन्तुष्टकर, लोलार्क आदि सूर्योको बार-बार प्रणाम करके और सावधानीसे समस्त तीर्थोमें पिण्डदानकर व्यासेश्वर नामक लिंगको स्थापित किया, हे ब्राह्मणो ! जिसके दर्शनसे मनुष्य सम्पूर्ण विद्याओंमें बृहस्पतिके समान [निपुण] हो जाता है ॥ ५३-५७ ॥ लिङ्गान्यभ्यर्च्य विश्वेशप्रमुखानि सुभक्तितः । असकृच्चिन्तयामास किं लिगं क्षिप्रसिद्धिदम् ॥ ५८ ॥ यमाराध्य महादेवं विद्याः सर्वा लभेमहि । पुराणकर्तृताशक्तिर्ममास्तु यदनुग्रहात् ॥ ५९ ॥ श्रीमदोंङ्कारनाथं वा कृत्तिवासेश्वरं किमु । केदारेशन्तु कामेशं चन्द्रेशं वा त्रिलोचनम् ॥ ६० ॥ कालेशं वृद्धकालेशं कालशेश्वरमेव वा । ज्येष्ठेशं जम्बुकेशं वा जैगीषव्येश्वरन्तु वा ॥ ६१ ॥ दशाश्वमेधमीशानं द्रुमिचण्डेशमेव वा । दृक्केशं गरुडेशं वा गोकर्णेशं गणेश्वरम् ॥ ६२ ॥ प्रसन्नवदनेशं वा धर्म्मेशं तारकेश्वरम् । नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम् ॥ ६३ ॥ पर्वतेशं पशुपतिं हाटकेश्वरमेव वा । बृहस्पतीश्वरं वाथ तिलभाण्डेशमेव वा ॥ ६४ ॥ भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा । मरुतेशन्तु मोक्षेशं गङ्गेशं नर्मदेश्वरम् ॥ ६५ ॥ कृष्णेशं परमेशानं रत्नेश्वरमथापि वा । यामुनेशं लाङ्गलीशं श्रीमद्विश्वेश्वरं विभुम् ॥ ६६ ॥ अविमुक्तेश्वरं वाथ विशालाक्षीशमेव वा । व्याघ्रेश्वरं वराहेशं विद्येश्वरमथापि वा ॥ ६७ ॥ वरुणेशं विधीशं वा हरिकेशेश्वरन्तु वा । भवानीशं कपर्दीशं कन्दुकेशमजेश्वरम् ॥ ६८ ॥ विश्वकर्मेश्वरं वाथ वीरेश्वरमथापि वा । नादेशं कपिलेशं च भुवनेश्वरमेव वा ॥ ६९ ॥ वाष्कुलीशं महादेवं सिद्धीश्वरमथापि वा । विश्वेदेवेश्वरं वीरभद्रेशं भैरवेश्वरम् ॥ ७० ॥ अमृतेशं सतीशं वा पार्वतीश्वरमेव वा । सिद्धेश्वरं मतङ्गेशं भूतीश्वरमथापि वा ॥ ७१ ॥ आषाढीशं प्रकाशेशं कोटिरुद्रेश्वरं तथा । मदालसेश्वरं चैव तिलपर्णेश्वरं किमु ॥ ७२ ॥ किं वा हिरण्यगर्भेशं किं वा श्रीमध्यमेश्वरम् । इत्यादिकोटिलिङ्गानां मध्येऽहं किमुपाश्रये ॥ ७३ ॥ भक्तिपूर्वक विश्वेश्वर आदि लिंगोंका पूजन करके वे बार-बार विचार करने लगे कि कौन-सा लिंग शीघ्र सिद्धि प्रदान करनेवाला है, जिसकी आराधनाकर मैं सम्पूर्ण विद्याओंको प्राप्त करूँ तथा जिसके अनुग्रहसे मुझे पुराण-रचनाकी शक्ति प्राप्त हो ? श्रीमद्ओंकारेश्वर, कृत्तिवासेश्वर, केदारेश्वर, कामेश्वर, चन्द्रेश्वर, त्रिलोचन, कालेश, वृद्धकालेश, कलशेश्वर, ज्येष्ठेश, जम्बुकेश, जैगीषव्येश्वर, दशाश्वमेधेश्वर, द्रुमचण्डेश, दक्केश, गरुडेश, गोकर्णेश, गणेश्वर, प्रसन्नवदनेश्वर, धर्मेश्वर, तारकेश्वर, नन्दिकेश्वर, निवासेश्वर, पत्रीश्वर, प्रीतिकेश्वर, पर्वतेश्वर, पशुपतीश्वर, हाटकेश्वर, बृहस्पतीश्वर, तिलभाण्डेश्वर, भारभूतेश्वर, महालक्ष्मीश्वर, मरुतेश्वर, मोक्षेश्वर, गंगेश्वर, नर्मदेश्वर, कृष्णेश्वर, परमेशान, रत्नेश्वर, यामुनेश्वर, लांगलीश्वर, प्रभु श्रीमद्विश्वेश्वर, अविमुक्तेश्वर, विशालाक्षीश्वर, व्याप्रेश्वर, वराहेश्वर, विद्येश्वर, वरुणेश्वर, विधीश्वर, हरिकेशेश्वर, भवानीश्वर, कपर्दीश्वर, कन्दुकेश्वर, अजेश्वर, विश्वकर्मेश्वर, वीरेश्वर, नादेश, कपिलेश, भुवनेश्वर, वाष्कुलीश्वर महादेव, सिद्धीश्वर, विश्वेदेवेश्वर, वीरभद्रेश्वर, भैरवेश्वर, अमृतेश्वर, सतीश्वर, पार्वतीश्वर, सिद्धेश्वर, मतंगेश्वर, भूतीश्वर, आषाढीश्वर, प्रकाशेश्वर, कोटिरुद्रेश्वर, मदालसेश्वर, तिलपर्णेश्वर, हिरण्यगर्भेश्वर एवं श्रीमध्यमेश्वर इत्यादि कोटिलिंगोंमें मैं किसकी उपासना करूं ? ॥ ५८-७३ ॥ इति चिन्तातुरो व्यासः शिवभक्तिरतात्मवान् । क्षणं विचारयामास ध्यानसुस्थिरचेतसा ॥ ७४ ॥ आम् ज्ञातं विस्मृतं तावन्निष्पन्नो मे मनोरथः । सिद्धैः संपूजितं लिङ्गं धर्म्मकामार्थमोक्षदम् ॥ ७५ ॥ दर्शनात्स्पर्शनाद्यस्य चेतो निर्मलतामियात् । उद्घाटितं सदैवास्ति द्वारं स्वर्गस्य यत्र हि ॥ ७६ ॥ इस प्रकारकी चिन्तामें मग्न हुए शिवभक्तिपरायणचित्तवाले व्यासजी क्षणभर ध्यानसे चित्तको स्थिरकर विचार करने लगे । ओह ! मैं तो भूल गया था, अब जान लिया, निश्चय ही मेरी अभिलाषा पूर्ण हो गयी । सिद्धोंसे पूजित एवं धर्म-अर्थ-काम-मोक्ष देनेवाला यह मध्यमेश्वरलिंग है, जिसके दर्शन एवं स्पर्शसे चित्त निर्मल हो जाता है और जहाँ स्वर्गका द्वार सर्वदा खुला रहता है ॥ ७४-७६ || अविमुक्ते महाक्षेत्रे सिद्धक्षेत्रे हि तत्परम् । यत्रास्ते परमं लिङ्गं मध्यमेश्वरसंज्ञकम् ॥ ७७ ॥ अविमुक्त नामक महाक्षेत्र तथा सिद्धक्षेत्रमें वह मध्यमेश्वर नामक श्रेष्ठ लिंग है ॥ ७७ ॥ न मध्यमेश्वरादन्याल्लिङ्गं काश्यां हि विद्यते । यद्दर्शनार्थमायान्ति देवाः पर्वणि पर्वणि ॥ ७८ ॥ अतः सेव्यो महादेवो मध्यमेश्वरसंज्ञकः । अस्याराधनतो विप्रा बहवः सिद्धिमागताः ॥ ७९ ॥ काशीमें मध्यमेश्वर लिंगसे बढ़कर और कोई लिंग नहीं है, जिसका दर्शन करनेके लिये प्रत्येक पर्वपर देवतालोग भी स्वर्गसे आते हैं । अत: मध्यमेश्वर नामक लिंगकी सेवा करनी चाहिये, हे विप्रो ! इसकी आराधना करनेसे अनेक लोगोंको सिद्धि प्राप्त हुई है ॥ ७८-७९ ॥ यः प्रधानतया काश्या मध्ये तिष्ठति शङ्करः । स्वपुरीजनसौख्यार्थमतोऽसौ मध्यमेश्वरः ॥ ८० ॥ शिवजी अपनी पुरीके लोगोंको सुख देनेके लिये काशीके मध्यमें प्रधानरूपसे स्थित हैं, अत: वे मध्यमेश्वर कहे जाते हैं ॥ ८० ॥ तुम्बुरुर्नाम गंधर्वो देवर्षिर्नारदस्तथा । अमुमाराध्य संपन्नो गानविद्याविशारदौ ॥ ८१ ॥ अमुमेव समाराध्य विष्णुर्मोक्षप्रदोऽभवत् । ब्रह्मा विष्णुश्च रुद्रश्च स्रष्टृपालकहारकाः ॥ ८२ ॥ धनाधीशः कुबेरोऽपि वामदेवो हि शैवराट् । खट्वाङ्गो नाम भूपालोऽनपत्योऽपत्यवानभूत् ॥ ८३ ॥ तुम्बुरु नामक गन्धर्व एवं देवर्षि नारद इनकी आराधनाकर गानविद्यामें विशारद हो गये । इन्हींकी आराधना करके विष्णु मोक्ष देनेवाले हुए तथा ब्रह्मा, विष्णु एवं रुद्र स्रष्टा, पालक तथा संहारक हुए, कुबेर धनाध्यक्ष एवं वामदेव महाशैव हो गये तथा [पूर्वमें] सन्तानरहित खट्वांग नामके राजा सन्तानयुक्त हो गये ॥ ८१-८३ ॥ अप्सराश्चन्द्रभामाख्या नृत्यन्ती निजभावतः । सदेहा कोकिलालापा लिङ्गमध्ये लयं गता ॥ ८४ ॥ श्रीकरो गोपिकासूनुः सेविता मध्यमेश्वरम् । गाणपत्यं समालेभे शिवस्य करुणात्मनः ॥ ८५ ॥ कोयलके समान स्वरवाली चन्द्रभागा नामक अप्सरा नृत्य करती हुई इस लिंगमें अपने [भक्ति] भावके कारण सशरीर विलीन हो गयी । गोपिकाके पुत्र श्रीकरने मध्यमेश्वरकी आराधना करके दयालु चित्तवाले शिवका गाणपत्यपद प्राप्त किया ॥ ८४-८५ ॥ भार्गवो गीष्पतिश्चोभौ देवौ दैत्यसुरार्चितौ । विद्यापारङ्गमौ जातौ प्रसादान्मध्यमेशितुः ॥ ८६ ॥ दैत्यपूजित भार्गव तथा देवपूजित बृहस्पति मध्यमेश्वरकी कृपासे विद्याओंमें पारंगत हो गये ॥ ८६ ॥ अहमप्यत्र संपूज्य मध्यमेश्वरमीश्वरम् । पुराणकर्तृताशक्तिं प्राप्स्यामि तरसा धुवम् ॥ ८७ ॥ अतः मैं भी यहाँ मध्यमेश्वरकी आराधनाकर पुराण रचनेकी शक्ति शीघ्र ही निश्चित रूपसे प्राप्त करूँगा ॥ ८७ ॥ इति कृत्वा मतिं धीरो व्यासः सत्यवतीसुतः । भागीरथ्यम्भसि स्नात्वा जग्राह नियमं व्रती ॥ ८८ ॥ धैर्यशाली, व्रतनिष्ठ, सत्यवतीपुत्र व्यासने ऐसा विचारकर भागीरथीके जलमें स्नानकर [मध्यमेश्वरके पूजनका] नियम ग्रहण किया ॥ ८ ॥ क्वचित्पर्णाशनो भूत्त्वा फलशाकाशनः क्वचित् । वातभुग्जलभुक् क्वापि क्वचिन्निरशनव्रती ॥ ८९ ॥ इत्यादि नियमैर्योगी त्रिकालं मध्यमेश्वरम् । पूजयामास धर्मात्मा नानावृक्षोद्भवैः फलैः ॥ ९० ॥ व्यासजी कभी पत्तेका भक्षण कर रह जाते, कभी फल एवं शाकाहार करते । कभी वायु पीते, कभी जल पीते एवं कभी निराहार ही रह जाते थे, इन नियमोंद्वारा वे धर्मात्मा योगी अनेक प्रकारके वृक्षोंके फलोंसे तीनों समय मध्यमेश्वरका पूजन करने लगे ॥ ८९-९० ॥ इत्थं बहुतिथे काले व्यतीते कालिकासुतः । स्नात्वा त्रिपथगातोये यावदायाति स प्रगे ॥ ९१ ॥ मध्यमेश्वरमीशानं भक्ताभीष्टवरप्रदम् । तावद्ददर्श पुण्यात्मा मध्येलिङ्गं महेश्वरम् ॥ ९२ ॥ उमाभूषितवामाङ्गं व्याघ्रचर्म्मोत्तरीयकम् । जटाजूटचलद्गङ्गातरङ्गैश्चारुविग्रहम् ॥ ९३ ॥ लसच्छारदबालेन्दुचन्द्रिकाचन्द्रितालकम् । भस्मोद्धूलितसर्वाङ्गं कर्पूरार्जुनविग्रहम् ॥ ९४ ॥ कर्णान्तायतनेत्रं च विद्रुमारुणदच्छदम् । पञ्चवर्षाकृति बालं बालकोचितभूषणम् ॥ ९५ ॥ दधानं कोटिकन्दर्पदर्पहानिं तनुद्युतिम् । नग्रं प्रहसितास्याब्जं गायन्तं साम लीलया ॥ ९६ ॥ करुणापारपाथोधिं भक्तवत्सलनामकम् । आशुतोषमुमाकान्तं प्रसादसुमुखं हरम् ॥ ९७ ॥ समालोक्य स्तुतिं चक्रे प्रेमगद्गया गिरा । योगीनामप्यगम्यं तं दीनबन्धुं चिदात्मकम् ॥ ९८ ॥ इस प्रकार आराधना करते हुए बहुत दिन बीत जानेपर एक दिन जब व्यासजी प्रात:काल गंगास्नानकर पूजनके लिये मध्यमेश्वरमें गये, उसी समय उन पुण्यात्माने शिवलिंगके बीच में भक्तोंको अभीष्ट वर देनेवाले ईशान मध्यमेश्वरका दर्शन प्राप्त किया । उनके वामांगमें उमा सुशोभित हो रही थी, वे व्याघ्रचर्मका उत्तरीय धारण किये हुए थे, जटाजूटमें निवास करनेवाली गंगाकी चलायमान तरंगोंसे उनका विग्रह शोभित हो रहा था, शोभायमान शारदीय बालचन्द्रमाकी चन्द्रिकासे उनके अलक शोभा पा रहे थे, कर्पूरके समान स्वच्छ, समग्र शरीरमें भस्मका लेप लगा हुआ था, उनकी बड़ी-बड़ी आँखें कानोंतक फैली हुई थी, उनके ओष्ठ विद्रुमके सदृश अरुण थे, बालकोंके योग्य भूषणोंसे युक्त शिवजी पाँच वर्षके बालककी-सी आकृतिवाले थे, करोड़ों कामदेवोंके अभिमानको दूर करनेवाली शरीरकान्तिको धारण किये हुए थे, वे नग्न थे, हँसते हुए मुखकमलसे वे लीलापूर्वक सामवेदका गान कर रहे थे, वे [व्यासजी] इस प्रकार करुणाके अगाध सागर, भक्तवत्सल, आशुतोष, योगियोंके लिये भी अज्ञेय, दीनबन्धु, चैतन्यस्वरूप, कृपादृष्टिसे निहारते हुए उमापतिको देखकर प्रेमसे गद्गद वाणीद्वारा उनकी स्तुति करने लगे ॥ ९१-९८ ॥ वेदव्यास उवाच - देवदेव महाभाग शरणागतवत्सल । वाङ्मनः कर्मदुष्पाप योगिनामप्यगोचर ॥ ९९ ॥ महिमानं न ते वेदा विदामासुरुमापते । त्वमेव जगतः कर्ता धर्ता हर्ता तथैव च ॥ १०० ॥ वेदव्यासजी बोले-हे देवदेव ! हे महाभाग ! हे शरणागतवत्सल ! वाणी-मन एवं कर्मसे दुष्प्राप्य तथा योगियोंके लिये भी अगोचर हे उमापते । वेद भी आपकी महिमा नहीं जानते । आप ही इस जगत्के कर्ता, पालक और हर्ता हैं ॥ ९९-१०० ॥ त्वमाद्यः सर्वदेवानां सच्चिदानंद ईश्वरः । नामगोत्रे न वा ते स्तः सर्वज्ञोऽसि सदाशिव ॥ १०१ ॥ त्वमेव परमं ब्रह्म मायापाशनिवर्तकः । गुणत्रयैर्न लिप्तस्त्वं पद्मपत्रमिवांभसा ॥ १०२ ॥ हे सदाशिव ! आप ही सभी देवताओंमें आदिदेव, सच्चिदानन्द तथा ईश्वर हैं, आपका नाम-गोत्र कुछ भी नहीं है, आप सर्वज्ञ हैं । आप ही मायापाशको नष्ट करनेवाले परब्रह्म हैं और आप जलसे [निर्लिप्त] कमलपत्रको भाँति तीनों गुणोंसे लिप्त नहीं हैं ॥ १०१-१०२ ॥ न ते जन्म न वा शीलं न देशो न कुलं च ते । इत्थंभूतोपीश्वरत्वं त्रिलोक्याः काममावहे ॥ १०३ ॥ आपका जन्म, शील, देश और कुल कुछ भी नहीं है, इस प्रकारके होते हुए भी आप परमेश्वर त्रैलोक्यकी कामनाओंको पूर्ण करते हैं ॥ १०३ ॥ न च ब्रह्मा न लक्ष्मीशो न च सेन्द्रा दिवौकसः । न योगीन्द्रा विदुस्तत्त्वं यस्य तं त्वामुपास्महे ॥ १०४ ॥ त्वत्तः सर्वं त्वं हि सर्वं गौरीशस्त्वं पुरान्तकः । त्वं बालस्त्वं युवा वृद्धस्तं त्वां हृदि युनज्म्यहम् ॥ १०५ ॥ हे प्रभो ! ब्रह्मा, विष्णु एवं इन्द्रसहित देवता भी जिन आपके तत्त्वको नहीं जानते, ऐसे आपकी उपासना मैं किस प्रकार करूँ ? आपसे ही सब कुछ है और आप ही सब कुछ हैं, आप ही गौरीश तथा त्रिपुरान्तक हैं । आप बालक, वृद्ध तथा युवा हैं, ऐसे आपको मैं हृदयमें धारण करता हूँ ॥ १०४-१०५ ॥ नमस्तस्मै महेशाय भक्तध्येयाय शम्भवे । पुराणपुरुषायाद्धा शङ्कराय परात्मने ॥ १०६ ॥ मैं भक्तोंके ध्येय, शम्भु, पुराणपुरुष, शंकर तथा परमात्मा उन महेश्वरको नमस्कार करता हूँ ॥ १०६ ॥ इति स्तुत्वा क्षितौ यावद्दण्डवन्निपपात सः । तावत्स बालो हृष्टात्मा वेदव्यासमभाषत ॥ १०७ ॥ वरं वृणीष्व भो योगिन्यस्ते मनसि वर्तते । नादेयं विद्यते किंचिद्भक्ताधीनो यतोऽस्म्यहम् ॥ १०८ ॥ इस प्रकार स्तुतिकर वे ज्यों ही दण्डवत् पृथ्वीपर गिरे, तभी प्रसन्नचित्त उस बालकने वेदव्याससे कहाहे योगिन् ! तुम्हारे मनमें जो भी इच्छा हो, उसे वररूपमें माँगो, मेरे लिये कुछ भी अदेय नहीं है; क्योंकि मैं भक्तोंके अधीन हूँ ॥ १०७-१०८ ॥ तत उत्थाय हृष्टात्मा मुनिर्व्यासो महातपाः । प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ १०९ ॥ सर्वान्तरात्मा भगवान् शर्वः सर्वप्रदो भवान् । याञ्चां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम् ॥ ११० ॥ तब प्रसन्न मनवाले महातपस्वी व्यासने उठकर कहा-हे प्रभो ! सब कुछ जाननेवाले आपसे कौन बात छिपी हुई है । आप सर्वान्तरात्मा, भगवान्, शर्व एवं सर्वप्रद हैं, अत: इस प्रकारकी दैन्यकारिणी याचनामें मुझे क्यों नियुक्त कर रहे हैं ? ॥ १०९-११० ॥ इति श्रुत्वा वचस्तस्य व्यासस्यामलचेतसः । शुचि स्मित्वा महादेवो बालरूपधरोऽब्रवीत् ॥ १११ ॥ इसके बाद निर्मल चित्तवाले उन व्यासजीका यह वचन सुनकर बालकरूपधारी महादेवजी मन्द-मन्द मुसकराकर कहने लगे- ॥ १११ ॥ बाल उवाच - त्वया ब्रह्मविदां श्रेष्ठ योऽभिलाषः कृतो हृदि । अचिरेणैव कालेन स भविष्यत्यसंशयः ॥ ११२ ॥ बालक शिव बोले-हे ब्रह्मवेत्ताओंमें श्रेष्ठ ! आपने जो अभिलाषा अपने मनमें की है, वह निश्चित रूपसे शीघ्र ही पूर्ण होगी, इसमें संशय नहीं है ॥ ११२ ॥ कण्ठे स्थित्वा तव ब्रह्मन्नन्तर्याम्यहमीश्वरः । सेतिहासपुराणानि सम्यङ्निर्यापयाम्यहम् ॥ ११३ ॥ हे ब्रह्मन् ! मैं अन्तर्यामी ईश्वर [स्वयं] आपके कण्ठमें स्थित हो इतिहास-पुराणोंका निर्माण आपसे कराऊँगा ॥ ११३ ॥ अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् । वर्षं त्रिकालं पठनात्कामदं शम्भुसद्मनि ॥ ११४ ॥ आपने जो यह पवित्र अभिलाषाष्टक स्तोत्र कहा है, शिवस्थानमें निरन्तर एक वर्षतक तीनों कालोंमें इसका पाठ करनेसे सारी मनोकामनाएं पूर्ण होंगी ॥ ११४ ॥ एतत्स्तोत्रस्य पठनं विद्याबुद्धिविवर्धनम् । सर्वसंपत्करं प्रोक्तं धर्मदं मोक्षदं नृणाम् ॥ ११५ ॥ इस स्तोत्रका पाठ मनुष्योंकी विद्या तथा बुद्धिको बढ़ानेवाला होगा । यह सम्पूर्ण सम्पत्ति, धर्म एवं मोक्षको देनेवाला है ॥ ११५ ॥ प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाङ्करम् । वर्षं पठन्निदं स्तोत्रं मूर्खोऽपि स्याद् बृहस्पतिः ॥ ११६ ॥ प्रात:काल उठकर भलीभाँति स्नान करके शिवलिंगका अर्चनकर वर्षभर इस स्तोत्रका पाठ करनेवाला मूर्ख व्यक्ति भी बृहस्पतिके समान हो जायगा ॥ ११६ ॥ स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ । वर्षं जप्तमिदं स्तोत्रं बुद्धिं विद्याञ्च वर्धयेत् ॥ ११७ ॥ स्त्री हो या पुरुष जो भी नियमपूर्वक शिवलिंगके समीप एक वर्षपर्यन्त इस स्तोत्रका जप-पाठ करेगा, उसकी विद्या एवं बुद्धिमें वृद्धि होगी ॥ ११७ ॥ इत्युक्त्वा स महादेवो बालो लिङ्गे न्यलीयत । व्यासोऽपि मुंचन्नश्रूणि शिवप्रेमाकुलोऽभवत् ॥ ११८ ॥ ऐसा कहकर बालकरूपधारी वे महादेव उसी शिवलिंगमें अदृश्य हो गये और व्यासजी भी अश्रुपात करते हुए शिवप्रेममें निमग्न हो गये ॥ ११८ ॥ एवं लब्धवरो व्यासो महेशान्मध्यमेश्वरात् । अष्टादश पुराणानि प्रणिनाय स्वलीलया ॥ ११९ ॥ ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ १२० ॥ आग्नेयं ब्रह्मवैवर्त लैङ्गं वाराहमेव च । वामनाख्यं ततः कौर्मं मात्स्यं गारुडमेव च ॥ १२१ ॥ स्कान्दं तथैव ब्रह्माण्डाख्यं पुराणं च कीर्तितम् । यशस्यं पुण्यदं नॄणां श्रोतॄणां शाङ्करं यश ॥ १२२ ॥ इस प्रकार मध्यमेश्वर महेशसे वर प्राप्तकर व्यासजीने अपनी लीलासे अठारह पुराणोंकी रचना की । ब्रह्म, पद्म, विष्णु, शिव, भागवत, भविष्य, नारदीय, मार्कण्डेय, अग्नि, ब्रह्मवैवर्त, लिंग, वराह, वामन, कूर्म, मत्स्य, गरुड, स्कन्द तथा ब्रह्माण्ड-ये [अठारह] पुराण कहे गये हैं । शिवजीका यश सुननेवाले मनुष्योंको ये पुराण यश तथा पुण्य प्रदान करते हैं ॥ ११९-१२२ ॥ सूत उवाच - अष्टादशपुराणानां पूर्वं नामोदितं त्वया । कुरु निर्वचनं तेषामिदानीं वेदवित्तम ॥ १२३ ॥ सूतजी बोले-हे वेदवेत्ताओंमें श्रेष्ठ ! आपने जिन अठारह पुराणोंके नाम कहे हैं, अब उनका निर्वचन कीजिये ॥ १२३ ॥ व्यास उवाच - अयमेव कृतः प्रश्नस्तण्डिना ब्रह्मयोनिना । नन्दिकेश्वरमुद्दिश्य स यदाह ब्रवीमि तत् ॥ १२४ ॥ व्यासजी बोले-[हे सूत !] यही प्रश्न ब्रह्मयोनि तण्डीने नन्दिकेश्वरसे किया था, तब उन्होंने जो उत्तर दिया था, उसीको मैं कह रहा हूँ ॥ १२४ ॥ नन्दिकेश्वर उवाच - यत्र वक्ता स्वयं तण्डी ब्रह्मा साक्षाच्चतुर्मुखः । तस्माद्ब्रह्मं समाख्यातं पुराणं प्रथमं मुने ॥ १२५ ॥ नन्दिकेश्वर बोले-हे तण्डि मुने ! साक्षात् चतुर्मुख ब्रह्मा स्वयं जिसमें वक्ता हैं, उस प्रथम पुराणको इसीलिये ब्रह्मपुराण कहा गया है ॥ १२५ ॥ पद्मकल्पस्य माहात्म्यं तत्र यस्यामुदाहृतम् । तस्मात्पाद्मं समाख्यातं पुराणं च द्वितीयकम् ॥ १२६ ॥ जिसमें पद्मकल्पका माहात्म्य कहा गया है, वह दूसरा पद्मपुराण कहा गया है ॥ १२६ ॥ पराशरकृतं यत्तु पुराणं विष्णुबोधकम् । तदेव व्यासकथितं पुत्रपित्रोरभेदतः ॥ १२७ ॥ पराशरने जिस पुराणको कहा है, वह विष्णुका ज्ञान करानेवाला पुराण विष्णुपुराण कहा गया है । पिता एवं पुत्र में अभेद होनेके कारण यह व्यासरचित भी माना जाता है ॥ १२७ ॥ यत्र पूर्वोत्तरे खण्डे शिवस्य चरितं बहु । शैवमेतत्पुराणं हि पुराणज्ञा वदन्ति च ॥ १२८ ॥ जिसके पूर्व तथा उत्तरखण्डमें शिवजीका विस्तृत चरित्र है, उसे पुराणज्ञ शिवपुराण कहते हैं ॥ १२८ ॥ भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते । तत्तु भागवतं प्रोक्तं ननु देवीपुराणकम् ॥ १२९ ॥ जिसमें भगवती दुर्गाका चरित्र है, उसे देवीभागवत नामक पुराण कहा गया है ॥ १२९ ॥ नारदोक्तं पुराणं तु नारदीयं प्रचक्षते । यत्र वक्ताऽभवत्तण्डी मार्कण्डेयो महामुनिः ॥ १३० ॥ मार्कण्डेयपुराणं हि तदाख्यातं च सप्तमम् । अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम् ॥ १३१ ॥ नारदजीद्वारा कहा गया पुराण नारदीय पुराण कहा जाता है । हे तण्डि मुने ! जिसमें मार्कण्डेय महामुनि वक्ता हैं, उसे सातवाँ मार्कण्डेयपुराण कहा गया है । अग्निद्वारा कथित होनेसे अग्निपुराण एवं भविष्यका वर्णन होनेसे भविष्यपुराण कहा गया है ॥ १३०-१३१ ॥ विवर्तनाद्ब्रह्मणस्तु ब्रह्मवैवर्तमुच्यते । लिङ्गस्य चरितोक्तत्वात्पुराणं लिङ्गमुच्यते ॥ १३२ ॥ ब्रह्मके विवर्तका आख्यान होनेसे ब्रह्मवैवर्तपुराण कहा जाता है तथा लिंगचरित्रका वर्णन होनेसे लिंगपुराण कहा जाता है ॥ १३२ ॥ वराहस्य च वाराहं पुराणं द्वादशं मुने । यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षान्महेश्वरः ॥ १३३ ॥ तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम् । कौर्मं कूर्मस्य चरितं मात्स्यं मत्स्येन कीर्तितम् ॥ १३४ ॥ हे मुने ! भगवान् वराहका वर्णन होनेसे बारहवाँ वाराहपुराण है, जिसमें साक्षात् महेश्वर वक्ता हैं और स्वयं स्कन्द श्रोता हैं, उसे स्कन्दपुराण कहा गया है । वामनका चरित्र होनेसे वामनपुराण है । कूर्मका चरित्र होनेसे कूर्मपुराण है तथा मत्स्यके द्वारा कथित [सोलहवाँ] मत्स्यपुराण है ॥ १३३-१३४ ॥ गरुडस्तु स्वयं वक्ता यत्तद्गारुडसंज्ञकम् । ब्रह्माण्डचरितोक्तत्वाद्ब्रह्माण्डं परिकीर्तितम् ॥ १३५ ॥ जिसके वक्ता स्वयं गरुड हैं, वह [सत्रहवाँ] गरुडपुराण है । ब्रह्माण्डके चरित्रका वर्णन होनेके कारण [अठारहवाँ) ब्रह्माण्डपुराण कहा गया है ॥ १३५ ॥ सूत उवाच - अयमेव मयाऽकारि प्रश्नो व्यासाय धीमते । ततः सर्वपुराणानां मया निर्वचनं श्रुतम् ॥ १३६ ॥ सूतजी बोले-[हे शौनक !] मैंने यही प्रश्न बुद्धिमान् व्यासजीसे किया था, तब उनसे मैंने सभी पुराणोंका निर्वचन सुना ॥ १३६ ॥ एवं व्यासः समुत्पन्नः सत्यवत्यां पराशरात् । पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ॥ १३७ ॥ पराशरेण संयोगः पुनः शन्तनुना यथा । सत्यवत्या इव ब्रह्मन्नः संशयितुमर्हसि ॥ १३८ ॥ इस प्रकार सत्यवतीके गर्भसे पराशरके द्वारा उत्पन्न हुए व्यासजीने पुराणसंहिता तथा उत्तम महाभारतकी रचना की । हे ब्रह्मन् ! प्रथम सत्यवतीका संयोग पराशरसे और उसके बाद शान्तनुसे हुआ, इसमें सन्देह मत कीजिये ॥ १३७-१३८ ॥ सकारणेयमुत्पत्तिः कथिताश्चर्यकारिणी । महतां चरिते चैव गुणा ग्राह्या विचक्षणैः ॥ १३९ ॥ इदं रहस्यं परमं यः शृणोति पठत्यपि । स सर्वपापनिर्मुक्त ऋषिलोके महीयते ॥ १४० ॥ यह आश्चर्यकारिणी उत्पत्ति सकारण कही गयी है । महान् पुरुषोंके चरित्रमें बुद्धिमानोंको गुणोंको हो ग्रहण करना चाहिये । जो [मनुष्य] इस परम रहस्यको सुनता है अथवा पढ़ता है, वह सभी पापोंसे मुक्त होकर ऋषिलोकमें प्रतिष्ठा प्राप्त करता है ॥ १३९-१४० ॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां व्यासोत्पत्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें व्यासोत्पत्तिवर्णन नामक चौवानीसवाँ अध्याय पूर्ण हुआ ॥ ४४ ॥ श्रीगौरीशंकरार्पणमस्तु |