![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
षट्चत्वारिंशोऽध्यायः महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनम्
महिषासुरके अत्याचारसे पीड़ित ब्रह्मादि देवोंकी प्रार्थनासे प्रादुर्भूत महालक्ष्मीद्वारा महिषासुरका वध ऋषिरुवाच - आसीद्रंभासुरो नाम दैत्यवंशशिरोमणिः । तस्माज्जातो महातेजा महिषो नाम दानवः ॥ १ ॥ स सङ्ग्रामे सुरान्सर्वान्निर्जित्य दनुजाधिपः । चकार राज्यं स्वर्लोके महेन्द्रासनसंस्थितः ॥ २ ॥ ऋषि बोले-[हे राजन् !] पूर्व समयमें दैत्यवंशशिरोमणि रम्भ नामक दैत्य था, उससे महिष नामक महातेजस्वी दानव उत्पन्न हुआ । उस दैत्यराज महिषने युद्धमें सभी देवताओंको जीत लिया और स्वर्गलोकमें इन्द्रासनपर बैठकर राज्य करने लगा ॥ १-२ ॥ पराजितास्ततो देवा ब्रह्माणं शरणं ययुः । ब्रह्मापि तान्समादाय ययौ यत्र वृषाकपी ॥ ३ ॥ तत्र गत्वा सुराः सर्वे नत्वा शङ्करकेशवौ । स्ववृत्तं कथायामासुर्यथावदनुपूर्वशः ॥ ४ ॥ तब पराजित हुए देवता ब्रह्माजीकी शरणमें गये । ब्रह्मा भी उन्हें लेकर वहाँ गये, जहाँ शिव और विष्णु स्थित थे । वहाँ जाकर सभी देवता शंकर एवं केशवको नमस्कारकर अपना सारा वृत्तान्त भलीभाँति क्रमसे कहने लगे- ॥ ३-४ ॥ भगवन्तौ वयं सर्वे महिषेण दुरात्मना । उज्जासिताश्च स्वर्लोकान्निर्जित्य समराङ्गणे ॥ ५ ॥ भ्रमामो मर्त्यलोकेऽस्मिन्न लभेमहि शं क्वचित् । कां कां न दुर्दशां नीता देवा इन्द्रपुरोगमाः ॥ ६ ॥ सूर्याचन्द्रमसौ पाशी कुबेरो यम एव च । इन्द्राग्निवातगन्धर्वा विद्याधरसुचारणाः ॥ ७ ॥ एतेषामपरेषां च विधेयं कर्म सोऽसुरः । स्वयं करोति पापात्मा दैत्यपक्षाभयङ्कर ॥ ८ ॥ तस्माच्छरणमापन्नान्देवान्नस्त्रातुमर्हथः । वधोपायं च तस्याशु चिन्तयेथां युवां प्रभू ॥ ९ ॥ हे भगवन् ! दुष्टात्मा महिषासुरने संग्राममें हमलोगोंको जीतकर स्वर्गलोकसे निकाल दिया है । अब हमलोग मनुष्यलोकमें घूम रहे हैं, किंतु कहीं भी शान्ति नहीं मिलती । उसने इन्द्र आदि प्रमुख देवताओंकी कौनकौन-सी दुर्गति नहीं की । दैत्यपक्षको अभय देनेवाला वह पापात्मा असुर सूर्य, चन्द्रमा, वरुण, कुवेर, यम, इन्द्र, अग्नि, पवन, गन्धर्व, विद्याधर एवं चारण-इन देवताओं तथा अन्य देवगणोंके विधेय कर्मको स्वयं सम्पन्न करता है । इसलिये आपकी शरणमें आये हुए हम देवताओंकी आप दोनों रक्षा करें और शीघ्र ही उस दैत्यके वधका उपाय सोचें, आप दोनों हमलोगोंके प्रभु हैं ॥ ५-९ ॥ इति देववचः श्रुत्वा दामोदरसतीश्वरौ । चक्रतुः परमं कोपं रोषाघूर्णितलोचनौ ॥ १० ॥ ततोतिकोपपूर्णस्य विष्णोः शंभोश्च वक्त्रतः । तथान्येषां च देवानां शरीरान्निर्गतं महः ॥ ११ ॥ देवगणोंका वचन सुनकर क्रोधसे घूरते हुए विष्णु और शिव अत्यन्त कुपित हुए । उस समय कुपित विष्णु तथा शिवके मुखसे और अन्य देवताओंके शरीरसे तेज निकला ॥ १०-११ ॥ अतीव महसः पुंजः ज्वलन्तं दशदिक्षु च । अपश्यंस्त्रिदशाः सर्वे दुर्गाध्यानपरायणाः ॥ १२ ॥ दुर्गाध्यानपरायण सभी देवगणोंने उस अतिशायि तेजसमूहको दसों दिशाओंमें देदीप्यमान देखा ॥ १२ ॥ सर्वदेवशरीरोत्थं तेजस्तदतिभीषणम् । संघीभूयाभवन्नारी साक्षान्महिषमर्दिनी ॥ १३ ॥ सभी देवगणोंके शरीरसे उत्पन्न वह भयंकर तेज एकत्रित होकर साक्षात् महिषमर्दिनी स्त्रीके रूपमें परिणत हो गया ॥ १३ ॥ शंभुतेजस उत्पन्नं मुखमस्याः सुभास्वरम् । याम्येन बाला अभवन्वैष्णवेन च बाहवः ॥ १४ ॥ देवीका कान्तिमान् मुख शिवजीके तेजसे उत्पन्न हुआ । यमके तेजसे केश और विष्णुके तेजसे उनकी भुजाएँ उत्पन्न हुई ॥ १४ ॥ चन्द्रमस्तेजसा तस्याः स्तनयुग्मं व्यजायत । मध्यमेन्द्रेण जंघोरू वारुणेन बभूवतुः ॥ १५ ॥ भूतेजसा नितंबोभूद् ब्राह्मेण चरणद्वयम् । आर्केण चरणाङ्गुल्यः कराङ्गुल्यश्च वासवात् ॥ १६ ॥ कुबेरतेजसा नासा रदनाश्च प्रजापतेः । पावकीयेन नयनत्रयं सान्ध्येन भ्रूद्वयम् ॥ १७ ॥ आनिलेन श्रवोद्वन्द्वं तथान्येषां स्वरोकसाम् । तेजसां संभवः पद्मालया सा परमेश्वरी ॥ १८ ॥ चन्द्रमाके तेजसे उनके दोनों स्तन, इन्द्रके तेजसे कटिप्रदेश एवं वरुणके तेजसे जंघा तथा ऊरु उत्पन्न हुए । पृथ्वीके तेजसे नितम्ब, ब्रह्माके तेजसे दोनों चरण, सूर्यके तेजसे पैरोंकी अंगुलियाँ, इन्द्रके तेजसे हाथोंकी अँगुलियाँ, कुबेरके तेजसे नासिका, प्रजापतिके तेजसे दाँत, अग्निके तेजसे तीनों नेत्र, सन्ध्याके तेजसे उनकी दोनों भौहें और पवनके तेजसे दोनों कान एवं अन्य सभी देवगणोंके तेजसे [प्रकट अवयवोंसे युक्त] वे कमलनिवासिनी महालक्ष्मी आविर्भूत हुई ॥ १५-१८ ॥ ततो निखिलदेवानां तेजोराशिसमुद्भवाम् । तामालोक्य सुराः सर्वे परं हर्षं प्रपेदिरे ॥ १९ ॥ निरायुधां च तां दृष्ट्वा ब्रह्माद्यास्त्रिदिवेश्वराः । सायुधान्तां शिवां कर्तुं मनः सन्दधिरे सुराः ॥ २० ॥ इस प्रकार समस्त देवगणोंकी तेजोराशिसे उन देवीको प्रकट हुआ देखकर सम्पूर्ण देवता अत्यन्त हर्षित हो गये । उसके बाद उन देवीको अस्वहीन देखकर ब्रह्मा आदि देवगणोंने उन शिवाको शस्त्रयुक्त करनेका मनमें विचार किया ॥ १९-२० ॥ ततः शूलं महेशानो महेशान्यै समर्पयत् । चक्रं च कृष्णो भगवाञ्च्छंखं पाशं च पाशभृत ॥ २१ ॥ शिवजीने महेश्वरीको अपना त्रिशूल दिया, भगवान् श्रीकृष्णने उन्हें शंख एवं सुदर्शन चक्र दिया तथा पाश धारण करनेवाले वरुणने पाश दिया ॥ २१ ॥ शक्तिं हुताशनोऽयच्छन्मारुतश्चापमेव च । बाणपूर्णेषुधी चैव वज्रघण्टे शचीपतिः ॥ २२ ॥ यमो ददौ कालदण्डमक्षमालां प्रजापतिः । ब्रह्मा कमण्डलुं प्रादाद्रोमरश्मीन्दिवाकरः ॥ २३ ॥ अग्निने शक्ति, पवनने धनुष-बाणोंसे परिपूर्ण तरकस और शचीपति इन्द्रने वज्र एवं घण्टा दिया । यमराजने कालदण्ड, प्रजापतिने अक्षमाला, ब्रह्मदेवने कमण्डलु तथा सूर्यने समस्त रोमकूपोंमें रश्मियाँ अर्पित कीं ॥ २२-२३ ॥ कालः खड्गं ददौ तस्यै फलकं च समुज्वलम् । क्षीराब्धी रुचिरं हारमजरे च तथाम्बरे ॥ २४ ॥ चूडामणिं कुण्डले च कटकानि तथैव च । अर्द्धचन्द्रं च केयूरान्नूपुरौ च मनोहरो ॥ २५ ॥ ग्रैवेयकमङ्गुलीषु समस्तास्वङ्गुलीयकम् । विश्वकर्मा च परशुं ददौ तस्यै मनोहरम् ॥ २६ ॥ कालने खड्ग एवं उज्ज्वल ढाल दी, क्षीरसागरने गलेकी मनोहर माला, कभी जीर्ण न होनेवाले दो वस्त्र, चूडामणि, कुण्डल, कटक, अर्धचन्द्र, केयूर, दो मनोहर नूपुर, ग्रीवाके आभूषण तथा समस्त अंगुलियोंके लिये अंगूठियाँ दी । विश्वकर्माने उन्हें मनोहर परशु प्रदान किया और साथ ही अनेक अस्व तथा अभेद्य कवच भी प्रदान किया ॥ २४-२६ ॥ अस्त्राण्यनेकानि तथाभेद्यं चैव तनुच्छदम् । सुरम्यसरसां मालां पङ्कजं चाम्बुधिर्ददौ ॥ २७ ॥ ददौ सिंहं च हिमवान् रत्नानि विविधानि च । सुरया पूरितं पात्रं कुबेरोऽस्यै समर्पयत् ॥ २८ ॥ समुद्रने सुरम्य, सरस माला तथा कमलपुष्प प्रदान किये । हिमालयने इन्हें सिंह तथा अनेक प्रकारके रत्न दिये और कुबेरने मधुसे भरा पात्र दिया ॥ २७-२८ ॥ शेषश्च भोगिनां नेता विचित्ररचनाञ्चितम् । ददौ तस्यै नागहारं नानास्त्रमणिगुंफितम् ॥ २९ ॥ सभी सपोंके अधिपति शेषने विचित्ररचनायुक्त तथा अनेक उत्तम मणियोंसे जटित नागहार उन्हें दिया ॥ २९ ॥ एतैश्चान्यैः सुरैर्देवी भूषणैरायुधैस्तथा । सत्कृतोच्चैर्ननादासौ साट्टहासं पुनः पुनः ॥ ३० ॥ इस प्रकार इन देवताओं तथा दूसरे देवगणोंके द्वारा प्रदत्त भूषणों एवं आयुधोंसे सत्कृत हुई देवीने ऊँचे स्वरसे बार-बार अट्टहासपूर्वक गर्जना की ॥ ३० ॥ तस्या भीषणनादेन पूरिता च नभःस्थली । प्रतिशब्दो महानासीच्चुक्षुभे भुवनत्रयम् ॥ ३१ ॥ चेलुः समुद्राश्चत्वारो वसुधा च चचाल ह । जयशब्दस्ततो देवैरकारि महिषार्दितैः ॥ ३२ ॥ उनके इस भीषण नादसे सारा आकाशमण्डल पूर्ण हो गया और ऐसी प्रतिध्वनि हुई कि त्रैलोक्य विक्षुब्ध हो उठा । चारों समुद्र चंचल हो गये और पृथ्वी भी डगमगाने लगी । इसके बाद महिषासुरसे पीड़ित हुए देवगणोंने जय-जयकार किया ॥ ३१-३२ ॥ ततोऽम्बिकां परां शक्तिं महालक्ष्मीस्वरूपिणीम् । तुष्टुवुस्ते सुराः सर्वे भक्तिगद्गदया गिरा ॥ ३३ ॥ तदनन्तर वे सभी देवता भक्तियुक्त गद्गद वाणीमें महालक्ष्मीस्वरूपिणी पराशक्ति अम्बिकाकी स्तुति करने लगे ॥ ३३ ॥ लोकं सङ्क्षुब्धमालोक्य देवतापरिपन्थिनः । सन्नद्धसैनिकास्ते च समुत्तस्थुरुदायुधाः ॥ ३४ ॥ लोकको इस प्रकार संक्षुब्ध देखकर देवताओंके शत्र असुरगण अपने सैनिकोंके साथ अस्त्र-शस्त्रोंसे युक्त होकर संग्रामके लिये उद्यत हो गये ॥ ३४ ॥ महिषोऽपि च तं शब्दमभ्यधावद्रुषान्वितः । स ददर्श ततो देवीं व्याप्तलोकत्रयां रुचा ॥ ३५ ॥ तब महिषासुर भी उस शब्दको लक्ष्यकर क्रोधसे कुपित हो दौड़ पड़ा और उसने अपनी कान्तिसे तीनों लोकोंको व्याप्त करती हुई देवीको देखा ॥ ३५ ॥ एतस्मिन्नन्तरे तत्र महिषासुरपालिताः । समाजग्मुर्महावीराः कोटिशो धृतहेतयः ॥ ३६ ॥ इसी बीच महिषासुरके द्वारा पालित करोड़ों महावीर शस्त्र धारण किये हुए वहाँ पहुँच गये ॥ ३६ ॥ चिक्षुरश्चामरोदग्रो करालोद्धतवाष्कलाः । ताम्रोग्रास्योग्रवीर्याश्च बिडालोऽन्धक एव च ॥ ३७ ॥ दुर्धरो दुर्मुखश्चैव त्रिनेत्रश्च महाहनुः । एते चान्ये च बहवः शूरा युद्धविशारदाः ॥ ३८ ॥ युयुधुः समरे देव्या सह शस्त्रास्त्रपारगाः । इत्थं कालो व्यतीयाय युध्यतोर्भीषणस्तयोः ॥ ३९ ॥ चिक्षुर, चामर, उदग्र, कराल, उद्धत, वाष्कल, ताम्र, उग्रास्य, उग्रवीर्य, बिडाल, अन्धक, दुर्धर, दुर्मुख, त्रिनेत्र और महाहनु-ये तथा अन्य युद्धविशारद और शस्त्रास्त्रविद्यामें पारंगत अनेक वीर समरमें देवीके साथ युद्ध करने लगे । इस प्रकार युद्ध करते हुए उन दोनों पक्षोंका भयावह समय बीत गया ॥ ३७-३९ ॥ अरिवर्गकरक्षिप्ता नानाशस्त्रास्त्रराशयः । महामायाप्रभावेण विफला अभवन् क्षणात् ॥ ४० ॥ शत्रुवर्गके द्वारा छोड़े गये अनेक शस्त्रास्त्रोंके समूह महामायाके प्रभावसे क्षणमात्रमें ही विनष्ट हो गये ॥ ४० ॥ ततो जघान सा देवी चिक्षुरप्रमुखानरीन् । सगणान्गदया बाणैः शूलशक्तिपरश्वधैः ॥ ४१ ॥ तत्पश्चात् देवीने सैन्यसहित चिक्षुर आदि प्रमुख शत्रुओंपर गदा, बाण, त्रिशूल, शक्ति एवं परशुसे प्रहार किया ॥ ४१ ॥ एवं स्वीयेषु सैन्येषु हतेषु महिषासुरः । देवीनिःश्वाससंभूतान्भावयामास तान्गणान् ॥ ४२ ॥ अताडयत्खुरैः कांश्चित्कांश्चिच्छृङ्गद्वयेन च । लाङ्गूलेन च तुण्डेन भिनत्ति स्म मुहुर्मुहुः ॥ ४३ ॥ इस प्रकार युद्ध करते-करते जब महिषासुरकी सारी सेना नष्ट हो गयी, तब वह दैत्य देवीके नि:श्वाससे उत्पन्न हुए गणोंको आक्रान्त करने लगा । उसने कुछ गणोंपर खुरसे, कुछपर अपनी दोनों सींगोंसे, किसीपर पूँछसे और किसीपर तुण्डसे बार-बार प्रहार करना आरम्भ किया ॥ ४२-४३ ॥ इत्थं देवीगणान्हत्वाभ्यधावत्सोऽसुराधिपः । सिंहं मारयितुं देव्यास्ततोऽसौ कुपिताऽभवत् ॥ ४४ ॥ कोपात्सोपि महावीर्यः खुरकुट्टितभूतलः । शृङ्गाभ्यां शैलमुत्पाट्य चिक्षेप प्रणनाद च ॥ ४५ ॥ इस प्रकार देवीके गणोंको मारकर वह असुरराज देवीके सिंहको मारने दौड़ा और अत्यधिक कुपित हो गया । क्रोधके कारण वह महापराक्रमी महिषासुर खुरोंसे पृथ्वीको खोदने लगा और सींगोंसे पर्वतोंको उखाड़कर फेंकने लगा तथा घनघोर गर्जना करने लगा ॥ ४४-४५ ॥ वेगेन विष्वग् भ्रमता प्रक्षिप्ता गुरवोऽद्रयः । आकाशतो महीमध्ये निपेतुर्नृपसत्तम ॥ ४६ ॥ हे नृपसत्तम ! उस महिषासुरके द्वारा चारों ओर वेगसे दौड़ते हुए फेंके गये बड़े-बड़े पहाड़ ऊपरसे पृथ्वीपर गिरने लगे ॥ ४६ ॥ शृङ्गभिन्नाः पयोवाहाः खण्डं खण्डमयासिषुः । लाङ्गूलेनाहतश्चाब्धिर्विष्वगुद्वेलमस्पदत् ॥ ४७ ॥ उसकी सींगोंसे विदीर्ण हुए बादल खण्ड-खण्ड हो गये और पूँछसे ताडित हो समुद्र चारों ओरके किनारोंको तोड़कर इधर-उधर बहने लगे ॥ ४७ ॥ एवं क्रुद्धं समालोक्य महिषासुरमम्बिका । विदधे तद्वधोपायं देवानामभयङ्करी ॥ ४८ ॥ इस प्रकार क्रुद्ध हुए उस महिषासुरको देखकर देवताओंको अभयदान देनेवाली अम्बिकाने उसके वधका उपाय किया ॥ ४८ ॥ ततः पाशं समुत्थाय क्षिप्त्वा तस्योपरीश्वरी । बबन्ध महिषं सोऽपि रूपं तत्याज माहिषम् ॥ ४९ ॥ ततः सिंहो बभूवाशु मायावी तच्छिरोम्बिका । यावद्भिनत्ति तावत्स खङ्गपाणिर्बभूव ह ॥ ५० ॥ उन ईश्वरीने अपना पाश उठाकर महिषासुरके ऊपर फेंककर जब उसे बाँधना चाहा, तब महिषासुरने अपना महिषरूप त्याग दिया और उसी क्षण सिंहका रूप धारण कर लिया, इसके बाद जबतक देवीने तलवारसे उसके सिरपर प्रहार किया, तबतक वह मायावी खड्गधारी पुरुष हो गया ॥ ४९-५० ॥ सचर्मासिकरं तं च देवी बाणैरताडयत् । ततो गजवपुर्भूत्वा सिंहं चिच्छेद शुण्डया ॥ ५१ ॥ इसके बाद ढाल एवं तलवार लिये हुए उस पुरुषपर जब देवीने बाणोंसे प्रहार किया, तब उसने हाथीका रूप धारणकर अपनी सूंडसे देवीके सिंहपर प्रहार करना आरम्भ किया ॥ ५१ ॥ ततोऽस्य च करं देवी चकर्त स्वमहासिना । अधारि च पुना रूपं स्वकीयं तेन रक्षसा ॥ ५२ ॥ तदैव क्षोभयामास त्रैलोक्यं सचराचरम् । ततः क्रुद्धा महामाया चण्डिका मानविक्रमा ॥ ५३ ॥ पपौ पुनः पुनः पानं जहासोद्भ्रान्तलोचना । जगर्ज चासुरः सोऽपि बलवीर्यमदोद्धतः ॥ ५४ ॥ इसके बाद देवीने अपने महाखड्गसे उसकी सैंड काट दी, तब उस राक्षसने पुनः अपना महिषरूप धारण कर लिया और सारे चराचर जगत्को क्षुब्ध करने लगा । यह देख महामानिनी चण्डिकाको अपार क्रोध हुआ और चूर्णित नेत्रोंवाली वे बार-बार मधुपान करने लगीं तथा अट्टहास करने लगीं । इसके बाद बल और पराक्रमसे मतवाला वह असुर गर्जना करने लगा ॥ ५२-५४ ॥ तस्या उपरि चिक्षेप शैलानुत्पाट्य सोऽसुरः । सा च बाणावलीघातैश्चूर्णयामास सत्वरम् ॥ ५५ ॥ वारुणीमदसंजातमुखरागाकुलेन्द्रिया । प्रोवाच परमेशानी मेघगंभीरया गिरा ॥ ५६ ॥ वह असुर पर्वतोंको उखाड़कर उनके ऊपर फेंकने लगा । तब उन देवीने बाणसमूहके प्रहारोंसे उन्हें शीघ्र ही चूर-चूर कर डाला । उसके अनन्तर मधुके मदसे आरक्त मुखवाली तथा विह्वल इन्द्रियोंवाली देवी मेघके समान गम्भीर वाणीमें कहने लगीं- ॥ ५५-५६ ॥ देव्युवाच - रे मूढ रे हतप्रज्ञ व्यर्थ किं कुरुषे हठम् । न मदग्रेऽसुराः केऽपि स्थास्नवो जगतीत्रये ॥ ५७ ॥ देवी बोलीं-हे मूर्ख ! हे हतबुद्धि ! तुम व्यर्थ हठ क्यों कर रहे हो ? त्रैलोक्यमें कोई भी असुर मेरे सामने टिक नहीं सकता है ॥ ५७ ॥ ऋषि रुवाच - एकमाभाष्य कूर्दित्वा देवी सर्वकलामयी । पदाक्रम्यासुरं कण्ठे शूलेनोग्रेण साऽभिनत् ॥ ५८ ॥ ऋषि [ सुमेधा] बोले-ऐसा कहकर समस्त कलामयी उन देवीने कूदकर उस दैत्यको पैरोंसे दबाकर भयंकर त्रिशूलसे उसके कण्ठपर प्रहार किया ॥ ५८ ॥ ततस्तच्चरणाक्रान्तः स स्वकीयमुखात्ततः । अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ५९ ॥ अर्द्धनिष्क्रान्त एवासौ युध्यमानो महाधमः । महासिना शिरो भित्त्वा न्यपाति धरणीतले ॥ ६० ॥ तत्पश्चात् देवीके चरणोंसे दबा हुआ और देवीके पराक्रमसे विवश हुआ वह अपने मुखसे आधा निकल आया, वह महाधम दैत्य अपने आधे रूपसे निकलकर देवीके साथ पुनः संग्राम करने लगा । तब देवीने अपने महाखड्गसे उसका सिर काटकर पृथ्वीतलपर गिरा दिया ॥ ५९-६० ॥ हा हा शब्दं समुच्चार्यावाङ्मुखास्तद्गणास्ततः । पलायन्त रणाद्भीतास्त्राहि त्राहीति वादिनः ॥ ६१ ॥ तुष्टुवुश्च तदा देवीमिन्द्राद्याः सकलाः सुराः । गन्धर्वा गीतमुच्चेरुर्ननृतुर्नर्तकीजनाः ॥ ६२ ॥ उसके बाद महिषासुरके गण 'हाय-हाय' शब्दका उच्चारण करके मुख नीचे किये हुए भयभीत होकर 'रक्षा करो, रक्षा करो'-ऐसा कहते हुए युद्धभूमिसे भाग गये । तब इन्द्र आदि सभी देवता देवीकी स्तुति करने लगे, गन्धर्व गीत गाने लगे और अप्सराएँ नृत्य करने लगीं ॥ ६१-६२ ॥ एवन्ते कथितो राजन्महालक्ष्म्याः समुद्भवः । सरस्वत्यास्तथोत्पत्तिं शृणु सुस्थेन चेतसा ॥ ६३ ॥ हे राजन् ! इस प्रकार मैंने आपसे महालक्ष्मीकी उत्पत्ति कही, अब आप स्वस्थचित्तसे सरस्वतीकी उत्पत्तिका वृत्तान्त श्रवण कीजिये ॥ ६३ ॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें महिषासुरवधके उपाख्यानमें महालक्ष्मीका अवतारवर्णन नामक छियालीसवाँ अध्याय पूर्ण हुआ ॥ ४६ ॥ श्रीगौरीशंकरार्पणमस्तु |