Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

कैलाससंहिता

॥ सप्तमोऽध्यायः ॥


शिवध्यानपूजनवर्णनम्
शिवजीके विविध ध्यानों तथा पूजा-विधिका वर्णन


ईश्वर उवाचः -
स्ववामे चतुरस्रं तु मण्डलं परिकल्पयेत् ।
ओमित्यभ्यर्च्य तस्मिंस्तु शंखमस्त्रोपशोभितम् ॥ १ ॥
स्थाप्य साधारकं तं तु प्रणवेनार्चयेत्ततः ।
आपूर्य शुद्धतोयेन चन्दनादिसुगंधिना ॥ २ ॥
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा ।
अभिमन्त्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत् ॥ ३ ॥
ईश्वर बोले-साधकको अपनी बायीं ओर चौकोर मण्डलका निर्माण करना चाहिये । उस मण्डलकी प्रणवके द्वारा पूजाकर अस्वमन्त्रसे शोधितकर आधारसहित शंख स्थापित करे । इस प्रकार मण्डलमें स्थित शंखका प्रणवसे पूजन करे । सबसे पहले चन्दनादिके द्वारा सुवासित जलसे शंखको पूर्ण करके सात बार प्रणवद्वारा अभिमन्त्रितकर गन्ध, पुष्प आदिसे उसका पूजन करे और धेनुमुद्रा तथा शंखमुद्राका प्रदर्शन करे ॥ १-३ ॥

शंखमुद्रां च पुरतश्चतुरस्रं प्रकल्पयेत् ।
तदन्तरेर्द्धचन्द्रं च त्रिकोणं च तदन्तरे ॥ ४ ॥
षट्कोणं वृत्तमेवेदं मण्डलं परिकल्पयेत् ।
अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेनाथ मध्यतः ॥ ५ ॥
साधारमर्घ्यपात्रं च स्थाप्य गंधादिनार्चयेत् ।
आपूर्य शुद्धतोयेन तस्मिन्पात्रे विनिःक्षिपेत् ॥ ६ ॥
कुशाग्राण्यक्षताश्चैव यवव्रीहितिलानपि ।
आज्यसिद्धार्थ पुष्पाणि भसितं च वरानने ॥ ७ ॥
सद्योजातादिभिर्मन्त्रैः षडङ्‌गैः प्रणवेन च ।
अभ्यर्च्य गंधपुष्पाद्यैरभिमन्त्र्य च वर्मणा ॥ ८ ॥
उसके आगे चतुष्कोणका निर्माण करे । उसके बीचमें अर्धचन्द्र तथा उसके मध्यभागमें त्रिकोण बनाये, फिर उस त्रिकोणमें षट्कोणात्मक वृत्त बनाये । इस प्रकार मण्डलकी परिकल्पना करे । मण्डलका गन्ध, पुष्पादिद्वारा प्रणवसे पूजन करके वहाँपर आधारयुक्त अर्घ्यपात्र स्थापितकर उसे जलसे परिपूर्णकर गन्धादिसे अचिंत करे और उसमें कुशाका अग्रभाग, अक्षत, जौ, ब्रीहि, तिल, घृत, पीली सरसों, पुष्प और भस्मका निक्षेपकर सद्योजातादि षडंग मन्त्रों और प्रणवमन्त्रसे पूजा करे । उस अर्घ्यपात्रकी गन्ध, पुष्पादिसे पूजाकर कवचसे अभिमन्त्रित करना चाहिये ॥ ४-८ ॥

अवगुंण्ठ्यास्त्रमन्त्रेण संरक्षार्थं प्रदर्शयेत् ।
धेनुमुद्रां च तेनैव प्रोक्षयेदस्त्रमन्त्रतः ॥ ९ ॥
स्वात्मानं गंधपुष्पादिपूजोपकरणान्यपि ।
पद्मस्येशानदिक्पद्मं प्रणवोच्चारपूर्वकम् ॥ १० ॥
गुर्वासनाय नम इत्यासनं परिकल्पयेत् ।
गुरोर्मूर्तिं च तत्रैव कल्प येदुपदेशतः ॥ ११ ॥
अस्वमन्त्रसे उसका अवगुण्ठन करके रक्षाहेतु धेनुमुद्रा प्रदर्शित करना चाहिये, फिर अस्त्रमन्त्रद्वारा उसका, अपना तथा गन्धादि पूजनसामग्रीका प्रोक्षण करे । उसके अनन्तर कमलकी ईशान दिशामें स्थित कमलपर ओंकारका उच्चारण करके 'गुर्वासनाय नमः'-इस प्रकार कहकर आसन प्रदान करनेकी भावना करे और गुरुके उपदेशानुसार वहाँ गुरुमूर्तिकी परिकल्पना करे ॥ ९-११ ॥

प्रणवं गुं गुरुभ्यो&न्ते नमः प्रोच्यापि देशिकम् ।
समावाह्य ततो ध्यायेद्दक्षिणाभिमुखं स्थितम् ॥ १२ ॥
सुप्रसन्नमुखं सौम्यं शुद्धस्फटिकनिर्मलम् ।
वरदाभयहस्तं च द्विनेत्रं शिवविग्रहम् ॥ १३ ॥
एवं ध्यात्वा यजेद्‌गन्धपुष्पादिभिरनुक्रमात् ।
पद्मस्य नैर्ऋते पद्मे गणपत्यासनोपरि ॥ १४ ॥
मूर्तिं प्रकल्प्य तत्रैव गणानां त्वेति मन्त्रतः ।
समावाह्य ततो देवं ध्यायेदेकाग्रमानसः ॥ १५ ॥
रक्तवर्णं महाकायं सर्वाभरणभूषितम् ।
पाशाङ्कुशाक्षाभीष्टं च दधान करपङ्कजैः ॥ १६ ॥
गजाननं प्रभुं सर्वविघ्नौघघ्नमुपासितुः ।
एवं ध्यात्वा यजेद्गन्धपुष्पाद्यैरुपचारकैः ॥ १७ ॥
'ॐ गुं गुरुभ्यो नम:'-इस मन्त्रका उच्चारणकर गुरुका आवाहन करे तथा दक्षिणाभिमुख स्थित हुए उनका ध्यान करे । जो प्रसन्नमुख हैं, सौम्य एवं शुद्ध स्फटिकके समान निर्मल हैं तथा हाथमें वर एवं अभयमुद्राको धारण किये हुए हैं, जिनके दो नेत्र हैं और जो साक्षात् शिवस्वरूप हैं । इस प्रकार गुरुका ध्यानकर क्रमशः गन्ध-पुष्पादिसे उनका पूजन करे, फिर उस पद्यके नैर्ऋत्यकोणमें स्थित पद्मपर गणेशके आसनके ऊपर गणपतिमूर्तिकी परिकल्पना करे और 'गणानां त्वा०'-इस मन्त्रसे गणपतिका आवाहन करे, तदुपरान्त एकाग्रचित्त होकर इस प्रकार उनका ध्यान करे-वे रक्तवर्णवाले, विशालकाय, सम्पूर्ण आभूषणोंसे अलंकृत, चारों हाथोंमें क्रमशः पाश-अंकुश, अक्षमाला तथा वर मुद्रा धारण किये हुए हैं, वे गजानन प्रभु ध्यान करनेवाले उपासकोंके सम्पूर्ण विघ्नोंको नष्ट करनेवाले हैं । इस प्रकार गणपतिका ध्यानकर गन्ध-पुष्पादि उपचारोंसे उनका पूजन करे ॥ १२-१७ ॥

कदलीनारिकेलाम्रफललड्डुकपूर्वकम् ।
नैवेद्यं च समर्प्याथ नमस्कुर्याद्गजाननम् ॥ १८ ॥
पद्मस्य वायुदिक्पद्मे सङ्कल्प्य स्कान्दमासनम् ।
स्कन्दमूर्तिं प्रकल्प्याथ स्कन्दमावाहयेद्‌ बुधः ॥ १९ ॥
केला, नारिकेल, आम्रफल, लड्डू तथा फलसहित नैवेद्य समर्पितकर नमस्कार करे । पद्मके वायव्यकोणवाले कमलपर संकल्पपूर्वक स्कन्दके लिये आसन प्रदान करे और स्कन्दकी मूर्ति बनाकर बुद्धिमान् साधक उसीमें उनका आवाहन करे ॥ १८-१९ ॥

उच्चार्य स्कन्दगायत्रीं ध्यायेदथ कुमारकम् ।
उद्यदादित्यसङ्काशं मयूरवरवाहनम् ॥ २० ॥
चतुर्भुजमुदाराङ्गं मुकुटादिविभूषितम् ।
वरदाभयहस्तं च शक्तिकुक्कुटधारिणम् ॥ २१ ॥
स्कन्दगायत्रीका उच्चारण करनेके अनन्तर कुमारका इस प्रकार ध्यान करे-जो उदीयमान सूर्यके समान तेजस्वी तथा श्रेष्ठ मयूरके आसनपर स्थित हैं । जो चार भुजाओंसे युक्त, परम कृपालु, मुकुट आदि आभूषणोंसे सुशोभित और अपने चारों हाथोंमें वर-अभय मुद्रा, शक्ति तथा कुक्कुट धारण किये हुए हैं ॥ २०-२१ ॥

एवं ध्यात्वाथ गंधाद्यैरुपचारैरनुक्रमात् ।
संपूज्य पूर्वद्वारस्य दक्षशाखामुपाश्रितम् ॥ २२ ॥
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ।
चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ २३ ॥
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ।
दीप्तशूलकिरीटं च हेमवेत्रधरं विभुम् ॥ २४ ॥
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ।
उत्तरस्यां तथा तस्य भार्यां च मरुतां सुताम् ॥ २५ ॥
सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ।
संपूज्य विधिवद्गन्धपुष्पाद्यैरुपचारकैः ॥ २६ ॥
इस प्रकार ध्यान करके गन्ध, पुष्पादि पूजोपचार सामग्रीसे विधिपूर्वक उनकी पूजा करे । इसके बाद पूर्वद्वारके दाहिनी ओर रहनेवाले अन्तःपुरके रक्षक साक्षात् नन्दीश्वरकी भलीभाँति पूजा करे । जो सोनेके पर्वतके समान, सम्पूर्ण आभरणोंसे विभूषित, बालचन्द्रयुक्त मुकुट धारण किये हुए, सौम्यमूर्ति, त्रिनेत्र, चतुर्भुज, अपनी भुजाओंमें देदीप्यमान शूल, मृगमुद्रा, टंक तथा सुवर्णका वेत्र धारण किये हुए हैं । चन्द्रबिम्बकी-सी प्रभासे युक्त तथा वानरके मुखसदृश जिनका मुख है-ऐसे नन्दीकी तथा उनके उत्तरकी ओर मरुतोंकी कन्या सुयशा, जो नन्दीश्वरकी भार्या हैं, जो अत्यन्त पतिव्रता तथा पार्वतीजीके चरणोंको [आलता आदिसे] अलंकृत करनेमें तत्पर रहती हैं, उनका भी गन्ध, पुष्पादि उपहारोंसे पूजन करे । २२-२६ ॥

ततः संप्रोक्षयेत्पद्मं सास्त्रशं खोदबिन्दुभिः ।
कल्पयेदासनं पश्चादाधारादि यथाक्रमाम्॥ २७ ॥
आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ।
तस्याः पुरस्तादुत्कंठमनन्तं कुंडलाकृतिम् ॥ २८ ॥
तत्पश्चात् अस्त्रमन्त्र पढ़कर शंखोदकसे उस पद्यका प्रोक्षण करे । यथाक्रम आधारादि आसनका भी निर्माण करे । पृथ्वीके नीचे श्यामवर्णकी कल्याणकारिणी आधारशक्तिका ध्यान करे । उसके आगे ऊपरकी ओर मुख किये कुण्डलके आकारवाले उन अनन्त भगवान्का ध्यान करे- ॥ २७-२८ ॥

धवलं पंचफणिनं लेलिहानमिवाम्बरम् ।
तस्योपर्यासनं भद्रं कंठीरवचतुष्पदम् ॥ २९ ॥
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च पदानि वै ।
आग्नेयादिश्वेतपीतरक्तश्यामानि वर्णतः ॥ ३० ॥
जिनका शरीर धवल वर्णका है, जो पाँच फणवाले हैं और जो मानो आकाशको चाट-से रहे हैं । तत्पश्चात् उस आधारशक्तिके ऊपर चार पादवाला एक श्रेष्ठ सिंहासन स्थापित करे । उस सिंहासनके चारों पादोंके नाम आग्नेय आदि कोणोंके क्रमसे धर्म, ज्ञान, वैराग्य तथा ऐश्वर्य हैं । उनका वर्ण श्वेत, पीत, रक्त तथा श्याम है ॥ २९-३० ॥

अधर्मादीनि पूर्वादीन्युत्तरां तान्यनुक्रमात् ।
राजावर्तमणिप्रख्यान्यस्य गात्राणि भावयेत् ॥ ३१ ॥
अधोर्द्ध्वच्छदनं पश्चात्कंदं नालं च कण्ठकान् ।
दलादिकं कर्णिकाञ्च विभाव्य क्रमशोऽर्चयेत् ॥ ३२ ॥
उसके अनन्तर पूर्वादि दिशाओंके क्रमसे उत्तरदिशापर्यन्त अधर्म आदिका आवाहन करे और लाजावर्तमणिके समान कान्तिमय उन अनन्तदेवके शरीरकी भावना करे । उसके अनन्तर कमलके अधश्छद, ऊर्ध्वछद, कन्द, नाल, कण्टक, दल और कर्णिकामें इस प्रकार भावनाकर क्रमशः उनका अर्चन करे ॥ ३१-३२ ॥

दलेषु सिद्धयश्चाष्टौ केसरेषु च शक्तिकाः ।
रुद्रा वामादयस्त्वष्टौ पूर्वादिपरितः क्रमात् ॥ ३३ ॥
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ।
वामाद्या एव पूर्वादि तदन्तश्च मनोन्मनी ॥ ३४ ॥
दलोंमें आठों सिद्धियों तथा केसरोंमें रुद्रा, वामा आदि आठों शक्तियोंको पूर्व आदिके क्रमसे चतुर्दिक भावना करे । कर्णिकामें वैराग्य और बीजोंमें नौ शक्तियोंकी भावना करे । इसी प्रकार वामादि शक्तियोंकी पूर्वादि दिशाओंमें कल्पनाकर बादमें मनोन्मनीकी कल्पना करे ॥ ३३-३४ ॥

कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ।
कर्णिकोपरि वाह्नेयं मंडलं सौरमैन्दवम् ॥ ३५ ॥
कन्दमें शिवात्मक धर्म, नालमें शिवाश्रयभूत ज्ञान, कर्णिकाके ऊपर आग्नेयमण्डल, चन्द्रमण्डल तथा सूर्यमण्डलका ध्यान करे ॥ ३५ ॥

आत्मविद्या शिवाख्यं च तत्त्वत्रयमतः परम् ।
सर्वासनोपरि सुखं विचित्रकुसुमोज्ज्वलम् ॥ ३६ ॥
परव्योमावकाशाख्यं विद्ययातीव भास्वरम् ।
परिकल्प्यासनं मूर्त्तेः पुष्पविन्यास पूर्वकम् ॥ ३७ ॥
आत्मा, विद्या तथा शिव-इन तीन तत्त्वोंकी कल्पना करनेके अनन्तर सभी आसनोंके ऊपर सुखकर, चित्र-विचित्र पुष्पोंसे उद्‌भासित तथा परव्योमावकाश नामवाली विद्याके द्वारा अत्यन्त प्रकाशमान आसनकी मूर्तिके उद्देश्यसे पुष्प अर्पित करते हुए परिकल्पना करे ॥ ३६-३७ ॥

आधारशक्तिमारभ्य शुद्धविद्यासनावधि ।
ॐकारादिचतुर्थ्यन्तं नाममन्त्रं नमोऽन्तकम् ॥ ३८ ॥
उच्चार्य पूजयेद्विद्वान्सर्वत्रैवं विधिक्रमः ।
अङ्गवक्त्रकलाभेदात्पंच ब्रह्माणि पूर्ववत् ॥ ३९ ॥
विन्यसेत्क्रमशो मूर्त्तौ तत्तन्मुद्राविचक्षणः ।
आवाहयेत्ततो देवं पुष्पाञ्जलिपुट: स्थितः ॥ ४० ॥
तत्पश्चात् आधारशक्तिसे आरम्भकर शुद्धविद्या आसन (विशुद्ध ज्ञानासन)-पर्यन्त ओंकारसहित चतुर्थी विभक्तिके अन्तमें 'नमः' लगाकर नाममन्त्रोंका उच्चारण करके विद्वान् साधक पूजन करे, यही विधिक्रम सर्वत्र है । मुद्रावित् पुरुष अंग, मुख तथा कलाके भेदसे उन सद्योजातादि पाँचों ब्रह्मदेवताओंको पूर्ववत् उनकी मूर्तिमें क्रमशः विन्यस्त करे, फिर पुष्पांजलि हाथमें लेकर देवताका आवाहन करे ॥ ३८-४० ॥

सद्योजातं प्रपद्यामीत्यारभ्योमन्तमुच्चरन् ।
आधारोत्थितनादं तु द्वादशग्रन्थिभेदतः ॥ ४१ ॥
ब्रह्मरन्धान्तमुच्चार्य ध्यायेदोङ्‌कारगोचरम् ।
शुद्धस्फटिकसङ्काशं देवं निष्कलमक्षरम् ॥ ४२ ॥
कारणं सर्वलोकानां सर्वलोकमयं परम् ।
अन्तर्बहिः स्थितं व्याप्य ह्यणोरल्पं महत्तमम् ॥ ४३ ॥
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ।
ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ४४ ॥
वेदसारं च विद्वद्भिरगोचरमिति श्रुतम् ।
आदिर्मध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ४५ ॥
समाहितेन मनसा ध्यात्वैवं परमेश्वरम् ।
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ ४६ ॥
नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ।
'सद्योजातं प्रपद्यामि' से लेकर 'शिवो मे अस्तु सदाशिवोम्' यहाँतक मन्त्रका उच्चारण करते हुए मूलाधारसे उठे हुए नादका बारह चक्रोंकी ग्रन्थियोंको भेदकर ब्रह्मरन्ध्रपर्यन्त उच्चारणकर ओंकारसे प्रत्यक्ष होनेवाले शिवका इस प्रकार ध्यान करे कि वे सदाशिव शुद्ध स्फटिकके समान वर्णवाले, निष्कल, अक्षर, सभी लोकोंके कारण, सर्वलोकमय, परम तत्त्व, बाहर तथा भीतर सर्वत्र व्याप्त होकर स्थित, अणुसे अणु तथा महानसे महान्, भक्तोंको बिना प्रयत्न दिखायी पड़नेवाले, ईश्वर, अव्यय, ब्रह्मा-इन्द्र-विष्णु-रुद्र आदि देवगणोंको भी दिखायी न देनेवाले, वेदोंके सारस्वरूप, विद्वानोंके द्वारा अगोचर सुने जानेवाले, आदि-मध्य-अन्तरहित और भवरोगियोंके लिये औषधस्वरूप हैं । इस प्रकार एकाग्रचित्त हो परमेश्वरका ध्यान करके पृथक्-पृथक् मुद्राओंका प्रदर्शन करते हुए उनका आवाहन, स्थापन, सन्निरोध, निरीक्षण तथा नमस्कार करे । । ४१-४६ १/२ ॥

ध्यायेत्सदाशिवं साक्षाद्देवं सकलनिष्कलम् ॥ ४७ ॥
शुद्धस्फटिकसङ्काशं प्रसन्नं शीतलद्युतिम् ।
विद्युद्वलयसङ्काशं जटामुकुटभूषितम् ॥ ४८ ॥
शार्दूलचर्मवसनं किंचित्स्मितमुखाम्बुजम् ।
रक्तपद्मदलप्रख्यपाणिपादतलाधरम् ॥ ४९ ॥
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ।
दिव्या युधकरैर्युक्तं दिव्यगन्धानुलेपनम् ॥ ५० ॥
पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ।
सकल तथा निष्कल दोनों ही स्वरूपोंवाले साक्षात् सदाशिव देवका इस प्रकार ध्यान करे कि वे शुद्ध स्फटिकके समान स्वच्छ, [सर्वदा] प्रसन्न, शीतल कान्तिसे युक्त, विद्युत्के वलयके सदृश, जटारूपी मुकुटसे सुशोभित, व्याघ्रचर्मका वस्त्र धारण किये हुए, मन्द हास्यसे युक्त मुखकमलवाले, रक्तकमलकी पंखुड़ीके समान प्रतीत होते हुए करतल-पदतल तथा अधरवाले, सम्पूर्ण लक्षणोंसे सम्पन्न, सभी आभरणोंसे विभूषित, हाथोंमें दिव्य आयुध धारण किये हुए, दिव्य गन्धका लेप लगाये हुए, पाँच मुख तथा दस भुजाओंवाले और सिरपर अर्धचन्द्ररूप मणिको धारण किये हुए हैं ॥ ४७-५० १/२ ॥

अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ ५१ ॥
त्रिलोचनारविन्दाढ्यं बालेन्दुकृतशेखरम् ।
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ ५२ ॥
भ्रुकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम् ।
दंष्ट्रा करालं दुष्प्रेक्ष्यं स्फुरिताधरपल्लवम् ॥ ५३ ॥
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ।
सद्विलासं त्रिनयनं चन्द्रार्द्धकृतशेखरम् ॥ ५४ ॥
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ।
चन्द्रलेखाधरं सौम्यं मन्दस्मितमनोहरम् ॥ ५५ ॥
पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम् ।
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ ५६ ॥
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ५७ ॥
वामे पिनाकनाराचघण्टा पाशाङ्‌कुशोज्ज्वलम् ।
निवृत्त्या जानुपर्यन्तमानाभि च प्रतिष्ठया ॥ ५८ ॥
आकण्ठं विद्यया तद्वदाललाटं तु शान्तया ।
तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा ॥ ५९ ॥
इनका पूर्व दिशाका मुख सौम्य, बालसूर्यके समान कान्तिमान्, कमलके समान तीन नेत्रोंसे युक्त तथा बालचन्द्रसे सुशोभित मस्तकवाला है, इनका दक्षिणमुख नील मेघके समान सुन्दर कान्तिवाला, टेढ़ी भूकुटीयुक्त, भयानक, लाल तथा गोल तीन नेत्रोंसे युक्त, दाड़ोंके कारण विकराल प्रतीत होनेवाला, कठिनाईसे देखा जानेयोग्य तथा फड़कते ओठोंसे युक्त है, इनका उत्तरमुख मूंगे समान रक्ताभ, नीलवर्णकी अलकावलीसे सुशोभित, सुन्दर विलासयुक्त, तीन नेत्रोंसे युक्त तथा अर्धचन्द्रसे शोभित मस्तकसे समन्वित है । इनका पश्चिममुख पूर्णचन्द्रके समान मनोहर, तीन नेत्रोंसे उज्ज्वल, चन्द्ररेखाको धारण करनेवाला, सौम्य एवं मन्द हास्यके कारण मनोहर है, इनका पाँचवाँ मुख स्फटिकके समान स्वच्छ, चन्द्ररेखाके द्वारा उद्‌भासित, अत्यन्त सौम्य तथा खिले हुए तीन नेत्रोंसे भासमान है, इनके दक्षिणका भाग शूल, परशु, वज्र, खड्ग एवं अग्निसे उद्‌भासित है और वामभाग पिनाक नामक धनुष, बाण, घण्टा, पाश एवं अंकुशसे देदीप्यमान है, वे जानुपर्यन्त निवृत्ति नामक कलासे, नाभिपर्यन्त प्रतिष्ठा नामक कलासे, कण्ठपर्यन्त विद्या नामक कलासे, ललाटपर्यन्त शान्ता नामक कलासे तथा उसके ऊपर शान्त्यतीता नामक परा कलासे युक्त हैं ॥ ५१-५९ ॥

पञ्चाध्वव्यापिनं तस्मात्कलापञ्चकविग्रहम् ।
ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ६० ॥
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ।
सद्योजातं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ६१ ॥
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ।
ॐकाराख्यमयं चैव हंसन्यासमयं तथा ॥ ६२ ॥
पञ्चाक्षरमयं देवं षडक्षरमयं तथा ।
अङ्गषट्कमयं चैव जातिषट्कसमन्वितम् ॥ ६३ ॥
भगवान् शिवका अड़तीस कलाओंसे समन्वित स्वरूप पंचाध्वव्यापी तथा वैसे ही पंचकलामय विग्रहवाला है । इन पुरातन महेश्वरदेवके मन्त्रात्मक श्रीविग्रहका ईशानमन्त्र शिरोमुकुट, तत्पुरुषमन्त्र मुख, अघोरमन्त्र हृदय, वैसे ही गुह्यदेश वामदेवमन्त्र तथा चरण सद्योजात मन्त्र है । वे मातृकामय, पंच ब्रह्ममय, ओंकारमय तथा हंसन्यासमय हैं; वे पंचाक्षरमय, षडक्षरमय, छ: अंगोंसे युक्त तथा छः जातियोंसे युक्त हैं ॥ ६०-६३ ॥

एवन्ध्यात्वाथ मद्वामभागे त्वां च मनोन्मनीम् ।
गौरीमिमाय मन्त्रेण प्रणवाद्येन भक्तितः ॥ ६४ ॥
आवाह्य पूर्ववत्कुर्यान्नमस्कारान्तमीश्वरि ।
ध्यायेत्ततस्त्वां देवेशि समाहितमना मुनिः ॥ ६५ ॥
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ।
पूर्णचन्द्राभवदनां नीलकुंचितमूर्द्धजाम् ॥ ६६ ॥
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ।
अतिवृत्तघनोत्तुङ्गस्निग्धपीनपयोधराम् ॥ ६७ ॥
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मतराम्बराम् ।
सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ॥ ६८ ॥
विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभिताम् ।
सर्वतोऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ ६९ ॥
हेमारविन्दं विलसद्दधानां दक्षिणे करे ।
चण्डवच्चामरं हस्तं न्यस्यासीनां सुखासने ॥ ७० ॥
हे प्रिये ! इस प्रकार मेरा ध्यानकर मेरे वामभागमें मनोन्मनीस्वरूपा आप गौरीका 'गौरीमिमाय' इस मन्त्रके आदिमें ओंकार लगाकर भक्तिपूर्वक आवाहन करके पूर्ववत् नमस्कारपर्यन्त पूजन करे । हे ईश्वरि । हे देवेशि ! तब एकाग्रमन हो साधक इस प्रकार तुम्हारा ध्यान करे-खिले हुए कमलके समान कान्तियुक्त एवं विस्तीर्ण तथा दीर्घ जिनके नेत्र हैं, पूर्ण चन्द्रके समान मुख तथा केश नीले एवं घुघराले हैं, जिनके शरीरका वर्ण नील कमलके समान है, जिनके मस्तकपर अर्धचन्द्र विराज रहा है, जिनका वक्षःस्थल अत्यन्त उत्तुंग, घन, स्निग्ध तथा वृत्ताकार है, जिनकी कटि अत्यन्त सूक्ष्म तथा श्रोणिप्रदेश स्थूल है, जो पीत और सूक्ष्म वस्त्र धारण की हुई हैं, जो सर्वाभरणभूषित हैं तथा मस्तकपर उज्ज्वल तिलकसे युक्त हैं, जिनके केशपाश सुन्दर पुष्पसे ग्रथित हैं, जो सभी गुणोंसे सम्पन्न हैं, कुछ-कुछ लज्जासे जिनका मुख नीचेकी ओर झुका हुआ है, जो अपने दाहिने हाथमें सुवर्ण कमल धारण की हुई हैं और जो हाथमें चामरदण्ड लेकर सुखासनपर विराजमान हैं ॥ ६४-७० ॥

एवं मां त्वां च देवेशि ध्यात्वा नियतमानसः ।
स्नापयेच्छंखतोयेन प्रणवप्रोक्षणक्रमात् ॥ ७१ ॥
भवे भवे नातिभव इति पाद्यं प्रकल्पयेत् ।
वामाय नम इत्युक्त्वा दद्यादाचमनीयकम् ॥ ७२ ॥
ज्येष्ठाय नम इत्युक्त्वा शुभ्रवस्त्रं प्रकल्पयेत् ।
श्रेष्ठाय नम इत्युक्त्वा दद्याद्यज्ञोपवीतकम् ॥ ७३ ॥
हे देवेशि ! इस प्रकार स्थिरचित्त होकर मेरा तथा तुम्हारा ध्यान करके ओंकारसे प्रोक्षणादिपूर्वक शंखके जलसे स्नान कराये । 'भवे भवे नातिभवे' इस मन्त्रसे पाद्य अर्पित करे, 'वामदेवाय नम:'-इस मन्त्रको पढ़कर आचमन प्रदान करे, 'ज्येष्ठाय नमः'-ऐसा कहकर शुभ वस्त्र प्रदान करे तथा 'श्रेष्ठाय नमः'ऐसा कहकर यज्ञोपवीत प्रदान करे ॥ ७१-७३ ॥

रुद्राय नम इत्युक्त्वा पुनराचमनीयकम् ।
कालाय नम इत्युक्त्वा गन्धं दद्यात्सुसंस्कृतम् ॥ ७४ ॥
कलाविकरणाय नमोऽक्षतं च परिकल्पयेत् ।
बलविकरणाय नम इति पुष्पाणि दापयेत् ॥ ७५ ॥
बलाय नम इत्युक्त्वा धूपं दद्यात्प्र यत्नतः ।
बलप्रमथनायेति सुदीपं चैव दापयेत् ॥ ७६ ॥
इसके बाद 'रुद्राय नमः' इस प्रकार कहकर पुन: आचमन कराये, 'कालाय नमः'-ऐसा कहकर भलीभाँति निर्मित उत्तम गन्ध प्रदान करे । 'कलविकरणाय नमः' ऐसा कहकर अक्षत प्रदान करे तथा 'बलविकरणाय नमः' ऐसा उच्चारणकर पुष्प अर्पित करे । 'बलाय नमः' ऐसा बोलकर यत्नपूर्वक धूप दे और बलप्रमथनाय नमः' ऐसा कहकर उत्तम दीप प्रदान करे ॥ ७४-७६ ॥

ब्रह्मभिश्च षडङ्‌गैश्च ततो मातृकया सह ।
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७७ ॥
मुद्राः प्रदर्शयेन्मह्यं तुभ्यं च वरवर्णिनि ।
मयि प्रकल्पयेत्पूर्वमुपचारांस्ततस्त्वयि ॥ ७८ ॥
यदा त्वयि प्रकुर्वीत स्त्रीलिङ्‌गं योजयेत्तदा ।
इयानेव हि भेदोऽस्ति नान्यः पार्वति कश्चन ॥ ७९ ॥
षडंग ब्रह्म मन्त्रों, मातृकासहित प्रणव, शिव और शक्तिसहित क्रमसे मुझे तथा आपको मुद्रा दिखाये । हे सुन्दरि ! उसके बाद पहले मेरा पूजन करे तथा बादमें तुम्हारा पूजन करे । जब तुम्हारी पूजा करे, तब स्त्रीलिंग पदोंका प्रयोग करे । हे पार्वति ! मात्र इतना ही भेद है और कुछ नहीं ॥ ७७-७९ ॥

एवं ध्यानं पूजनं च कृत्वा सम्यग्विधानतः ।
ममावरणपूजां च प्रारभेत विचक्षणः ॥ ८० ॥
इस प्रकार भलीभाँते विधिके अनुसार ध्यान और पूजनकर बुद्धिमान् पुरुष मेरी आवरणपूजा आरम्भ करे ॥ ८० ॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाशसंहितायां शिवध्यानपूजनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत छठी कैलाससंहितामें शिवध्यानपूजनवर्णन नामक सातवाँ अध्याय पूर्ण हुआ ॥ ७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP