![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
कैलाससंहिता
॥ तृतीयोऽध्यायः ॥ संन्यासपद्धतिवर्णनम्
प्रणवमीमांसा तथा संन्यासविधिवर्णन ईश्वर उवाचः - शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि । तस्य श्रवणमात्रेण जीवः साक्षाच्छिवो भवेत् ॥ १ ॥ ईश्वर बोले-हे देवि ! आप मुझसे जो पूछ रही । हैं, उसे मैं आपसे कह रहा हूँ, सुनिये; उसके सुननेमात्रसे जीव साक्षात् शिव हो जाता है ॥ १ ॥ प्रणवार्थपरिज्ञानमेव ज्ञानं मदात्मकम् । बीजं तत्सर्वविद्यानां मन्त्रं प्रणवनामकम् ॥ २ ॥ प्रणवके अर्थको जान लेना ही मेरा ज्ञान है, प्रणव नामक वह मन्त्र सभी विद्याओंका बीज है ॥ २ ॥ अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् । वेदादि वेदसारं च मद्रूपं च विशेषतः ॥ ३ ॥ देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः । ओमित्येकाक्षरे मन्त्रे स्थितोऽहं सर्वगः शिवः ॥ ४ ॥ उसे बटबीजके समान अति सूक्ष्म तथा [विशाल] वटवृक्षके समान महान् अर्थवाला जानना चाहिये, यह वेदका आदि, वेदका सार और विशेषरूपसे मेरा स्वरूप है । तीनों गुणोंसे परे, सर्वज्ञ, सर्वकृत्, देवस्वरूप, सर्वसमर्थ तथा सर्वत्र व्याप्त मैं शिव इस ओम् नामक एकाक्षर मन्त्रमें निवास करता हूँ ॥ ३-४ ॥ यदस्ति वस्तु तत्सर्वं गुणप्राधान्ययोगतः । समस्तं व्यस्त मपि च प्रणवार्थं प्रचक्षते ॥ ५ ॥ सर्वार्थसाधकं तस्मादेकं ब्रह्मैतदक्षरम् । तेनोमिति जगत्कृस्नं कुरुते प्रथमं शिवः ॥ ६ ॥ [इस जगत्में] जो भी वस्तु है, वह सब गुणोंकी प्रधानतासे और समष्टि या व्यष्टिरूपसे प्रणवार्थ ही है । इसीलिये एकाक्षर ब्रह्मस्वरूप यह प्रणव सभी अर्थोका साधक है । शिवजी इसी प्रणवसे सबसे पहले समस्त संसारका निर्माण करते हैं ॥ ५-६ ॥ शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः । वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः ॥ ७ ॥ तस्मादेकाक्षरं देवं मां च ब्रह्मर्षयो विदुः । वाच्यवाचकयोरैक्यं मन्यमाना विपश्चितः ॥ ८ ॥ शिवको ही प्रणवस्वरूप तथा प्रणवको ही शिवस्वरूप कहा गया है क्योंकि वाच्य-वाचकमें कुछ भी भेद नहीं होता है । इसीलिये वाच्य तथा वाचकमें एकता मानते हुए ब्रह्मर्षिगण मुझ शिवको एकाक्षर कहते हैं ॥ ७-८ ॥ अतस्तदेव जानीयात्प्रणवं सर्वकारणम् । निर्विकारी मुमुक्षुर्मां निर्गुणं परमेश्वरम् ॥ ९ ॥ अतः विकाररहित तथा मोक्षकी इच्छावालेको चाहिये कि उस प्रणवको ही मुझ सर्वकारण, निर्गुण परमेश्वरके रूपमें समझे ॥ ९ ॥ एनमेव हि देवेशि सर्वमन्त्रशिरोमणिम् । काश्यामहं प्रदास्यामि जीवानां मुक्तिहेतवे ॥ १० ॥ हे देवेशि ! मैं काशीमें जीवोंकी मुक्तिके लिये सभी मन्त्रों में श्रेष्ठ इसी प्रणवका उपदेश करता हूँ ॥ १० ॥ तत्रादौ सम्प्रवक्ष्यामि प्रणवोद्धारमम्बिके । यस्य विज्ञानमात्रेण सिद्धिश्च परमा भवेत् ॥ ११ ॥ हे अम्बिके ! अब मैं सर्वप्रथम प्रणवोद्धारका वर्णन करूँगा, जिसका ज्ञान हो जानेसे परम सिद्धि प्राप्त हो जाती है ॥ ११ ॥ निवृत्तिमुद्धरेत्पूर्वमिन्धनं च ततः परम् । कालं समुद्धरेत्पश्चाद्दंडमीश्वरमेव च ॥ १२ ॥ वर्णपंचकरूपोऽयमेवं प्रणव उद्धृतः । त्रिमात्रबिन्दुनादात्मा मुक्तिदो जपतां सदा ॥ १३ ॥ सर्वप्रथम निवृत्तिकलारूप अकारका उद्धार करे, तत्पश्चात् इन्धनकलारूप उकारका, कालकलारूप मकारका, दण्डकलारूप बिन्दुका तथा ईश्वरकलारूप नादका उद्धार करे । इस प्रकार तीन मात्रा, बिन्दु तथा नादस्वरूप पंचवर्णरूप यह प्रणव उद्धृत किये जानेपर जप करनेवालोंको सदा मुक्ति प्रदान करता है ॥ १२-१३ ॥ ब्रह्मादिस्थावरान्तानां सर्वेषां प्राणिनां खलु । प्राणः प्रणव एवायं तस्मात्प्रणव ईरितः ॥ १४ ॥ आद्यं वर्णमकारं च उकारमुत्तरे ततः । मकारं मध्यतश्चैव नादान्तं तस्य चोमिति ॥ १५ ॥ यह प्रणव ब्रह्मासे लेकर स्थावरपर्यन्त सम्पूर्ण प्राणियोंका प्राण ही है, अतः इसे प्रणव कहा गया है । इस प्रणवका आदि अक्षर अकार है, उसके बाद उकार, मध्यमें मकार और अन्तमें नाद है, इनके संयोगसे 'ओम्' बनता है ॥ १४-१५ ॥ जलवद्वर्णमाद्यं तु दक्षिणे चोत्तरे तथा । मध्ये मकारं शुचिवदोङ्कारे मुनिसत्तम ॥ १६ ॥ हे मुनिसत्तम ! आदि वर्ण अकार, जो कि उकारके दक्षिणमें है तथा अकारके उत्तरमें स्थित उकार-ये दोनों जलवत् शुभ्र आभावाले हैं तथा ओंकारके मध्यमें स्थित मकार अग्निकी भाँति तेजोमय है ॥ १६ ॥ अकारश्चाप्युकारोऽयं मकाराश्च त्रयं क्रमात् । तिस्त्रो मात्राः समाख्याता अर्द्धमात्रा ततः परम् ॥ १७ ॥ अर्धमात्रा महेशानि बिन्दुनादस्वरूपिणी । वर्णनीया न वै चाद्धा ज्ञेया ज्ञानिभिरेव सा ॥ १८ ॥ अकार, उकार एवं मकार-ये क्रमसे तीन मात्राएँ कही गयी हैं, उसके बाद अर्धमात्रा है । हे महेशानि ! यह अर्धमात्रा ही नाद-बिन्दुस्वरूपवाली है, जिसका निश्चय ही वर्णन नहीं किया जा सकता, उसे तो ज्ञानीलोग ही जान सकते हैं ॥ १७-१८ ॥ ईशानः सर्वविद्यानामित्यद्याः श्रुतयः प्रिये । मत्त एव भवन्तीति वेदाः सत्यं वदन्ति हि ॥ १९ ॥ तस्माद्वेदादिरेवाहं प्रणवो मम वाचकः । वाचकत्वान्ममैषोऽपि वेदादिरिति कथ्यते ॥ २० ॥ 'ईशानः सर्वविद्यानाम्' इत्यादि श्रुतियाँ मुझसे ही प्रकट हुई हैं-ऐसा वेदोंने सत्य कहा है । इसलिये वेदका आदि मैं ही हूँ और प्रणव मेरा वाचक है । मेरा वाचक होनेके कारण यह प्रणव वेदोंका आदि भी कहा जाता है ॥ १९-२० ॥ अकारस्तु महद्बीजं रजः स्रष्टा चतुर्मुखः । उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ २१ ॥ मकारः पुरुषो बीजी तमः संहारको हरः । बिन्दुर्महेश्वरो देवस्तिरोभाव उदाहृतः ॥ २२ ॥ नादः सदाशिवः प्रोक्तः सर्वानुग्रहकारकः । नादमूर्द्धनि संचिन्त्य परात्परतरः शिवः ॥ २३ ॥ अकार इसका महान् बीज है, जो रजोगुणयुक्त सृष्टिकर्ता ब्रह्मास्वरूप है । उकार उसकी योनिरूपा प्रकृति है, जो सत्त्वगुणयुक्त पालनकर्ता हरिका स्वरूप है । मकार बीजयुक्त पुरुष है, जो तमोगुणसे युक्त संहारकर्ता सदाशिवका स्वरूप है । बिन्दु साक्षात् प्रभु महेश्वर हैं, उन्हींसे जगत्का तिरोभाव कहा गया है । नादको सदाशिव कहा गया है, जो सबपर अनुग्रह करनेवाले हैं, नादरूप मूर्धामें परात्परतर शिवका ध्यान करना चाहिये ॥ २१-२३ ॥ स सर्वज्ञः सर्वकर्त्ता सर्वेशो निर्मलोऽव्ययः । अनिर्देश्यः परब्रह्म साक्षात्सदसतः परः ॥ २४ ॥ वे सर्वज्ञ, सर्वकर्ता, सर्वेश, निर्मल, अविनाशी, अनिर्देश्य तथा सत्-असत्से परे साक्षात् परब्रह्म है ॥ २४ ॥ अकारादिषु वर्णेषु व्यापकं चोत्तरोत्तरम् । व्याप्यन्त्वधस्तनं वर्णमेवं सर्वत्र भावयेत् ॥ २९ ॥ [प्रणवके घटक] वे अकारादि वर्ण क्रमशः उत्तरोत्तर व्यापक हैं और वे ही पूर्व-पूर्व वर्ण व्याप्य हैं, इस प्रकारकी भावना सर्वत्र करनी चाहिये ॥ २५ ॥ सद्यादीशानपर्यन्तान्यकारादिषु पंचसु । स्थितानि पंच ब्रह्माणि तानि मन्मूर्त्तयः क्रमात् ॥ २६ ॥ अकारादि पाँचों वर्गों में क्रमश: सद्योजातसे ईशानपर्यन्त पाँच ब्रह्म स्थित हैं, वे मेरी ही मूर्तियाँ हैं ॥ २६ ॥ अष्टौ कलाः समाख्याता अकारे सद्यजाः शिवे । उकारे वामरूपिण्यस्त्रयोदश समीरिताः ॥ २७ ॥ अष्टावघोररूपिण्यो मकारे संस्थिताः कलाः । बिन्दौ चतस्रः संभूताः कलाः पुरुषगोचराः ॥ २८ ॥ नादे पंच समाख्याताः कला ईशानसंभवाः । षड्विधैक्यानुसंधानात्प्रपंचात्मकतोच्यते ॥ २९ ॥ मन्त्रो यन्त्रं देवता च प्रपंचो गुरुरेव च । शिष्यश्च षट्पदार्थानामेषामर्थं शृणु प्रिये ॥ ३० ॥ हे शिवे ! अकारमें सद्योजातसे उत्पन्न आठ कलाएँ कही गयी हैं । उकारमें वामदेवरूपिणी तेरह कलाएँ कही गयी हैं । मकारमें अघोररूपिणी आठ कलाएँ स्थित हैं । बिन्दुमें पुरुषरूपिणी चार कलाएँ स्थित हैं । नादमें ईशानसे प्रादुर्भूत पाँच कलाएँ कही गयी हैं । छ: पदार्थोकी एकताके अनुसन्धानसे [प्रणवकी] प्रपंचात्मकता कही जाती है । मन्त्र, यन्त्र, देवता, प्रपंच, गुरु एवं शिष्य-ये ही छः पदार्थ हैं । हे प्रिये ! इन छ: पदार्थाका अर्थ सुनो । २७-३० ॥ पंचवर्णसमष्टिः स्यान्मन्त्रः पूर्वमुदाहतः । स एव यन्त्रतां प्राप्तो वक्ष्ये तन्मण्डलक्रमम् ॥ ३१ ॥ यन्त्रं तु देवतारूपं देवता विश्वरूपिणी । विश्वरूपो गुरुः प्रोक्तः शिष्यो गुरुवपुः स्मृतः ॥ ३२ ॥ प्रणवमन्त्र पाँच वर्णोंका समुदाय है, यह पहले ही कहा गया है, देवता ही यन्त्रभावको प्राप्त होता है, अब मैं उसके मण्डलक्रमको कहता हूँ । यन्त्र देवतास्वरूप है और देवता विश्वरूप है, गुरुको विश्वरूप कहा गया है और शिष्यको गुरुका शरीर कहा गया है ॥ ३१-३२ ॥ ओमितीदं सर्वमिति सर्वं ब्रह्मेति च श्रुतेः । वाच्यवाचकसम्बन्धोऽप्ययमेवार्थ ईरितः ॥ ३३ ॥ 'सर्वं खल्विदं ब्रह्म'-इस श्रुतिसे सारा प्रपंच ही ओंकारस्वरूप है, इसी वाच्य वाचक सम्बन्धसे [प्रपंचकी वाचकता तथा ब्रह्मकी वाच्यतारूप] अर्थ भी कह दिया गया ॥ ३३ ॥ आधारो मणिपूरश्च हृदयं तु ततः परम् । विशुद्धिराज्ञा च ततः शक्तिः शान्तिरिति क्रमात् ॥ ३४ ॥ स्थानान्येतानि देवेशि शान्त्यतीतं परात्परम् । अधिकारी भवेद्यस्य वैराग्यं जायते दृढम् ॥ ३५ ॥ हे देवेशि ! मूलाधार, मणिपूर, हृदय, विशुद्धि, आजा, शक्ति, शान्ति और परात्पर शान्त्यतीत-ये [आठ] स्थान हैं, जिसे दृढ़ वैराग्य होता है, वही इस प्रणवका अधिकारी है ॥ ३४-३५ ॥ विषयः स्यामहं देवि जीवब्रह्मैक्यभावनात् । सम्बन्धं शृणु देवेशि विषयः सम्यगीरितः ॥ ३६ ॥ जीवात्मनोर्मया सारर्धमैक्यस्य प्रणवस्य च । वाच्यवाचकभावोऽत्र सम्बन्धः समुदीरितः ॥ ३७ ॥ हे देवि ! मैं ही जीव और ब्रह्मकी एकत्वभावनासे इस प्रणवका विषय हूँ । हे देवेशि ! प्रणवका विषय [नामक अनुबन्ध] भलीभाँति कह दिया, अब सम्बन्धको सुनिये । जीवात्माका मुझ परमात्माके साथ ऐक्य इस प्रणवका विषय है और वाच्यवाचकभाव ही यहाँपर सम्बन्ध है ॥ ३६-३७ ॥ व्रतादिनिरतः शान्तस्तपस्वी विजितेन्द्रियः । शौचाचारसमायुक्तो भूदेवो वेदनिष्ठितः ॥ ३८ ॥ विषयेषु विरक्तः सन्नैहिकामुष्मिकेषु च । देवानां ब्राह्मणानां च सद्भक्तश्च शिवव्रती ॥ ३९ ॥ सर्वशास्त्रार्थ तत्त्वज्ञं वेदान्तज्ञानपारगम् । आचार्यमुपसङ्गम्य यतिं मतिमतां वरम् ॥ ४० ॥ दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतः सुधीः । शान्त्यादिगुणसंयुक्तः शिष्यः सौशील्यवान्वरः ॥ ४१ ॥ व्रत आदिमें निरत, शान्त, तपस्वी, जितेन्द्रिय, पवित्र आचरणसे युक्त, इस लोक तथा परलोकके विषयोंसे विरक्त, देवताओं तथा ब्राह्मणोंमें उत्तम भक्ति रखनेवाले, बुद्धिमान्, शिवव्रती, शान्ति आदि गुणोंसे युक्त, सुशील तथा श्रेष्ठ वेदवेत्ता ब्राह्मण शिष्यको चाहिये कि सभी शास्त्रोंके अर्थको तत्त्वतः जाननेवाले, वेदान्तज्ञानमें पारंगत, तथा बुद्धिमानोंमें श्रेष्ठ यति आचार्यके पास जाकर उन्हें दण्डवत् प्रणाम आदिके द्वारा प्रयत्नपूर्वक सन्तुष्ट करे ॥ ३८-४१ ॥ यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः । इति निश्चित्य मनसा स्वविचारं निवेदयेत् ॥ ४२ ॥ जो गुरु हैं, वे ही शिव कहे गये हैं और जो शिव हैं, वे ही गुरु कहे गये हैं-ऐसा मनसे सोचकर अपना विचार निवेदन करना चाहिये ॥ ४२ ॥ लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोव्रती । समुद्रतीरे नद्यां च पर्वते वा शिवालये ॥ ४३ ॥ शुक्लपक्षे तु पंचम्यामेकादश्यां तथापि वा । प्रातः स्नात्वा तु शुद्धात्मा कृतनित्यक्रियः सुधीः ॥ ४४ ॥ गुरुमाहूय विधिना नान्दीश्राद्धं विधाय च । क्षौरं च कारयित्वाथ कक्षोपस्थविवर्जितम् ॥ ४५ ॥ केशश्मश्रुनखानां वै स्नात्वा नियतमानसः । सक्तुं प्राश्याथ सायाह्ने स्नात्वा सन्ध्यामुपास्य च ॥ ४६ ॥ सायमौपासनं कृत्वा गुरुणा सहितो द्विजः । शास्त्रोक्तदक्षिणां दत्त्वा शिवाय गुरुरूपिणे ॥ ४७ ॥ होमद्रव्याणि संपाद्य स्वसूत्रोक्तविधानतः । अग्निमाधाय विधिवल्लौकिकादिविभेदतः ॥ ४८ ॥ आहिताग्निस्तु यः कुर्यात्प्राजापत्येष्टिनाहिते । श्रौते वैश्वानरे सम्यक् सर्ववेदसदक्षिणम् ॥ ४९ ॥ अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात् । श्रपयित्वा चरुं तस्मिन्समिदन्नाज्यभेदतः ॥ ५० ॥ पौरुषेणैव सूक्तेन हुत्वा प्रत्यृचमात्मवान् । हुत्वा च सौविष्टकृतीं स्वसूत्रोक्तविधानतः ॥ ५१ ॥ बुद्धिमान् शिष्यको चाहिये कि गुरुसे आज्ञा प्राप्त करके बारह दिनपर्यन्त केवल दूध पीकर रहे, पुनः समुद्रके तटपर, नदीके किनारे, पर्वतपर अथवा शिवालयमें शुक्लपक्षकी पंचमी अथवा एकादशीके दिन प्रातःकाल स्नान करके शुद्धचित्त होकर नित्यकृत्य करके गुरुको बुलाकर विधिपूर्वक नान्दीश्राद्ध करके कक्ष (काँख) तथा गुह्यस्थानके केशोंको छोड़कर सिर, दाढ़ी, मूंछके बालोंको बनवाकर, नाखून कटवाकर पुनः स्नान करके जितेन्द्रिय हो सन्थ्योपासन करके सत्तूका भोजन करके सायंकाल पुनः स्नानकर सन्ध्योपासन करे । ब्राह्मणको चाहिये कि गुरुके साथ सन्ध्याकालकी उपासना करके गुरुरूपी शिवको शास्त्रोक्त दक्षिणा देकर अपने गृह्यसूत्रमें बताये गये विधानके अनुसार होमद्रव्य लेकर लौकिक आदि भेदसे अग्निका आधान करे । इस प्रकार आन्याधान करके जो ब्राह्मण प्राजापत्य यज्ञके अनुसार हवन कर चुका है, वह वेदसहित सम्पूर्ण धनको दक्षिणामें देकर अग्निको आत्मामें धारणकर घरसे संन्यास ग्रहण करे । पुनः चरु तैयार करके समिधा, अन्न, घृतके द्वारा जितेन्द्रिय होकर पुरुषसूक्तकी प्रत्येक ऋचासे हवन उस अग्निमें करके पुनः अपने [गृह्य] सूत्रके अनुसार स्विष्टकृत् आहुतियोंसे हवन करे ॥ ४३-५१ ॥ हुत्वोपरिष्टात्तन्त्रं च तेनाग्नेरुत्तरे बुधः । स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे । यावद् ब्राह्ममुहूर्त्तं तु गायत्रीं दृढमानसः ॥ ५२ ॥ इस प्रकार हवन करके एकतन्त्रसे अग्निके उत्तरमें उदीच्यकर्म करे । बुद्धिमान् शिष्यको कुशाके ऊपर मृगचर्म एवं उसके ऊपर कपड़ेके आसनपर बैठकर मौन तथा स्थिरचित्त होकर ब्राह्ममुहूर्तपर्यन्त गायत्रीका जप करना चाहिये ॥ ५२ ॥ ततः स्नात्वा यथा पूर्वं श्रपयित्वा चरुं ततः । पौरुषं सूक्तमारभ्य विरजान्तं हुनेद् बुधः ॥ ५३ ॥ वामदेवमतेनापि शौनकादिमतेन वा । तत्र मुख्यं वामदेव्यं गर्भयुक्तो यतो मुनिः ॥ ५४ ॥ इसके बाद प्रात:काल स्नान करके चरुका निर्माणकर पुरुषसूक्तसे आरम्भकर विरजापर्यन्त वामदेव अथवा शौनकादिके मतानुसार हवन करे । इनमें वामदेवका मत अधिक श्रेष्ठ है, क्योंकि वामदेवमुनि गर्भमें ही योगयुक्त हो गये थे । । ५३-५४ ॥ होमशेषं समाप्याथ प्रातरौपासनं हुनेत् । ततोऽग्निमात्मन्यारोप्य प्रातः सन्ध्यमुपास्य च ॥ ५५ ॥ सवितर्युदिते पश्चात्सावित्रीं प्राविशेत्क्रमात् । एषणानां त्रयं त्यक्त्वा प्रेषमुच्चार्य च क्रमात् ॥ ५६ ॥ शिखोपवीते सन्त्यज्य कटिसूत्रादिकं ततः । विसृज्य प्राङ्मुखो गच्छेदुत्तराशामुखोऽपि वा ॥ ५७ ॥ गृह्णीयाद्दण्डकौपीनाद्युचितं लोकवर्तने । विरक्तश्चेन गृह्णीयाल्लोकवृत्तिविचारणे ॥ ५८ ॥ इसके बाद शेष हवनको समाप्तकर प्रात:कालकी उपासनाका हवन सम्पन्न करे । तदनन्तर आत्मामें अग्निका आरोपणकर प्रात:कालिक सन्ध्योपासन करके सूर्यके उदय हो जानेपर सावित्रीमें क्रमश: प्रवेश करे और तीनों एषणाओं (लोकैषणा, पुत्रैषणा तथा धनैषणा)-का त्यागकर प्रैषोच्चारण करके क्रमसे शिखा, उपवीतका त्याग करके पुनः कटिसूत्र आदिको भी त्यागकर पूर्व अथवा उत्तरदिशाकी ओर मुख करके गमन करना चाहिये और लोकव्यवहारके लिये उचित दण्ड तथा कौपीन आदि धारण करना चाहिये, जिसे लोकव्यवहारका ध्यान न हो, वह इन्हें धारण न भी करे ॥ ५५-५८ ॥ गुरोः समीपं गत्वाथ दण्डवत्प्रणमेत्त्रयम् । समुत्थाय ततस्तिष्ठेद् गुरुपादसमीपतः ॥ ५९ ॥ गुरुके समीप जाकर तीन बार दण्डवत् प्रणाम करना चाहिये, पुन: उठकर गुरुके चरणोंके समीप बैठना चाहिये ॥ ५९ ॥ ततो गुरुः समादाय विरजानलजं शितम् । भस्म तेनैव तं शिष्यं समुद्धूल्य यथाविधि ॥ ६० ॥ अग्निरित्यादिभिर्मन्त्रैस्त्रिपुण्ड्रं धारयेत्ततः । हृत्पङ्कजे समासीनं मां त्वया सह चिन्तयेत् ॥ ६१ ॥ हस्तं निधाय शिरसि शिष्यस्य प्रीतमानसः । ऋष्यादिसहितं तस्य दक्षकर्णे समुच्चरेत् ॥ ६२ ॥ प्रणवं त्रिःप्रकारं तु ततस्तस्यार्थमादिशेत् । षड्विधार्थं परिज्ञानसहितं गुरुसत्तमः ॥ ६३ ॥ इसके बाद गुरुको चाहिये कि विरजा अग्निसे उत्पन्न श्वेत भस्म लेकर उससे विधिपूर्वक शिष्यके शरीरपर उद्धलन करके 'अग्निरिति भस्म' इत्यादि मन्त्रोंसे त्रिपुण्ड्र धारण कराये और हृदयकमलमें स्थित पार्वतीसहित मेरा ध्यान कराये । तत्पश्चात् प्रसन्नचित्त होकर श्रेष्ठ गुरु शिष्यके मस्तकपर अपना हाथ रखकर उसके दाहिने कानमें ऋषि आदिके सहित तीन बार प्रणवका उच्चारण करे और पुनः सविस्तार उसके षड्विध अर्थका समग्रतः उपदेश करे ॥ ६०-६३ ॥ द्विषट्प्रकारं स गुरुं प्रणम्य भुवि दण्डवत् । तदधीनो भवेन्नित्यं वेदान्तं सम्यगभ्यसेत् ॥ ६४ ॥ मामेव चिन्तयेन्नित्यं परमात्मानमात्मनि । विशुद्धे निर्विकारे वै ब्रह्मसाक्षिणमव्ययम् ॥ ६५ ॥ शमादिधर्मनिरतो वेदान्तज्ञानपारगः । अत्राधिकारी स प्रोक्तो यतिर्विगतमत्सरः ॥ ६६ ॥ तदनन्तर वह शिष्य गुरुको बारह प्रकारसे भूमिपर दण्डवत् करके उनके अधीन रहकर वेदान्तका नित्य अभ्यास करे और अपने निर्विकार एवं विशुद्ध मनमें सदा मुझ ब्रह्म, साक्षी तथा अव्यय परमात्माका चिन्तन करे । शम आदि धर्मों में निरत, वेदान्तज्ञानमें पारंगत तथा ईर्ष्यारहित यति ही इस प्रणवका अधिकारी कहा गया है ॥ ६४-६६ ॥ हृत्पुण्डरीकं विरजं विशोकं विशदं परम् । अष्टपत्रं केशराढ्यं कर्णिकोपरि शोभितम् ॥ ६७ ॥ आधारशक्तिमारभ्य त्रितत्वान्तमयं पदम् । विचिन्त्य मध्यतस्तस्य दहरं व्योम भावयेत् । ६८ स्वच्छ, शोकरहित, परम उज्ज्वल, अष्टपत्रयुक्त, कर्णिकामें विराजमान मकरन्दयुक्त हत्कमलके मध्यमें आधारशक्तिसे आरम्भ करके मणिपूरकपर्यन्त दहर आकाशमें त्रितत्त्वयुक्त प्रणवकी भावना करे ॥ ६७-६८ ॥ ओमित्येकाक्षरं ब्रह्म व्याहरन्मां त्वया सह । चिन्तयेन्मध्यतस्तस्य नित्यमुद्युक्तमानसः ॥ ६९ ॥ सावधानचित्त होकर 'ओम्' इस एकाक्षरमन्त्रका उच्चारण करते हुए उस दहराकाशके मध्य तुम्हारे साथ मेरा स्मरण सदा करता रहे ॥ ६९ ॥ एवंविधोपासकस्य मल्लोकगतिमेव च । मत्तो विज्ञानमासाद्य मत्सायुज्यफलं प्रिये ॥ ७० ॥ हे प्रिये ! इस प्रकारके उपासकको मेरा लोक प्राप्त होता है और वह मुझसे ज्ञान पाकर मेरे सायुज्यका फल प्राप्त कर लेता है ॥ ७० ॥ इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतिवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत छठी कैलाससंहितामें संन्यासपद्धतिवर्णन नामक तीसरा अध्याय पूर्ण हुआ ॥ ३ ॥ श्रीगौरीशंकरार्पणमस्तु |