Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

कैलाससंहिता

॥ षष्ठोऽध्यायः ॥


शिवध्यानपूजनवर्णनम्
शिवजीके विविध ध्यानों तथा पूजा-विधिका वर्णन


ईश्वर उवाचः -
दक्षिणे मंडलस्याथ वैयाघ्रं चर्मशोभनम् ।
आस्तीर्य शुद्धतोयेन प्रोक्षयेदस्त्रमन्त्रतः ॥ १ ॥
प्रणवं पूर्वमुद्धृत्य पश्चादाधारमुद्धरेत् ।
तत्पश्चाच्छक्तिकमलं चतुर्थ्यन्तं नमोऽन्तकम् ॥ २ ॥
मनुमेवं समुच्चार्य स्थित्वा तस्मिन्नुदङ्मुखः ।
प्राणानायम्य विधिवत्प्रणवोच्चारपूर्वकम् ॥ ३ ॥
ईश्वर बोले-मण्डलके दक्षिणमें मनोहर व्याघ्रचर्म बिछाकर अस्त्र-मन्त्रके द्वारा शुद्ध जलसे उसका प्रोक्षण करे । पहले प्रणवका उद्धार करके बादमें आधारका उद्धार करे । उसके अनन्तर शक्तिकमलका उद्धार करे । इन सबमें चतुर्थी विभक्ति लगाकर अन्तमें नमः पदका प्रयोग करे । इस प्रकार मन्त्रका उच्चारण करके वहाँपर उत्तरकी ओर मुख करके बैठकर प्रणवका उच्चारण करते हुए विधिवत् प्राणायाम करे ॥ १-३ ॥

अग्निरित्यादिभिर्मन्त्रैर्भस्म संधारयेत्ततः ।
शिरसि श्रीगुरुं नत्वा मण्डलं रचयेत्पुनः ॥ ४ ॥
त्रिकोणवृत्तं बाह्ये तु चतुरस्रात्मकं क्रमात् ।
अभ्यर्च्योमिति साधारं स्थाप्य शंखं समर्चयेत् ॥ ५ ॥
'अग्निरिति भस्म०' इत्यादि मन्त्रका उच्चारणकर मस्तकपर भस्म लगाये, उसके बाद गुरुको नमस्कारकर मण्डलकी रचना करे । मण्डलमें त्रिकोण तथा वृत्तकी रचनाकर उसे चतुरस्रके द्वारा बाहरसे आवेष्टित करे । फिर 'ओम्' मन्त्रसे उसपर आधारसहित शंख रखकर उसकी भी अर्चना करे ॥ ४-५ ॥

आपूर्य शुद्धतोयेन प्रणवेन सुगंधिना ।
अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेन च सप्तधा ॥ ६ ॥
अभिमन्त्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत ।
शंखमुद्रां च तेनैव प्रोक्षयेदस्त्रमन्त्रतः ॥ ७ ॥
आत्मानं गंधपुष्पादिपूजोपकरणानि च ।
प्राणायामत्रयं कृत्वा ऋष्यादिकमथाचरेत् ॥ ८ ॥
अस्य श्रीसौरमन्त्रस्य देवभाग ऋषिस्ततः ।
छन्दो गायत्रमित्युक्तं देवः सूर्यो महेश्वरः ॥ ९ ॥
देवता स्यात्षडङ्‌गानि ह्रामित्यादीनि विन्यसेत् ।
तदनन्तर प्रणवका उच्चारणकर शुद्ध तथा सुगन्धित जलसे शंखको पूर्ण करके [प्रणवका उच्चारणकर] गन्ध-पुष्पादिसे शंखका पूजन करके पुनः सात बार प्रणवसे अभिमन्त्रितकर धेनुमुद्रा तथा शंखमुद्रा प्रदर्शित करे । पुनः अस्त्रमन्त्रसे अपना तथा गन्ध, पुष्प आदि पूजा-सामग्रियोंका प्रोक्षण करे । इसके बाद तीन बार प्राणायाम करके ऋषि आदिका न्यास करे । इस सौरमन्त्रके देवभाग ऋषि हैं, गायत्री छन्द है और सूर्यरूप महेश्वर इसके देवता हैं ॥ ६-९ १/२ ॥

ततः संप्रोक्षयेत्पद्ममस्त्रेणाग्नेरगोचरम् ॥ १० ॥
तस्मिन्समर्चयेद्विद्वान् प्रभूतां विमलामपि ।
सारां चाथ समाराध्य पूर्वादिपरतः क्रमात् ॥ ११ ॥
'हां, ह्रीं, हूं, हैं, ह्रौं, हः' इत्यादि मन्त्रोंसे न्यास करे । फिर अस्त्रमन्त्रसे आग्नेय कोणके कमलको प्रोक्षित करे । विद्वान् पुरुष उस कमलपर पूर्वादि क्रमसे प्रभूता, विमला तथा साराकी आराधनाकर उनका पूजन करे ॥ १०-११ ॥

अथ कालाग्निरुद्रं च शक्तिमाधारसंज्ञिताम् ।
अनन्तं पृथिवीं चैव रत्नद्वीपं तथैव च ॥ १२ ॥
सङ्‌कल्प वृक्षोद्यानं च गृहं मणिमयं ततः ।
रक्तपीठं च संपूज्य पादेषु प्रागुपक्रमात् ॥ १३ ॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् ।
अधर्माद्यग्निकोणादिकोणेषु च समर्चयेत् ॥ १४ ॥
इसके बाद कालाग्निरुद्र, आधारशक्ति, अनन्त, पृथ्वी, मणिद्वीप, कल्पवृक्षका उद्यान, मणिमय गृह एवं रक्तपीठकी पूजाकर उसके पादस्थानमें चारों ओर पूर्वादि क्रमसे धर्म, ज्ञान, वैराग्य और ऐश्वर्यका तथा आग्नेयादि चार कोणोंमें अधर्म आदिका पूजन करे ॥ १२-१४ ॥

मायाधश्छदनं पश्चाद्विद्योर्ध्वच्छदनं ततः ।
सत्त्वं रजस्तमश्चैव समभ्यर्च्य यथाक्रमम् ॥ १५ ॥
पूर्वादिदिक्षु मध्ये च दीप्तां सूक्ष्मां जयामपि ।
भद्रां विभूति विमलाममोघां वैद्युतामपि ॥ १६ ॥
माया [बीज]-से नीचेके भागका आच्छादन और विद्या [बीज]-से ऊर्ध्वभागका आच्छादनकर पूर्वादि दिशाओंमें क्रमशः सत्त्व, रज तथा तमका पूजन करे एवं मध्यमें क्रमश: दीप्ता, सूक्ष्मा, जया, भद्रा, विभूति, विमला, अमोघा और विद्युताकी भी पूजा करे ॥ १५-१६ ॥

सर्वतोमुखसंज्ञां च कन्दनालं तथैव च ।
सुषिरं च ततस्तं तु कंटकांस्तदनन्तरम् ॥ १७ ॥
मूलच्छदनकिंजल्कप्रकाशसकलात्मनः ।
पंचग्रंथिकर्णिकां च दलानि तदनन्तरम् ॥ १८ ॥
केशरान् ब्रह्मविष्णू च रुद्रमात्मानमेव च ।
अन्तरात्मानमपि च ज्ञानात्मपरमात्मनि ॥ १९ ॥
सम्पूज्य पश्चात्सौराख्यं योगपीठं समर्चयेत् ।
पीठोपरि समाकल्प्य मूर्त्तिं मूलेन मूलवित् ॥ २० ॥
इसके बाद सर्वतोमुख, कन्दनाल, सुषिर, कण्टक, मूल, पत्र, किंजल्क तथा आत्मप्रकाशका पूजन करे, फिर पंचग्रन्थि, कर्णिका, कमलदल तथा केसरोंका पूजन करे । तदनन्तर कमलके केसरपर ब्रह्मा, विष्णु, रुद्र, आत्मा, अन्तरात्मा, ज्ञानात्मा तथा परमात्माका पूजनकर सौर नामक योगपीठकी पूजा करे । तदुपरान्त मन्त्रवेत्ता सिंहासनके ऊपर मूलमन्त्रसे मूर्तिकी स्थापना करे ॥ १७-२० ॥

निरुद्धप्राण आसीनो मूलेनैव स्वमूलतः ।
शक्तिमुत्थाप्य तत्तेजः प्रभावात्पिङ्‌गलाध्वना ॥ २१ ॥
तत्पश्चात् संयतप्राण होकर उसी मूलमन्त्रसे मूलाधारमें स्थित आधारशक्तिको पिंगलानाडीके मार्गसे ऊपर उठाये ॥ २१ ॥

पुष्पांजलौ निर्गमय्य मण्डलस्थस्य भास्वतः ।
सिन्दूरारुणदेहस्य वामार्द्धदयितस्य च ॥ २२ ॥
अक्षस्रक्पाशखट्वाङ्गकपालाङ्कुशपङ्कजम् ।
शंखं चक्रं दधानस्य चतुर्वक्त्रस्य लोचनैः ॥ २३ ॥
राजितस्य द्वादशभिस्तस्य हृत्पङ्कजोदरे ।
प्रणवं पूर्वमुद्धृत्य ह्रांह्रींसस्तदनन्तरम् ॥ २४ ॥
मण्डलमें स्थित अत्यन्त तेजस्वी तथा सिन्दूरके समान अरुणवर्णवाले पार्वतीसहित अर्धनारीश्वर भगवानको पुष्पांजलिमें आकृष्ट करे, जिनके हाथोंमें रुद्राक्षकी माला, पाश, खट्वांग, कपाल, अंकुश, कमल, शंख और चक्र विराजमान हैं, जिनके चार मुख और बारह नेत्र हैं, उन सौररूप महादेवके हदयकमलके मध्य में सर्वप्रथम प्रणवका उद्धार करके पुनः ह्रां ह्रीं सःका उद्धार करे ॥ २२-२४ ॥

प्रकाशशक्तिसहितं मार्तण्डं च ततः परम् ।
आवाहयामि नम इत्यावाह्यावाहनाख्यया ॥ २५ ॥
मुद्रया स्थापनाद्याश्च मुद्राः संदर्शयेत्ततः ।
विन्यस्याङ्‌गानि ह्रांह्रींह्रूं अन्तेन मनुना ततः ॥ २६ ॥
तत्पश्चात् 'प्रकाशशक्तिसहितं मार्तण्डमावाहयामि नमः' इस मन्त्रसे सूर्यरूप महेश्वरका आवाहन करके आवाहनी नामक मुद्राके द्वारा स्थापन [आदि क्रियाएँ सम्पन्न]-कर मुद्रा प्रदर्शित करे । हां, ह्रीं, हूं, हैं, ह्रौं, हः-इन मन्त्रोंसे अंगन्यास तथा करन्यास करे ॥ २५-२६ ॥

पंचोपचारान्सङ्कल्प्य मूलेनाभ्यर्चयेत् त्रिधा ।
केशरेषु च पद्मस्य षडङ्गानि महेश्वरि ॥ २७ ॥
वह्नीशरक्षोवायूनां परितः क्रमतः सुधीः ।
द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ २८ ॥
पंचोपचारोंको परिकल्पित करके पद्मकेसरोंमें मूलमन्त्रसे षडंग (हां, ह्रीं आदि)-की तीन बार अर्चना करे । हे महेश्वरि ! तदुपरान्त विज्ञ साधक अग्नि, ईश्वर, राक्षस, वायु आदि चारों मूर्तियोंका क्रमशः दूसरे आवरणमें पूजन करे ॥ २७-२८ ॥

पूर्वाद्युत्तरपर्यन्तं दलमूलेषु पार्वति ।
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ २९ ॥
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चेति पुनः प्रिये ।
ईशानादिषु संपूज्यास्तृतीयावरणे पुनः ॥ ३० ॥
सोमं कुजं बुधं जीवं कविं मंदं तमस्तमः ।
समन्ततो यजेदेतान्पूर्वादिदलमध्यतः ॥ ३१ ॥
अथवा द्वादशादित्यान्द्वितीयावरणे यजेत ।
तृतीयावरणे चैव राशीर्द्वादश पूजयेत् ॥ ३२ ॥
हे पार्वति ! पूर्वसे लेकर उत्तर दलके मूल भागतकमें आदित्य, भास्कर, भानु तथा रविका एवं ईशानादि चारों कोणोंमें अर्क, ब्रह्मा, रुद्र तथा विष्णुका इसी प्रकार तृतीय आवरणमें पूजन करे । पूर्वादि दलोंके मध्यमें सोम, मंगल, बुध, बृहस्पति, शुक्र, शनैश्चर, राहु तथा केतुका पूजन करना चाहिये अथवा द्वितीय आवरणमें ही द्वादश आदित्योंका पूजन करे । तीसरे आवरणमें बारह राशियोंका पूजन करे ॥ २९-३२ ॥

सप्तसागरगङ्गाश्च बहिरस्य समन्ततः ।
ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ३३ ॥
ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ।
सप्तच्छन्दोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ ३४ ॥
इसके बाहर चारों ओर सप्तसागर, गंगा, ऋषि, देवता, गन्धर्व, पन्नग, अप्सराएँ, ग्रामणी, यक्ष, यातुधान, सप्तछन्दरूप सात घोड़े तथा बालखिल्योंका भी पूजन करे ॥ ३३-३४ ॥

एवं त्र्यावरणं देवं समभ्यर्च्य दिवाकरम् ।
विरच्य मंडलं पश्चाच्चतुरस्रं समाहितः ॥ ३५ ॥
स्थाप्य साधारकं ताम्रपात्रं प्रस्थोदविस्तृतम् ।
पूरयित्वा जलैः शुद्धैर्वासितैः कुसुमादिभिः ॥ ३६ ॥
अभ्यर्च्य गंधपुष्पाद्यैर्जानुभ्यामवनीं गतः ।
अर्घ्यपात्रं समादाय भूमध्यान्तं समुद्धरेत् ॥ ३७ ॥
ततो ब्रूयादिमं मन्त्रं सावित्रं सर्वसिद्धिदम् ।
शृणु तच्च महादेवि भक्तिमुक्तिप्रदं सदा ॥ ३८ ॥
इस प्रकार तीन आवरणवाले दिवाकर देवका पूजनकर समाहितचित्त हो चौकोर मण्डलका निर्माण करे । पुष्प आदिसे सुवासित शुद्ध जलसे परिपूर्ण, ताम्रनिर्मित, प्रस्थमात्र जल भरनेके योग्य विस्तारवाला आधारसहित कलश स्थापित करके गन्ध, पुष्पादिसे ताम्रकलशका पूजनकर दोनों घुटनोंके बल पृथ्वीपर बैठकर हाथमें अर्घ्यपात्रको लेकर उसे भौंहपर्यन्त ऊपर उठाये और तब सविता देवताके सर्वसिद्धिप्रद इस मन्त्रका पाठ करे । हे महादेवि ! सर्वदा भोग तथा मोक्ष प्रदान करनेवाले इस मन्त्रको सुनो- ॥ ३५-३८ ॥

सिन्दूरवर्णाय सुमण्डलाय नमोऽस्तु वज्राभरणाय तुभ्यम् ।
पद्माभनेत्राय सुपङ्कजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ३९ ॥
सरक्तचूर्णं ससुवर्णतोयं स्रक्कुङ्कुमाढ्यं सकुशं सपुष्पम् ।
प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ ४० ॥
सिन्दूरकी-सी आभावाले, उत्तम मण्डलसे युक्त, कमलके समान कान्तिमय नेत्रोंवाले, कमलपुष्पसे शोभित तथा ब्रह्मा, इन्द्र और नारायणके उद्‌भवहेतु, हीरकभूषित आपको नमस्कार है । हे भगवन् ! रोली, सुवर्ण, पुष्पमाला, कुश, पुष्प तथा कुंकुमसे युक्त, स्वर्णपात्रमें स्थित यह जलसहित उत्तम अर्घ्य [आपको] अर्पित है, इसे ग्रहणकर [आप] प्रसन्न होइये ॥ ३९-४० ॥

एवमुक्त्वा ततो दत्त्वा तदर्थं सूर्यमूर्त्तये ।
नमस्कुर्यादिमं मन्त्रं पठित्वा सुसमाहितः ॥ ४१ ॥
नमः शिवाय साम्बाय सगणायादिहेतवे ।
रुद्राय विष्णवे तुभ्यं ब्रह्मणे च त्रिमूर्तये ॥ ४२ ॥
इस प्रकार सूर्यरूपी महेश्वरको अर्घ्य प्रदानकर सावधानीसे 'पार्वतीजी एवं प्रमथगणोंसे समन्वित, संसारके आदि कारण, ब्रह्मा-विष्णु-रुद्ररूप तीन विग्रहोंवाले आप शिवजीको नमस्कार है । ' यह मन्त्र पढ़कर नमस्कार करे ॥ ४१-४२ ॥

एवमुक्त्वा नमस्कृत्य स्वासने समवस्थितः ।
ऋष्यादिकं पुनः कृत्वा करं संशोध्य वारिणा ॥ ४३ ॥
पुनश्च भस्म संधार्य पूर्वोक्तेनैव वर्त्मना ।
न्यासजातं प्रकुर्वीत शिवभावविवृद्ध्धये ॥ ४४ ॥
इस प्रकार बोलते हुए नमस्कार करनेके उपरान्त अपने आसनपर स्थित हो ऋषि आदिका न्यास करके तथा जलसे हाथोंको शुद्ध करके पूर्वोक्त विधिसे पुनः भस्म धारणकर शिवमें भावनाकी दृढ़ताके लिये नानाविध न्यास करे ॥ ४३-४४ ॥

पंचोपचारैः संपूज्य शिरसा श्रीगुरुं बुधः ।
प्रणवं श्रीचतुर्थ्यन्तं नमोऽन्तं प्रणमेत्ततः ॥ ४५ ॥
पंचात्मकं बिन्दुयुतं पंचमस्वरसंयुतम् ।
तदेव बिन्दुसहितं पंचमस्वरवर्जितम् ॥ ४६ ॥
पंचमस्वरसंयुक्तं मन्त्रीशं च सबिन्दुकम् ।
उद्धृत्य बिन्दुसहितं संवर्तकमथोद्धरेत् ॥ ४७ ॥
बुद्धिमान् साधकको चाहिये कि पंचोपचारसे गुरुदेवकी पूजाकर 'श्रीगुरवे नमः' मन्त्रका उच्चारण करके उन्हें सिरसे प्रणाम करे । पंचात्मक, बिन्दुयुक्त पंचम स्वर उकारसहित, वैसे ही बिन्दुसहित, पंचम स्वररहित तथा [पुनः] पंचमस्वरसहितका उद्धारकर बिन्दुसहित अकार तथा संवर्तक बीजका उच्चारण करे ॥ ४५-४७ ॥

एतैरेव क्रमाद्बीजैरुद्धृतैः प्रणमेद्‌ बुधः ।
भुजयोरूरुयुग्मे च गुरुं गणपतिं तथा ॥ ४८ ॥
दुर्गां च क्षेत्रपालं च बद्धांजलिपुटः स्थितः ।
ओमस्त्राय फडित्युक्त्वा करौ संशोध्य षट् क्रमात् ॥ ४९ ॥
इस प्रकार क्रमश: बीजोंका उद्धारकर दोनों भुजा, तथा ऊरुको झुकाकर बुद्धिमान् पुरुष गुरु तथा गणपतिको प्रणाम करे । उसके अनन्तर हाथ जोड़कर दुर्गा तथा क्षेत्रपालको प्रणाम करे । 'ॐ अस्वाय फट्'-इस मन्त्रका छ: बार उच्चारणकर हाथोंको शुद्ध करे ॥ ४८-४९ ॥

अपसर्पन्त्विति प्रोच्य प्रणवं तदनन्तरम् ।
अस्त्राय फडिति प्रोच्य पार्ष्णिघातत्रयेण तु ॥ ५० ॥
उद्धृत्य विघ्नान्भूयिष्ठान्करतालत्रयेण तु ।
अन्तरिक्षगतान्दृष्ट्‍वा विलोक्य दिवि संस्थितान् ॥ ५१ ॥
निरुद्धप्राण आसीनो हंसमन्त्रमनुस्मरन् ।
हृदिस्थं जीवचैतन्यं ब्रह्मनाड्या समान येत् ॥ ५२ ॥
द्वादशान्तः स्थविशदे सहस्रारमहाम्बुजे ।
चिच्चन्द्रमण्डलान्तस्थं चिद्रूपं परमेश्वरम् ॥ ५३ ॥
'अपसर्पन्तु ते भूताः'-इस मन्त्रको पढ़कर प्रणवपूर्वक 'अस्वाय फट्'-इस मन्त्रका उच्चारणकर बगल में तीन बार ताली बजाकर भूतलमें स्थित समस्त विघ्नोंको आकाशमें भगा दे । उसके बाद विघ्नोंको अन्तरिक्षमें गया हुआ तथा वहाँ स्थित हुआ देखकर प्राणायाम करना चाहिये । फिर 'सोऽहम्'-इस मन्त्रका उच्चारण करते हुए हृदयमें विराजमान जीवचैतन्यको सुषुम्ना नाड़ीद्वारा द्वादशान्तपर्यन्त विस्तारवाले सहस्रदलकमलमें स्थित चैतन्यमय चन्द्रमण्डलमें विराजमान चिद्रूप परमेश्वरके साथ योजित कर दे ॥ ५०-५३ ॥

शोषदाहप्लवान्कुर्याद्रेचकादि क्रमेण तु ।
सषोडशचतुष्षष्टिद्वात्रिंशद्‌गणनायुतैः ॥ ५४ ॥
वाय्वग्निसलिलाद्यैस्तैः स्तवेदाद्यैरनुक्रमात् ।
वायु, अग्नि तथा जलके बीजमन्त्रोंसहित सोलह, चौंसठ एवं बत्तीस प्राणायामोंके द्वारा रेचक आदिके क्रमसे शोषण, दाह तथा प्लावन अपनी-अपनी वेदशाखामें निर्दिष्ट मन्त्रोंसे करे ॥ ५४ १/२ ॥

प्राणानायम्य मूलस्थां कुण्डलीं ब्रह्मरंध्रगाम् ॥ ५५ ॥
आनीय द्वादशान्तस्थसहस्राराम्बुजोदरे ।
चिच्चन्द्रमण्डलोद्‌भूतपरमामृतधारया ॥ ५६ ॥
संसिक्तायां तनौ भूयः शुद्धदेहः सुभावनः ।
सोऽहमित्यवतीर्याथ स्वात्मानं हृदयाम्बुजे ॥ ५७ ॥
तदनन्तर प्राणायाम करके मूलाधारमें स्थित तथा ब्रह्मरन्ध्रकी ओर उन्मुख कुण्डलिनीको लाकर द्वादशान्तमें स्थित सहस्त्रारपद्मके मध्यमें विद्यमान चैतन्यमय चन्द्रमण्डलसे निकली हुई उत्कृष्ट अमृतधारासे आप्लुत हुए पवित्र देहवाला [साधक भलीभाँति 'सोऽहम्'इस प्रकारकी भावना करते हुए अपने आत्मतत्त्वको हृदयकमलमें उद्‌बुद्ध करे ॥ ५५-५७ ॥

आत्मन्यावेश्य चात्मानममृतं सृतिधारया ।
प्राणप्रतिष्ठां विधिवत्कुर्यादत्र समाहितः ॥ ५८ ॥
एकाग्रमानसो योगी विमृश्यात्तां च मातृकाम् ।
पुष्टितां प्रणवेनाथ न्यसेद्बाह्ये च मातृकाम् ॥ ५९ ॥
पुनश्च संयतप्राणः कुर्याद् दृष्ट्यादिकं बुधः ।
शङ्करं संस्मरंश्चित्ते संन्यसेच्च विमत्सरः ॥ ६० ॥
उसके अनन्तर [उस चैतन्यमय चन्द्रमण्डलसे] झरती हुई अमृतधारासे आप्लुत आत्मतत्त्वको परमात्मामें आविष्टकर एकाग्रचित्तसे विधिपूर्वक प्राणप्रतिष्ठा करे । इस प्रकार योगी एकाग्र मन हो मातृकाशक्तिका स्मरण करे और प्रणवसे सम्पुटित मातृकाओंको बाहर तथा भीतर न्यस्त करे । तत्पश्चात् प्राणवायुको रोककर बुद्धिमान् पुरुष ध्यान आदि करे और चित्तमें शंकरका स्मरण करते हुए मत्सरताका त्याग करके न्यास करे ॥ ५८-६० ॥

प्रणवस्य ऋषिर्ब्रह्मा देवि गायत्रमीरितम् ।
छन्दोऽत्र देवताहं वै परमात्मा सदाशिवः ॥ ६१ ॥
अकारो बीजमाख्यातमुकारः शक्तिरुच्यते ।
मकारः कीलकं प्रोक्तं मोक्षार्थे विनियुज्यते ॥ ६२ ॥
हे देवि ! प्रणवके ऋषि ब्रह्मा तथा गायत्री छन्द कहा गया है । मैं परमात्मा सदाशिव उसका देवता हूँ । अकार उसका बीज कहा गया है, उकार शक्ति कहा गया है और मकार कीलक है तथा मोक्षकी कामनाके लिये इसका विनियोग किया जाता है ॥ ६१-६२ ॥

अङ्‌गुष्ठद्वयमारभ्य तलान्तं परिमार्जयेत् ।
ओमित्युक्त्वाथ देवेशि करन्यासं समारभेत् ॥ ६३ ॥
दक्षहस्तस्थिताङ्गुष्ठं समारभ्य यथाक्रमम् ।
वामहस्तकनिष्ठान्तं विन्यसेत्पूर्ववत्क्रमात् ॥ ६४ ॥
हे देवेशि ! दोनों अंगूठोंसे लेकर दोनों हाथोंके तलभागको शुद्धकर ॐका उच्चारण करके करन्यास करे । दाहिने हाथके अंगूठेसे प्रारम्भकर बायें हाथकी कनिष्ठा अँगुलीपर्यन्त पूर्ववत् क्रमसे न्यास करे ॥ ६३-६४ ॥

अकारमप्युकारं च मकारं बिन्दुसंयुतम् ।
नमोऽन्तं प्रोच्य सर्वत्र हृदयादौ न्यसेदथ ॥ ६५ ॥
अकार, उकार और बिन्दुसहित मकार-इनके अन्तमें 'नमः' लगाकर हृदयादिका स्पर्शकर न्यास करे ॥ ६५ ॥

अकारं पूर्वमुद्धृत्य ब्रह्मात्मानमथाचरेत् ।
ङेऽन्तं नमोऽन्तं हृदये विनियुज्यात्तथा पुनः ॥ ६६ ॥
उकारं विष्णुसहितं शिरोदेशे प्रविन्यसेत् ।
मकारं रुद्रसहितं शिखायान्तु प्रविन्यसेत् ॥ ६७ ॥
सर्वप्रथम अकारका उद्धारकर चतुर्थी एकवचनान्त ब्रह्मात्म शब्दके अन्तमें नमः लगाकर 'ब्रह्मात्मने नमः'इस प्रकार कह करके हृदयका स्पर्श करे । उकारपूर्वक 'विष्णु' शब्दका शिरःप्रदेशमें न्यास करे । मकारपूर्वक 'रुद्र' शब्दका शिखामें न्यास करे ॥ ६६-६७ ॥

एवमुक्त्वा मुनिर्मन्त्री कवचं नेत्रमस्तके ।
विन्यसेद्देवदेवेशि सावधानेन चेतसा ॥ ६८ ॥
अङ्गवक्त्रकलाभेदात्पंच ब्रह्माणि विन्यसेत् ।
शिरोवदनहृद्‍गुह्यपादेष्वेतानि विन्यसेत् ॥ ६९ ॥
हे देवदेवेशि ! इस प्रकार कहकर मन्त्रको जाननेवाला मुनि सावधानीसे कवच, नेत्र तथा मस्तकका भी न्यास करे । इसी प्रकार अंग, वका तथा कलाभेदसे पंचब्रह्मको सिर, मुख, हृदय, गुह्य तथा चरणोंमें भी न्यस्त करना चाहिये ॥ ६८-६९ ॥

ईशान्यस्य कलाः पंच पंचस्वेतेषु च क्रमात् ।
ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ ७० ॥
चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ।
हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥ ७१ ॥
अघोरस्य कलाश्चाष्टौ पूजनीया यथाक्रमम् ।
पश्चात् त्रयोदशकलाः पायुमेढ्रोरुजानुषु ॥ ७२ ॥
जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ।
सद्यस्यापि कलाश्चाष्टौ नेत्रेषु च यथाक्रमम् ॥ ७३ ॥
कीर्तितास्ताः कलाश्चैवं पादयोरपि हस्तयोः ।
प्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥ ७४ ॥
ईशानकी पाँच कलाओंका क्रमशः इन्हीं पाँचों स्थानोंमें क्रमसे न्यास करे । पुनः पूर्वादि क्रमसे स्थित शिवके चार मुखोंमें तत्पुरुषकी चार कलाओंका भी पूर्वादि दिशाओंमें न्यास करे । इसी प्रकार अघोरकी आठ कलाओंको भी हृदय, कण्ठ, दोनों कन्धों, नाभि, कुक्षि, पृष्ठ तथा वक्षःस्थलपर न्यस्त करे । उसके अनन्तर वामदेवकी तेरह कलाओंका भी पायु, मेढ़, ऊरु , जानु, जंघा, स्फिक्, कटि और पार्श्वमें न्यास करे । इसी तरह विद्वान् सद्योजातकी आठ कलाओंका यथाक्रमसे नेत्र, पाद, हस्त, प्राण तथा सिरमें न्यास करे ॥ ७०-७४ ॥

अष्टत्रिंशत्कलान्यासमेवं कृत्वा तु सर्वशः ।
पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥ ७५ ॥
बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ।
पार्श्वतोदरजंघेषु पादयोः पृष्ठतस्तथा ॥ ७६ ॥
इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ।
हंसन्यासं प्रकुर्वीत परमात्मविबोधिनि ॥ ७७ ॥
इस तरह [ईशानकी पाँच, तत्पुरुषकी चार, अघोरकी आठ, वामदेवकी तेरह और सद्योजातकी आठ] अड़तीस कलाओंका न्यास करके प्रणववेत्ता बुद्धिमान् पुरुषको चाहिये कि वह प्रणवन्यास आरम्भ करे, हे परमात्मविबोधिनि ! दोनों बाहुओं, केहुनी, मणिबन्ध, पार्श्व, उदर, जंघा, दोनों पाद और पीठमें प्रणवन्यास करके न्यासज्ञाता हंसन्यास करे ॥ ७५-७७ ॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ न्यासवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत छठी कैलाससंहितामें संन्यासपद्धतिमें न्यासवर्णन नामक छठा अध्याय पूर्ण हुआ ॥ ६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP