![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
कैलाससंहिता
॥ अष्टमोऽध्यायः ॥ आवरणपूजावर्णनम्
आवरणपूजा-विधि-वर्णन ईश्वर उवाचः - अत्रास्ति च महादेवि खल्वावरणपंचकम् । पंचावरणपूजां तु प्रारभेत यथाक्रमम् ॥ १ ॥ प्रथमं पूजितौ यत्र तत्रैव क्रमशः सुधीः । गन्धाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ २ ॥ ईश्वर बोले-हे महादेवि ! मेरी पूजाके पाँच आवरण हैं । अतः क्रमके अनुसार पाँचों आवरणोंकी पूजा करनी चाहिये । जहाँसे दोनोंकी पूजा की गयी है, उसी क्रमसे बुद्धिमान् पुरुष गणेश एवं कार्तिकेयका गन्धादिसे पूजन करे ॥ १-२ ॥ पंच ब्रह्माणि परितो वृत्ते सम्पूजयेत्क्रमात् । ईशानदेशे पूर्वे च दक्षिणे चोत्तरे तथा ॥ ३ ॥ पश्चिमे च ततस्तस्मिन्षडङ्गानि समर्चयेत । आग्नेये च तथैशाने नैर्ऋते वायुदेशके ॥ ४ ॥ मध्ये नेत्रं तद्वदस्त्रम्पूर्वादिपरितः क्रमात् । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ ५ ॥ मण्डलमें स्थित वृत्तमें चारों ओर [सद्योजातादि] पंचब्रह्म देवताओंका क्रमसे पूजन करे । ईशानभागमें, पूर्वमें, दक्षिण, उत्तर तथा पश्चिममें छ: अंगोंकी पूजा करे । आग्नेय, ईशान, नैर्ऋत्य, वायव्य एवं मध्यमें नेत्र एवं अस्त्र आदिकी पूर्वादि क्रमसे प्रतिष्ठाकर पूजा करे । इस प्रकार मैंने प्रथम आवरण [का पूजाक्रम] कहा, अब दूसरा आवरण सुनिये- ॥ ३-५ ॥ अनन्तं पूर्वदिक् पत्रे सूक्ष्मं दक्षिणतस्तथा । शिवोत्तमं पश्चिमत एकनेत्रं तथोत्तरे ॥ ६ ॥ एकरुद्रं तथैशाने त्रिमूर्तिं वह्निदिग्दले । श्रीकण्ठं नैर्ऋते वायौ शिखण्डीशं समर्चयेत् ॥ ७ ॥ पूर्व दिशाके पत्रमें अनन्तकी, दक्षिण पत्रमें सूक्ष्मकी, पश्चिम दिशामें शिवोत्तमकी एवं उत्तर दिशामें एकनेत्रकी, एकरुद्रकी ईशानमें, त्रिमूर्तिकी आग्नेयमें, श्रीकण्ठकी नैर्ऋत्यमें तथा शिखण्डीशकी वायव्यमें स्थापनाकर पूजन करे ॥ ६-७ ॥ द्वितीयावरणे चैव पूज्यास्ते चक्रवर्तिनः । पूर्वद्वारस्य मध्ये तु वृषेशानं प्रपूजयेत् ॥ ८ ॥ इस प्रकार द्वितीयावरणके चक्रमें निवास करनेवालोंकी पूजा करे । पूर्व द्वारके मध्यमें वृषेशानकी पूजा करे ॥ ८ ॥ तद्दक्षिणे नन्दिनं च महाकालं तदुत्तरे । भृङ्गीशं दक्षिणद्वारपश्चिमे सम्प्रपूजयेत् ॥ ९ ॥ तत्पूर्वकोष्ठे गन्धाद्यैः सम्प्रपूज्य विनायकम् । पश्चिमोत्तरकोष्ठे च वृषभं दक्षिणे गुहम् ॥ १० ॥ दक्षिण द्वारपर नन्दीश्वरका, उत्तरद्वारपर महाकालका तथा शृंगीशका दक्षिणद्वारके पृष्ठभागमें पूजन करे । उसके पूर्ववाले कोष्ठकपर विनायककी गन्धादिसे पूजाकर पश्चिमोत्तर कोष्ठमें वृषभकी और दक्षिणमें स्कन्दकी पूजा करे ॥ ९-१० ॥ उत्तरद्वारपूर्वे तु प्रदक्षिणविधानतः । नामाष्टकविधानेन पूजयेदुच्यते हि तत् ॥ ११ ॥ भवं शर्वं तथेशानं रुद्रं पशुपतिं पुनः । उग्रं भीमं महादेवं तृतीयावरणं त्विदम् ॥ १२ ॥ अब उत्तरद्वारके पूर्व भागमें प्रदक्षिणक्रमसे जिन आठ नामोंद्वारा पूजा करे, उसे कह रहा हूँ । वे भव, शर्व, ईशान, रुद्र, पशुपति, उग्र, भीम और महादेव हैं, यह तृतीय आवरण है ॥ ११-१२ ॥ यो वेदादौ स्वर इति समावाह्य महेश्वरम् । पूजयेत्पूर्वदिग्भागे कमले कर्णिकोपरि ॥ १३ ॥ 'यो वेदादौ स्वर'-इत्यादि मन्त्रसे पूर्वदिग्भागकी कमलकर्णिकापर महादेवका आवाहन करके उनका पूजन करे ॥ १३ ॥ ईश्वरं पूर्वदिक्पत्रे विश्वेशं दक्षिणे ततः । उत्तरे तु परमेशानं सर्वेशं पश्चिमे यजेत् ॥ १४ ॥ ईश्वरकी पूर्व दिशाके पत्रपर, विश्वेशको दक्षिणदिशाके पत्रपर, परमेशानकी उत्तरदिशाके पत्रपर तथा सर्वेशकी पश्चिमदिशाके पत्रपर पूजा करे ॥ १४ ॥ दक्षिणे तु यजेद् रुद्रमावोराजानमित्यृचा । आवाह्य गन्धपुष्पाद्यैः कर्णिकायां दलेषु च ॥ १५ ॥ शिवः पूर्वे दक्षिणतो हर उत्तरतो मृडः । भवः पश्चिमदिक्पत्रे पूज्या एते यथाक्रमम् ॥ १६ ॥ दक्षिणके पत्रपर 'आवो राजानम्'-इस ऋचासे रुद्रका पूजन करे । उसके अनन्तर कर्णिकाओंमें एवं दलोंमें देवताओंको आवाहितकर गन्ध, पुष्प आदिसे उनका पूजन करे । शिवको पूर्वमें, हरको दक्षिणमें, मृडको उत्तरमें तथा भवको पश्चिम पत्रमें यथाक्रम आवाहित करके पूजन करे ॥ १५-१६ ॥ उत्तरे विष्णुमावाह्य गन्धपुष्पादिभिर्यजेत् । प्रतद्विष्णुरिति प्रोच्य कर्णिकायां दलेषु च ॥ १७ ॥ उत्तरमें विष्णुका आवाहनकर गन्ध, पुष्पादिसे 'प्रतविष्णु'-इस प्रकार मन्त्र पढ़कर कर्णिकामें तथा दलोंमें पूजन करे ॥ १७ ॥ वासुदेवं पूर्वभागे दक्षिणे चानिरुद्धकम् । सौम्ये सङ्कर्षणं चैव प्रद्युम्नं पश्चिमे यजेत् ॥ १८ ॥ पूर्वभागमें वासुदेवकी, दक्षिणमें अनिरुद्धकी, उत्तरमें संकर्षणकी और पश्चिम दिशामें प्रद्युम्नकी पूजा करे ॥ १८ ॥ ब्रह्माणं पश्चिमे पद्मे समावाह्य समर्चयेत् । हिरण्यगर्भः समवर्तत इति मन्त्रेण मन्त्रवित् ॥ १९ ॥ हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः । उत्तरे पुष्करञ्चैव कालं पश्चिमतो यजेत् ॥ २० ॥ पश्चिमके कमलमें ब्रह्माजीका आवाहनकर पूजन करे । मन्त्रमर्मज्ञ 'हिरण्यगर्भः समवर्तत'-इस मन्त्रसे हिरण्यगर्भका पूर्वमें, विराट्पुरुषका दक्षिणमें, पुष्करका उत्तरमें एवं कालपुरुषका पश्चिम दिशामें पूजन करे ॥ १९-२० ॥ सर्वोर्ध्वपङ्क्तौ पूर्वादिप्रदक्षिणविधानतः । तत्तत्स्थानेषु संपूज्य लोकपालाननुक्रमात् ॥ २१ ॥ पूर्वादि प्रदक्षिणविधिसे सबसे ऊपरकी पंक्तिमें उनउन स्थानोंपर क्रमानुसार लोकपालोंकी पूजा करे ॥ २१ ॥ रान्तं पान्तं तथा ज्ञान्तं लान्तं वान्तमपूर्वकम् । षान्तं सान्तञ्च वेदाद्यं श्रीबीजञ्च दशक्रमात् ॥ २२ ॥ बीजानि लोकपालानामेतैरेतान्समर्चयेत् । नैर्ऋते चोत्तरे तद्वदीशानस्य च दक्षिणे ॥ २३ ॥ ब्रह्म विष्णू च विधिना पूजयेदुपचारकैः । बाह्यरेखासु देवेशं पञ्चमावरणे यजेत् ॥ २४ ॥ ॐ रां, ॐ मां, ॐक्षां , ॐ लां, ॐ वां, ॐ शां, ॐ सां, ॐ हां, ॐ ॐ, ॐ श्रीं-यही दस लोकपालोंके दस बीजमन्त्र हैं, इनका उद्धारकर क्रमसे उनकी पूजा करे । नैर्ऋत्य और उत्तरदिशामें ब्रह्मदेव एवं विष्णुका तथा दक्षिणमें ईशानका षोडशोपचारसे पूजन करे और पाँचवें आवरणकी बाह्य रेखाओंमें देवेशकी पूजा करे ॥ २२-२४ ॥ श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे । परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ २५ ॥ नैर्ऋते तु यजेत्खड्गं पाशं वरुणगोचरे । अङ्कुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ २६ ॥ ईशानमें ऐश्वर्यमय त्रिशूल, पूर्वमें वज्र, आग्नेयकोणमें परशु, दक्षिणमें बाण, नैर्ऋत्यकोणमें खड्ग, पश्चिममें पाश, वायव्यमें अंकुश और उत्तरभागमें पिनाकका पूजन करे ॥ २५-२६ ॥ पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् । यथाविधि विधानज्ञः शिवप्रीत्यर्थमेव च ॥ २७ ॥ कृताञ्जलिपुटाः सर्वे चिन्त्याः स्मितमुखाम्बुजाः । सादरं प्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ २८ ॥ विधिवेत्ता पुरुषको चाहिये कि वह यथाविधि शिवजीकी प्रसन्नताके निमित्त रौद्र स्वरूपवाले पश्चिमाभिमुख क्षेत्रपालका पूजन करे । ऐसी भावना करे कि हास्ययुक्त मुखकमलवाले सभी देवता हाथ जोड़कर सादर देवाधिदेव महादेव तथा देवीकी ओर सतत देख रहे हैं । २७-२८ ॥ इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये । पुनरभ्यर्च्य देवेशं प्रणवं च शिवं वदेत् ॥ २९ ॥ इस तरह आवरणकी पूजाकर विजकी शान्तिके लिये पुनः देवेशकी अर्चना करके प्रणवसे युक्त शिवका 'ॐ शिव' इस प्रकार स्मरण करे ॥ २९ ॥ एवमभ्यर्च्य विधिवद्गन्धाद्यैरुपचारकैः । उपचर्य ततो दद्यान्नैवेद्यं विधिसाधितम् ॥ ३० ॥ पुनराचमनीयं च दद्यादर्घ्यं यथा पुरा । ततो निवेद्य पानीयं ताम्बूलं चोपदेशतः ॥ ३१ ॥ नीराजनादिकं कृत्वा पूजाशेषं समापयेत् । ध्यात्वा देवं च देवीं च मनुमष्टोत्तरं जपेत् ॥ ३२ ॥ इस प्रकार गन्धादि उपचारोंसे विधिपूर्वक शिवकी पूजा करनेके पश्चात् [शास्त्रीय] विधिसे बनाया हुआ नैवेद्य उन्हें समर्पित करे । इसके बाद पहलेकी तरह आचमनीय तथा अर्घ्य प्रदान करे, फिर जल तथा ताम्बूल निवेदनकर नीराजन आदि करके शेष पूजा सम्पन्न करे । तदनन्तर देवाधिदेव शिव तथा शिवाका ध्यानकर एक सौ आठ बार उनके मन्त्रका जप करे ॥ ३०-३२ ॥ तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः । जपेद्ध्यात्वा महादेवं यो देवानामिति क्रमात् ॥ ३३ ॥ यो वेदादौ स्वरः प्रोक्त इत्यन्तं परमेश्वरि । पुष्पाञ्जलिं ततो दत्त्वा त्रिःप्रदक्षिणमाचरेत् ॥ ३४ ॥ तत्पश्चात् उठकर हाथमें पुष्पांजलि लेकर स्थित हो जाय और महादेवका ध्यान करके 'यो देवानाम्' से लेकर 'यो वेदादौ स्वरः प्रोक्तः' पर्यन्त जप करे । हे परमेश्वरि ! पुनः पुष्पांजलि देकर तीन बार प्रदक्षिणा करे ॥ ३३-३४ ॥ साष्टाङ्गं प्रणमेत्तं स भक्त्या परमयान्वितः । पुनः प्रदक्षिणां कृत्वा प्रणमेत्पुनरेकधा ॥ ३५ ॥ इसके पश्चात् अत्यन्त भक्तिभावसे युक्त हो साष्टांग प्रणाम करे, पुनः प्रदक्षिणा करके एक बार नमस्कार करे ॥ ३५ ॥ स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च । साधु वासाधु वा कर्म यद्यदाचरितं मया ॥ ३६ ॥ तत्सर्वं भगवञ्छम्भो भवदाराधनं परम् । इति शंखोदकेनैव सपुष्पेण समर्पयेत् ॥ ३७ ॥ पूज्यं पुनः समभ्यर्च्य सार्थं नामाष्टकं जपेत् । तदेव शृणु देवेशि संब्रुवे तव भक्तितः ॥ ३८ ॥ तदनन्तर आसनपर बैठकर शिवके आठ नामोंके द्वारा पूजनकर उनकी प्रार्थना करके ऐसा कहे-हे भगवन् ! हे शम्भो ! मैंने जो कुछ भी विधियुक्त या विधिहीन कर्मानुष्ठान किया है, वह सब आपकी ही आराधना हो जाय, इस प्रकार कहकर पुष्पसहित शंखजलसे पूजा उन्हींको समर्पितकर पुनः पूज्यकी पूजा करके उनके आठ नामोंका अर्थसहित जप करे । देवेशि ! आपकी भक्तिसे [प्रसन्न होकर] अब मैं उसीको कह रहा हूँ, आप सुनें ॥ ३६-३८ ॥ इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां आवरणपूजावर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत छठी कैलाससंहितामें आवरणपूजावर्णन नामक आठवाँ अध्याय पूर्ण हुआ ॥ ८ ॥ श्रीगौरीशंकरार्पणमस्तु |