Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

कैलाससंहिता

॥ द्वादशोऽध्यायः ॥


संन्यासविधिवर्णनम्
प्रणवरूप शिवतत्त्वका वर्णन तथा संन्यासांगभूत नान्दीश्राद्ध-विधि


श्रीब्रह्मण्य उवाचः -
साधु साधु महाभाग वामदेव मुनीश्वर ।
त्वमतीव शिवे भक्तः शिवज्ञानवतां वरः ॥ १ ॥
श्रीब्रह्मण्य [स्कन्दजी ] बोले-हे महाभाग ! हे मुनिश्रेष्ठ ! हे वामदेवजी ! आप धन्य हैं, आप शिवजीके परमभक्त हैं तथा शिवज्ञानियोंमें श्रेष्ठ हैं ॥ १ ॥

त्वया त्वविदितं किंचिन्नास्ति लोकेषु कुत्रचित् ।
तथापि तव वक्ष्यामि लोकानुग्रहकारिणः ॥ २ ॥
सभी लोकोंमें कहीं भी आप [अन्तर्यामी]-को कुछ भी अविदित नहीं है, फिर भी मैं लोकपर कृपा करनेवाले आपसे कह रहा हूँ ॥ २ ॥

लोकेऽस्मिन्पशवः सर्वेनानाशास्त्रविमोहिताः ।
वञ्चिताः परमेशस्य माययातिविचित्रया ॥ ३ ॥
न जानति परं साक्षात्प्रणवार्थं महेश्वरम् ।
सगुणं निर्गुणं ब्रह्म त्रिदेवजनकं परम् ॥ ४ ॥
दक्षिणं बाहुमुद्धृत्य शपथं प्रब्रवीमि ते ।
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ॥ ५ ॥
प्रणवार्थः शिवः साक्षात्प्राधान्येन प्रकीर्त्तितः ।
श्रुतिषु स्मृतिशास्त्रेषु पुराणेष्वागमेषु च ॥ ६ ॥
यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।
आनन्दं यस्य वे विद्वान्न बिभेति कुतश्चन ॥ ७ ॥
यस्माज्जगदिदं सर्वं विधिविष्ण्विन्द्रपूर्वकम् ।
सह भूतेन्द्रियग्रामैः प्रथमं सम्प्रसूयते ॥ ८ ॥
न सम्प्रसूयते यो वै कुतश्चन कदाचन ।
यस्मिन्न भासते विद्युन्न न सूर्यो न चन्द्रमाः ॥ ९ ॥
यस्य भासा विभातीदं जगत्सर्वं समन्ततः ।
सर्वेश्वर्येण सम्पन्नो नाम्ना सर्वेश्वरः स्वयम् ॥ १० ॥
यो वै मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ।
सर्वव्यापी प्रकाशात्मा भासरूपो हि चिन्मयः ॥ ११ ॥
यस्य पुंसः परा शक्तिर्भावगम्या मनोहरा ।
निर्गुणा स्वगुणैरेव निगूढा निष्कला शिवा ॥ १२ ॥
तदीयं त्रिविधंरूपं स्थूलं सूक्ष्मं परं ततः ।
ध्येयं मुमुक्षुभिर्नित्यं क्रमतो योगिभिर्मुने ॥ १३ ॥
इस लोकमें सभी जीव विविध शास्वोंके व्यामोहमें पड़े हुए हैं और परमेश्वरको अति विचित्र मायासे ठगे गये हैं । वे महेश्वर सगुण, निर्गुण, परब्रह्मरूप तथा तीनों देवोंको उत्पन्न करनेवाले हैं । प्रणवके अर्थ साक्षात् शिव ही हैं । श्रुतियों, स्मृति-शास्त्रों, पुराणों तथा आगमोंमें प्रधानतया उन्हींको प्रणवका वाच्यार्थ बताया गया है । जहाँसे मनसहित वाणी आदि सभी इन्द्रियाँ उस परमेश्वरको न पाकर लौट आती हैं, जिसके आनन्दका अनुभव करनेवाला पुरुष किसीसे डरता नहीं, ब्रह्मा-विष्णु तथा इन्द्रसहित यह सम्पूर्ण जगत् भूतों और इन्द्रियसमुदायके साथ सर्वप्रथम जिससे प्रकट होता है, जो परमात्मा स्वयं किसीसे और कभी भी उत्पन्न नहीं होता, जिसके निकट विद्युत्, सूर्य और चन्द्रमाका प्रकाश काम नहीं देता तथा जिसके ही प्रकाशसे यह सम्पूर्ण जगत् सब ओरसे प्रकाशित होता है, वह परब्रह्म परमात्मा सम्पूर्ण ऐश्वर्यसे सम्पन्न होनेके कारण स्वयं ही सर्वेश्वर 'शिव' नाम धारण करता है । जो सर्वव्यापी, प्रकाशात्मा, प्रकाशरूप एवं चिन्मय शम्भु मुमुक्षुओंके द्वारा हृदयाकाशमें ध्यान किये जानेयोग्य हैं, जिन परम पुरुषकी परा शक्ति शिवा भावगम्य, मनोहर, निर्गुण, अपने गुणोंसे निगूढ़ तथा निष्कल हैं, हे मुने ! उनके स्थूल, सूक्ष्म तथा उससे भी परे-इन तीन प्रकारके रूपोंका ध्यान मोक्ष चाहनेवाले योगियोंको क्रमसे नित्य करना चाहिये ॥ ३-१३ ॥

निष्कलः सर्वेदेवानामादिदेवः सनातनः ।
ज्ञानक्रियास्वभावो यः परमात्मेति गीयते ॥ १४ ॥
तस्य देवाधिदेवस्य मूर्त्तिः साक्षात्सदाशिवः ।
पञ्चमन्त्रतनुर्देवः कलापञ्चकविग्रहः ॥ १५ ॥
शुद्धस्फटिकसङ्‌काशः प्रसन्नः शीतलद्युतिः ।
पंचवक्त्रो दशभुजस्त्रिपंचनयनः प्रभुः ॥ १६ ॥
वे सम्पूर्ण देवोंके आदिदेव, सनातन एवं निष्कल हैं, जो ज्ञान, क्रिया, स्वभाव एवं परमात्मा कहे जाते हैं; उन देवाधिदेवकी साक्षात् मूर्ति ही साक्षात् सदाशिव हैं । वे देव पंचमन्त्रात्मक शरीरवाले, पंचकलात्मक विग्रहवाले, शुद्ध स्फटिकके सदृश, प्रसन्न, शीतल कान्तिवाले, पाँच मुखवाले, दस भुजाओंसे युक्त तथा पन्द्रह नेत्रोंवाले हैं ॥ १४-१६ ॥

ईशानमुकुटोपेतः पुरुषास्यः पुरातनः ।
अघोरहृदयो वामदेवगुह्यप्रदेशवान् ॥ १७ ॥
सद्यपादश्च तन्मूर्त्तिः साक्षात्सकलनिष्कलः ।
सर्वेज्ञत्वादिषट्शक्तिषडङ्‌गीकृतविग्रहः ॥ १८ ॥
शब्दादिशक्तिस्फुरितहृत्पङ्‌कजविराजितः ।
स्वशक्त्या वामभागे तु मनोन्मन्या विभूषितः ॥ १९ ॥
ईशानमन्त्र उनका मुकुटमण्डित शिरोभाग है, तत्पुरुषमन्त्र उन पुरातन पुरुषका मुख है, अघोरमन्त्र हृदय है, वामदेवमन्त्र गुह्यप्रदेश है तथा सद्योजातमन्त्र उनका पाददेश है । वे ही साक्षात् साकार तथा निराकार परमात्मा हैं । सर्वज्ञत्व आदि छः शक्तियाँ ही उनके शरीरके छः अंग हैं, वे शब्दादि शक्तियोंसे स्फुरित हृदयकमलमें विराजमान हैं और वामभागमें अपनी शक्ति मनोन्मनीसे विभूषित हैं ॥ १७-१९ ॥

मन्त्रादिषड्विधार्थानामर्थोपन्याससार्गतः ।
समष्टिव्यष्टिभावार्थं वक्ष्यामि प्रणवात्मकम् ॥ २० ॥
अब मन्त्रादि छः प्रकारके अर्थोको प्रकट करनेके लिये अर्थोपन्यासमार्गसे समष्टि व्यष्टिभावरूप प्रणवात्मक तत्त्वको कहूँगा ॥ २० ॥

उपदेशक्रमो ह्यादौ वक्तव्यः श्रूयतामयम् ।
चातुर्वेर्ण्यं हि लोकेऽस्मिन्प्रसिद्धं मानुषे मुने ॥ २१ ॥
त्रैवर्णिकानामेवात्र श्रुत्याचारसमन्वयः ।
शुश्रूषामात्रसारा हि शूद्राः श्रुतिबहिष्कृताः ॥ २२ ॥
मैं पहले उपदेश-क्रम कहता हूँ, इसे सुनिये । हे मुने ! इस मनुष्यलोकमें चार वर्ण प्रसिद्ध हैं । इनमें तीन वर्गों के लिये ही श्रुतियोंमें सदाचारका विधान है । वेदसे बहिष्कृत शूद्रोंको शुश्रूषामात्रका अधिकार है ॥ २१-२२ ॥

त्रैवर्णिकानां सर्वेषां स्वस्वाश्रमरतात्मनाम् ।
श्रुतिस्मृत्युदितो धर्मोऽनुष्ठेयो नापरः क्वचित् ॥ २३ ॥
श्रुतिस्मृत्युदितं कर्मं कुर्वन्सिद्धिमवाप्स्यति ।
इत्युक्तं परमेशेन वेदमार्गप्रदर्शिना ॥ २४ ॥
अपने-अपने आश्रमोचित कर्तव्योंमें निरत चित्तवाले तीनों वर्णोको श्रुति एवं स्मृतिमें कहे गये धर्मका ही अनुष्ठान करना चाहिये, द्विज किसी अन्य धर्मका कभी भी अनुष्ठान नहीं करे । श्रुति तथा स्मृतिमें कहे गये कर्मको करनेवाला सिद्धि प्राप्त करेगा-वेदपथप्रदर्शक [भगवान] परमेश्वरने ऐसा कहा है ॥ २३-२४ ॥

वर्णाश्रमाचारपुण्यैरभ्यर्च्य परमेश्वरम् ।
तत्सायुज्यं गताः सर्वे बहवो मुनिसत्तमाः ॥ २५ ॥
ब्रह्मचर्येण मुनयो देवा यज्ञक्रियाध्वना ।
पितरः प्रजया तृप्ता इति हि श्रुतिरब्रवीत् ॥ २६ ॥
वर्णाश्रमोचित आचारोंके पुण्यकर्मोंसे परमेश्वरकी पूजा करके बहुत-से श्रेष्ठ मुनि शिव-सायुज्यको प्राप्त हुए हैं । मुनिगण ब्रह्मचर्यसे, देवतागण यज्ञकर्मानुष्ठानसे तथा पितरगण [धर्मपूर्वक] सन्तानोत्पादनसे तृप्त होते हैं-ऐसा वेदने कहा है ॥ २५-२६ ॥

एवं ऋणत्रयान्मुक्तो वानप्रस्थाश्रमं गतः ।
शीतोष्णसुखदुःखादिसहिष्णुर्विजितेन्द्रियः ॥ २७ ॥
तपस्वी विजिताहारो यमाय योगमभ्यसेत् ।
यथा दृढतरा बुद्धिरविचाल्या भवेत्तथा ॥ २८ ॥
इस प्रकार तीनों ऋणोंसे मुक्ति पाकर पुरुषको वानप्रस्थ-आश्रममें प्रविष्ट हो शीत-उष्ण, सुख-दुःखको सहते हुए जितेन्द्रिय तथा तपस्वी होकर एवं आहारपर विजय प्राप्तकर यम आदि योगोंका अभ्यास करना चाहिये, जिससे बुद्धि अत्यधिक दृढ़ तथा निश्चल हो जाय ॥ २७-२८ ॥

एवं क्रमेण शुद्धात्मा सर्वेकर्माणि विन्यसेत् ।
सन्यस्य सर्वेकर्म्माणि ज्ञानपूजापरो भवेत् ॥ २९ ॥
इस प्रकार क्रमसे शुद्ध मनवाला होकर सभी कोका विन्यास करे; सभी कौका त्यागकर ज्ञानमयी पूजामें तत्पर हो जाय ॥ २९ ॥

सा हि साक्षाच्छिवैक्येन जीवन्मुक्तिफलप्रदा ।
सर्वोत्तमा हि विज्ञेया निर्विकारा यतात्म नाम् ॥ ३० ॥
वह ज्ञानमयी पूजा साक्षात् शिवजीसे ऐक्यके द्वारा जीवन्मुक्ति देनेवाली है । इसे जितेन्द्रियोंके लिये सर्वोत्तम एवं निर्विकार जानना चाहिये ॥ ३० ॥

तत्प्रकारमहं वक्ष्ये लोकानुग्रहकाम्यया ।
तव स्तेहान्महाप्राज्ञ सावधानतया शृणु ॥ ३१ ॥
हे महाप्राज्ञ ! अब मैं आपके स्नेह एवं लोकके ऊपर अनुग्रहकी कामनासे उस ज्ञानपूजाके प्रकारको कह रहा हूँ; सावधानीपूर्वक सुनिये ॥ ३१ ॥

सर्वेशास्त्रार्थतत्त्वज्ञं वेदान्तज्ञानपारगम् ।
आचार्यमुपगच्छेत्स यतिर्म्मतिमतां वरम् ॥ ३२ ॥
तत्समीपमुपव्रज्य यथाविधि विचक्षणः ।
दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतः सुधीः ॥ ३३ ॥
[ज्ञानपूजाकी इच्छा रखनेवाला] वह यति सभी शास्त्रोंके अर्थतत्त्वको जाननेवाले, वेदान्तज्ञानमें पारंगत तथा बुद्धिमानोंमें श्रेष्ठ आचार्यके समीप जाय । उनके पास जाकर वह बुद्धिमान् तथा विद्वान् [मुमुक्षु] यथाविधि दण्डवत् प्रणाम आदिसे यत्नपूर्वक उन्हें सन्तुष्ट करे ॥ ३२-३३ ॥

यो गुरु्ः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
इति निश्चित्य मनसा स्वविचारं निवेदयेत् ॥ ३४ ॥
जो गुरु हैं, वे ही शिव कहे गये हैं और जो शिव हैं, वे ही गुरु कहे गये हैं, ऐसा मनमें निश्चय करके उनसे अपना विचार प्रकट करना चाहिये ॥ ३४ ॥

लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोव्रती ।
शुक्लपक्षे चतुर्थ्यां वा दशम्यां वा विधानतः ॥ ३५ ॥
प्रातः स्नात्वा विशुद्धात्मा कृतनित्य क्रियः सुधीः ।
गुरुमाहूय विधिना नांदीश्राद्धं समारभेत् ॥ ३६ ॥
इसके पश्चात् उस विद्वान्को चाहिये कि गुरुसे आज्ञा प्राप्तकर बारह दिनपर्यन्त दूध पीकर व्रत करे तथा शुक्लपक्षकी चतुर्थी अथवा दशमीको विधानपूर्वक प्रात:काल स्नान करके विशुद्ध होकर नित्यक्रिया सम्पन्न करे और गुरुको बुलाकर विधिपूर्वक नान्दीश्राद्ध करे ॥ ३५-३६ ॥

विश्वेदेवाः सत्यवसुसंज्ञावन्तः प्रकीर्त्तिताः ।
देवश्राद्धे ब्रह्मविष्णु महेशाः कथितास्त्रयः ॥ ३७ ॥
ऋषिश्राद्धे तु सम्प्रोक्ता देवक्षेत्रमनुष्यजाः ।
देवश्राद्धे तु वसुरुद्रादित्याः सम्प्रकीर्त्तिताः ॥ ३८ ॥
चत्वारो मानुषश्राद्धे सनकाद्या मुनीश्वराः ।
भूतश्राद्धे पंच महाभूतानि च ततः परम् ॥ ३९ ॥
चक्षुरादीन्द्रियग्रामो भूतग्रामश्चतुर्विधः ।
पितृश्राद्धे पिता तस्य पिता तस्य पिता त्रयः ॥ ४० ॥
मातृश्राद्धे मातृपितामह्यौ च प्रपितामही ।
आत्मश्राद्धे तु चत्वार आत्मा पितृपितामहौ ॥ ४१ ॥
प्रपितामहनामा च सपत्नीकाः प्रकीर्त्तिताः ।
मातामहात्मकश्राद्धे त्रयो मातामहादयः ॥ ४२ ॥
उस श्राद्ध में सत्य-वसुसंज्ञक विश्वेदेव कहे गये हैं और उस देवश्राद्धमें ब्रह्मा, विष्णु एवं महेश ये तीन [देवता] कहे गये हैं । ऋषिश्राद्धमें देवता, ऋषि तथा मनुष्यकी सन्तानें [पितृगण] कहे गये हैं । देवश्राद्धमें वसु, रुद्र एवं आदित्य [पितृगण] कहे गये हैं । मनुष्यश्राद्धमें सनक आदि चारों मुनीश्वर कहे गये हैं और भूतश्राद्ध में पंच महाभूत तथा उसके बाद चक्षु आदि इन्द्रियसमूह और चार प्रकारके भूतसमूह कहे गये हैं । पितृ श्राद्धमें पिता, पितामह एवं प्रपितामह-ये तीन कहे गये हैं । मातृ श्राद्ध में माता, पितामही एवं प्रपितामही कही गयी हैं । आत्मश्राद्ध में ये चारों-स्वयं श्राद्धकर्ता, अपने पिता, पितामह एवं प्रपितामह सपत्नीक कहे गये हैं । मातामहके श्राद्धमें मातामह आदि ये तीन (मातामह, प्रमातामह तथा वृद्धप्रमातामह) ग्रहण किये जाते हैं । ३७-४२ ॥

प्रतिश्राद्धं ब्राह्मणानां युग्मं कृत्वोपकल्पितान् ।
आहूय पादौ प्रक्षाल्य स्वयमाचम्य यत्नतः ॥ ४३ ॥
समस्तसंपत्समवाप्तिहेतवः      समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्रसेतवः      पुनन्तु मां ब्राह्मणपादरेणवः ॥ ४४ ॥
आपद्धनध्वान्तसहस्रभानवः      समीहितार्थार्पणकामधेनवः ।
समस्ततीर्थांबुपवित्रमूर्त्तयो      रक्षन्तु मां ब्राह्मणपादपांसवः ॥ ४५ ॥
इति जप्त्वा नमस्कृत्य साष्टाङ्गं भुवि दण्डवत् ।
स्थित्वा तु प्राङ्मुखः शम्भोः पादाब्जयुगलं स्मरन् ॥ ४६ ॥
सपवित्रकरः शुद्ध उपवीती दृढासनः ।
प्राणायामत्रयं कुर्याच्छ्रुत्वातिथ्यादिकं पुनः ॥ ४७ ॥
मत्संन्यासाङ्गभूतं यद्विश्वेदेवादिकं तथा ।
श्राद्धमष्टविधं मातामहगतं पार्वणेन वै ॥ ४८ ॥
विधानेन करिष्यामि युष्मदाज्ञापुरः सरम् ।
एवं विधाय सङ्‌कल्पं दर्भानुत्तरतस्त्यजेत् ॥ ४९ ॥
प्रत्येक श्राद्ध में दो ब्राह्मणोंको आमन्त्रित करना चाहिये; आमन्त्रित ब्राह्मणों को बुलाकर यत्नपूर्वक आचमन कराकर उनके दोनों पैर धो करके [कहे-] 'समस्त सम्पत्तिकी प्राप्तिके हेतुभूत, आनेवाली विपत्तियोंका विनाश करनेके लिये धूमकेतुसदृश और अपार संसाररूपी समुद्रको पार करने हेतु सेतुस्वरूप ब्राह्मणचरणरज मुझे पवित्र करे । आपदारूपी घने अन्धकारको नष्ट करनेके लिये हजार सूर्योके समान, वांछित फलको देनेहेत कामधेनुसदृश और समस्त तीर्थोके जलसदृश पवित्र मूर्तिवाले ब्राह्मणोंकी चरणरज मुझे पवित्र करे । ' तदुपरान्त पृथ्वीपर साष्टांग दण्डवत् प्रणाम करके पूर्वाभिमुख बैठकर शिवजीके चरणकमलोंका स्मरण करे: पुनः हाथमें पवित्री धारणकर शुद्ध हो और यज्ञोपवीत धारणकर आसनपर दृढ़तापूर्वक बैठ करके तीन प्राणायाम करे । उसके बाद तिथि आदिका स्मरणकर 'मत्संन्यासाङ्‌गभूतं विश्वेदेवादिमातामहान्तम्, अष्टविधश्राद्धं पार्वणेन विधानेन युष्मदाज्ञापुरस्सरं करिष्यामि'-इस प्रकारका संकल्पकर कुशाको उत्तरकी और त्याग दे ॥ ४३-४९ ॥

उपस्पृश्याप उत्थाय वरणक्रममारभेत् ।
पवित्रपाणिः संस्पृश्य पाणी ब्राह्मणयोर्वदेत् ॥ ५० ॥
विश्वेदेवार्थ इत्यादि भवद्‌भ्यां क्षण इत्यपि ॥ ५१ ॥
प्रसादनीय इत्यन्तं सर्वे त्रैवं विधिक्रमः ।
एवं समाप्य वरणं मण्डलानि प्रकल्पयेत् ॥ ५२ ॥
उदगारभ्य दश च कृत्वाभ्यर्चनमक्षतैः ।
तेषु क्रमेण संस्थाप्य ब्राह्मणान्पादयोः पुनः ॥ ५३ ॥
विश्वेदेवादिनामानि ससंवबोधनमुच्चरेत् ।
इदं वः पाद्यमिति सकुशपुष्पाक्षतोदकैः ॥ ५४ ॥
पाद्यं दत्त्वा स्वयमपि क्षालितांघ्रिरुदङ्मुखः ।
आचम्य युग्मक्लृप्तांस्तानासनेषूपवेश्य च ॥ ५५ ॥
विश्वेदेवस्वरूपस्य ब्राह्मणस्येदमासनम् ।
इति दर्भासनं दत्त्वा दर्भपाणिः स्वयं स्थितः ॥ ५६ ॥
तत्पश्चात् जलसे आचमन करके उठकर वरणक्रिया आरम्भ करे । हाथमें पवित्री धारणकर दो ब्राह्मणोंका हाथ स्पर्शकर उनसे इस प्रकार कहे 'विश्वेदेवार्थं भवन्तौ वृणे भवद्‌भ्यां क्षणः प्रसादनीयः । ' यही विधि सर्वत्र है । इस प्रकार वरणक्रम समाप्तकर मण्डलोंकी रचना करे । उत्तरसे लेकर दस मण्डल बनाकर, अक्षतोंसे पूजन करके उनमें क्रमसे ब्राह्मणोंको बैठाकर उनके पैरोंपर अक्षत आदि चढ़ाये और विश्वेदेवा आदि नामोंसे सम्बोधनपूर्वक यह कहे कि आप लोगोंके लिये कुश, पुष्प, अक्षत तथा जलसहित यह पाद्य है । पाद्य देनेके बाद स्वयं भी पैर धोकर उत्तराभिमुख हो आचमनकर उन दो ब्राह्मणोंको आसनोंपर बैठाकर विश्वेदेवस्वरूप ब्राह्मणके लिये यह आसन है'-ऐसा कहकर उन्हें कुशका आसन प्रदान करके स्वयं हाथमें कुश लेकर बैठे ॥ ५०-५६ ॥

अस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ।
भवद्‌भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत् ॥ ५७ ॥
प्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ।
वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुङ्गवौ ॥ ५८ ॥
'अस्मिन् नान्दीश्राद्धे विश्वेदेवार्थमिदं पाद्यं भवद्‌भया क्षणः क्रियताम्, भवन्ती प्राप्जुताम्' इस वाक्यको कहे । इसके पश्चात् ब्राह्मण कहें कि 'पाद्यं प्राप्नुयाव, दर्भ प्राजुयाव' इस प्रकार स्वीकारात्मक वाक्य कहना चाहिये । ५७-५८ ॥

संपूर्णमस्तु सङ्कल्पसिद्धिरस्त्विति तान्प्रति ।
भवन्तोऽनुगृह्णन्त्विति प्रार्थयेद्द्विजपुङ्‌गवान् ॥ ५९ ॥
- इसके बाद उन श्रेष्ठ द्विजोंसे यह प्रार्थना करे'मेरा कार्य पूर्ण हो, मेरे संकल्पकी सिद्धि हो और आप लोग मेरे ऊपर कृपा करें ॥ ५९ ॥

ततः शुद्धकदल्यादिपात्रेषु क्षालितेषु च ।
अन्नादिभोज्यद्रव्याणि दत्त्वा दर्भैः पृथक्पृथक् ॥ ६० ॥
परिस्तीर्य स्वयं तत्र परिषिच्योदकेन च ।
हस्ताभ्यामवलंब्याथ पात्रं प्रत्येकमादरात् ॥ ६१ ॥
पृथिवी ते पात्रमित्यादि कृत्वा तत्र व्यवस्थितान् ।
देवादींश्च चतुर्थ्यन्ताननूद्याक्षतसंयुतान् ॥ ६२ ॥
उदग्गृहीत्वा स्वाहेति देवार्थेऽन्नं यजेत्पुनः ।
न ममेति वदेदन्ते सर्वत्रायं विधिक्रमः ॥ ६३ ॥
इसके पश्चात् केलेके धुले हुए शुद्ध पत्तोंपर अन्न आदि भोज्य पदार्थोंको परोसकर अलग-अलग कुशा बिछाकर उसपर जल छिड़कनेके बाद प्रत्येक पात्रपर अपने दोनों हाथ रखकर आदरपूर्वक 'पृथिवी ते पात्रम्'२ आदि मन्त्र पढ़ना चाहिये और देवादिकोंमें चतुर्थी विभक्तिका उच्चारणकर अक्षतके साथ जल लेकर 'विश्वेभ्यः एतदनं स्वाहा इदं न मम-ऐसा पढ़कर अक्षतसहित जल भोजनपात्रपर संकल्पित करे; सभी जगह (माता आदिके लिये) यही विधि है ॥ ६०-६३ ॥

यत्पादपद्मस्मरणाद्यस्य नामजपादपि ।
न्यूनं कर्म भवेत्पूर्णन्तं वन्दे साम्बमीश्वरम् ॥ ६४ ॥
इति जप्त्वा ततो ब्रूयान्मया कृत मिदं पुनः ।
नान्दीमुखश्राद्धमिति यथोक्तं च वदेत्ततः ॥ ६५ ॥
अस्विति ब्रूतेति च तान्प्रसाद्य द्विजपुङ्‌गवान् ।
विसृज्य स्वकरस्थोदं प्रणम्य भुवि दण्डवत् ॥ ६६ ॥
उत्थाय च ततो ब्रूयादमृतम्भवतु द्विजान् ।
प्रार्थयेच्च परं प्रीत्या कृतांजलिरुदारधीः ॥ ६७ ॥
श्रीरुद्रं चमकं सूक्तं पौरुषं च यथाविधि ।
चित्ते सदाशिवन्ध्यात्वा जपेद्‌ब्रह्माणि पञ्च च ॥ ६८ ॥
इसके बाद 'जिनके चरणकमलके स्मरणसे तथा जिनके नाम-जपसे न्यून कर्म भी पूर्ण हो जाता है, उन साम्ब शिवको मैं प्रणाम करता हूँ'-इस प्रकार प्रार्थनाकर फिर बोले कि मैंने जो यह नान्दीमुख श्राद्ध किया है, वह यथायोग्य है, ऐसा आप कहें; तब ब्राह्मण कहें कि ऐसा ही हो । ' तत्पश्चात् उन श्रेष्ठ ब्राह्मणों को प्रसन्न करके अपने हाथमें स्थित जलको पृथ्वीपर छोड़कर दण्डवत् प्रणाम करके फिर उठकर उदार बुद्धिवाला वह यजमान अत्यन्त प्रेमपूर्वक ब्राह्मणोंसे हाथ जोड़कर प्रार्थना करे कि यह अन्न अमृत हो । इसके बाद'श्रीरुद्रसूक्त', चमकाध्याय तथा पुरुषसूक्तका यथाविधि पाठ करे और सदाशिवका ध्यानकर (ईशान, तत्पुरुष, अघोर, वामदेव एवं सद्योजात) पाँच ब्रह्ममन्त्रोंका जप करे ॥ ६४-६८ ॥

भोजनान्ते रुद्रसूक्तं क्षमा पय्य द्विजान्मुनः ।
तन्मन्त्रेण ततो दद्यादुत्तरापोशणं पुरः ॥ ६९ ॥
प्रक्षालितांघ्रिराचम्य पिण्डस्थानं व्रजेत्ततः ।
आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ॥ ७० ॥
भोजनके अन्तमें रुद्रसूक्तका पाठ कराकर ब्राह्मणोंसे क्षमा-प्रार्थना करे और अमृतापिधानमसि स्वाहा' मन्त्रसे उत्तरापोशनार्थ जल प्रदान करे । इसके बाद पैर धोकर आचमन करके पिण्डस्थानपर जाय और पूर्वाभिमुख बैठकर मौन धारण करके तीन बार प्राणायाम करे ॥ ६९-७० ॥

नान्दीमुखोक्तश्राद्धाङ्गं करिष्ये पिण्डदानकम् ।
इति सङ्कल्प्य दक्षादिसमारभ्योदकान्ति कम् ॥ ७१ ॥
नव रेखाः समालिख्य प्रागग्रान्द्वादश क्रमात् ।
संस्तीर्य दर्भान्दक्षादिदेवादिस्थानपञ्चकम् ॥ ७२ ॥
तूष्णीं दद्यात्साक्षतोदं त्रिषु स्थानेषु च क्रमात् ।
स्थानेष्वन्येषु मातृषु मार्ज्जयन्तास्ततः परम् ॥ ७३ ॥
अत्रेति पितरः पश्चात्साक्षतोदं समर्च्य च ।
दद्यात्ततः क्रमेणैव देवादिस्थानपञ्चके ॥ ७४ ॥
'अब मैं नान्दीमुखश्राद्धका अंगभूत पिण्डदान करूँगा'-ऐसा संकल्पकर दक्षिणसे आरम्भकर उत्तरतक नौ रेखाएँ बनाकर उनके आगे पूर्वकी ओर अग्रभागवाले बारह कुशोंको क्रमशः दक्षिणकी ओरसे देवता आदिके पाँच स्थानों में बिछाकर तथा क्रमसे पितृवर्गके तीन स्थानोंमें मौनभावसे अक्षत और जल छोड़े । अन्य मातृपक्षके स्थानोंमें भी जलसे मार्जन कर देना चाहिये । इसके बाद 'अत्र पितरो मादयध्वम्'-यह कहकर अक्षतसहित जलसे पूजन करके इसी क्रमसे देवगणोंके पाँचों स्थानोंपर भी अक्षत, जल समर्पित करना चाहिये ॥ ७१-७४ ॥

तत्तद्देवादिनामानि चतुर्थ्यन्तान्युदीर्य च ।
पिण्डत्रयं ततो दद्यात्प्रत्येकं स्थानपञ्चके ॥ ७५ ॥
स्वगृह्योक्तेन मार्गेण दद्यात्पिण्डान्पृथक्पृथक् ।
दद्यादिदं साक्षतं च पितृसाङ्गुण्यहेतवे ॥ ७६ ॥
तदनन्तर उन-उन देवताओंके चतुर्थ्यन्त नामोंका उच्चारण करके पाँचों स्थानोंमें प्रत्येक स्थानपर तीनतीन पिण्ड प्रदान करे । (इसी तरह शेष स्थानोंपर भी पिण्ड प्रदान करे । ) अपने गृह्यसूत्रमें बताये गये विधानसे पृथक्-पृथक् पिण्डदान करे और पितरोंके सादगुण्यके लिये इसे जल-अक्षतसहित दे ॥ ७५-७६ ॥

ध्यायेत्सदाशिवं देवं हृदयाम्भोजमध्यतः ।
तत्पादपद्मस्मरणादिति श्लोकं पठन् पुनः ॥ ७७ ॥
नमस्कृत्य ब्राह्मणेभ्यो दक्षिणां च स्वशक्तितः ।
दत्त्वा क्षमापय्य च तान्विसृज्य च ततः क्रमात् ॥ ७८ ॥
पिण्डानुत्सृज्य गोग्रासं दद्यान्नोचेज्जले क्षिपेत् ।
पुण्याहवाचनं त्वां भुंजीत स्वजनैः सह ॥ ७९ ॥
इसके पश्चात् 'यत्पादपद्यस्मरणात्" इस श्लोकको पढ़ते हुए हृदयकमलके मध्यमें सदाशिवका ध्यान करे । ब्राह्मणोंको नमस्कारकर उन्हें अपने सामर्थ्यके अनुसार दक्षिणा प्रदान करके क्षमाप्रार्थना करे और उन्हें विदा करके क्रमसे पिण्डोंको उठाकर गौको खिला दे अथवा जलमें डाल दे । इसके अनन्तर पुण्याहवाचन [करा] कर बन्धुजनोंके साथ भोजन करे ॥ ७७-७९ ॥

अन्येद्युः प्रातरुत्थाय कृतनित्यक्रियः सुधीः ।
उपोष्य क्षौरकर्मादि कक्षोपस्थविवर्जितम् ॥ ८० ॥
केशश्मश्रुनखानेव क मावधि विसृज्य च ।
समाष्टकेशान्विधिवत्कारयित्वा विधानतः ॥ ८१ ॥
स्नात्वा धौतपटः शुद्धो द्विराचम्याथ वाग्यतः ।
भस्म संधार्य विधिना कृत्वा पुण्याहवाचनम् ॥ ८२ ॥
तेन संप्रोक्ष्य संप्राप्य शुद्धदेहस्वभावतः ।
होमद्रव्यार्थमाचार्य दक्षिणार्थं विहाय च ॥ ८३ ॥
द्रव्यजातं महेशाय द्विजेभ्यश्च विशेषतः ।
भक्तेभ्यश्च प्रदायाथ शिवाय गुरुरूपिणे ॥ ८४ ॥
वस्त्रादि दक्षिणां दत्त्वा प्रणम्य भुवि दण्डवत् ।
दोरकौपीनवसनं दण्डाच्च क्षालितं भुवि ॥ ८५ ॥
आदाय होमद्रव्याणि समिधादीनि च क्रमात् ।
समुद्रतीरे नद्यां वा पर्वेते वा शिवालये ॥ ८६ ॥
अरण्ये चापी गोष्ठे वा विचार्य स्थानमुत्तमम् ।
स्थित्वाचम्य ततः पूर्वें कृत्वा मानसमञ्जरीम् ॥ ८७ ॥
ब्राह्ममोङ्कारसहितं नमो ब्रह्मण इत्यपि ।
जपित्वा त्रिस्ततो ब्रूयादग्निमीले पुरोहितम् ॥ ८८ ॥
तत्पश्चात् दूसरे दिन प्रातःकाल उठकर वह बुद्धिमान् नित्यक्रिया सम्पन्नकर उपवास करते हुए कक्ष (काँख) तथा उपस्थके बालोंको छोड़कर क्षौरकर्म कराये । कर्म करनेतक दाढ़ी, केश, मूंछ तथा नाखूनको न कटवाये; बादमें विधिपूर्वक समस्त केशोंका वपन कराकर स्नानकर धौतवस्त्र धारण कर ले और शुद्ध होकर मौन भावसे दो बार आचमन करके विधिपूर्वक भस्म धारण करे । पुण्याहवाचन करके स्वयंका प्रोक्षणकर उससे स्वभावतः शुद्धदेहवाला होकर होमसामग्री तथा आचार्य-दक्षिणाके निमित्तभूत द्रव्योंको छोड़कर सम्पूर्ण द्रव्योंको महेश्वर, ब्राह्मणों, विशेषकर शिवभक्तों तथा गुरुस्वरूप शिवको समर्पित करके वस्त्र आदि तथा दक्षिणा प्रदान करे, तदुपरान्त पृथ्वीपर दण्डवत् प्रणाम करके धुले हुए डोरा, कौपीन वस्त्र, दण्ड आदि धारण करके होमद्रव्य तथा समिधा आदिको क्रमसे लेकर समुद्रतटपर, नदीके किनारे, पर्वतपर, शिवालयमें, वनमें, गोशालामें कहीं भी उत्तम स्थानका विचार करके वहाँ स्थित होकर आचमन करनेके अनन्तर सर्वप्रथम मनमें मालाकी परिकल्पनाकर ओंकारसहित ब्रह्ममन्त्र 'ॐ नमो ब्रह्मणे'-इस मन्त्रको तीन बार जपकर 'अग्निमीळे पुरोहितम्' इस मन्त्रका उच्चारण करे ॥ ८०-८८ ॥

अथ महाव्रतमिति अग्निर्वै देवनामतः ।
तथैतस्य समाम्नायमिषे त्वोर्ज्जेत्वा वेति तत् ॥ ८९ ॥
अग्न आयाहि वीतये शन्नो देवीरभिष्टये ।
पश्चात्प्रोच्य मयरसतजभनलगैः सह ॥ ९० ॥
सम्मितं च ततः पञ्चसंवत्सरमयं ततः ।
समाम्नायः समाम्नातः अथ शिक्षां वदेत्पुनः ।
प्रवक्ष्यामीत्युदीर्याथ वृद्धिरादैच्च संवदेत् ॥ ९१ ॥
अथातो धर्मजिज्ञासेत्युच्चार्य पुनरंजसा ।
अथातो ब्रह्मजिज्ञासा वेदादीनपि संजपेत् ॥ ९२ ॥
इसके बाद 'अथ महाव्रतम्', 'अग्नि देवानाम्', 'एतस्य समाम्नायम्', 'ॐ इषे त्वोर्जे त्वा वायवस्थ', 'अग्न आयाहि वीतये' तथा 'शं नो देवीरभीष्टये' इत्यादिका पाठ करे । तत्पश्चात् 'म य र स त ज भ न ल ग' 'पञ्च संवत्सरमयम्', 'समाम्नायः समाम्नातः', 'अथ शिक्षा प्रवक्ष्यामि', 'वृद्धिरादैच', 'अथातो धर्मजिज्ञासा', 'अथातो ब्रह्मजिज्ञासा'इन सबका पाठ करे । तदनन्तर यथासम्भव वेद, पुराण आदिका स्वाध्याय करे ॥ ८९-९२ ॥

ब्रह्माणमिन्द्रं सूर्यं च सोमं चैव प्रजापतिम् ।
आत्मानमन्तरात्मानं ज्ञानात्मानमतः परम् ॥ ९३ ॥
परमात्मानमपि च प्रणवाद्यं नमोऽन्तकम् ।
चतुर्थ्यन्तं जपित्वाऽथ सक्तुमुष्टिं प्रगृह्य च ॥ ९४ ॥
प्राश्याथ प्रणवेनैव द्विराचम्याथ संस्पृशेत् ।
नाभिं मन्त्रान्वक्ष्यमाणं प्रणवाद्यान्नमोऽन्तकान् ॥ ९५ ॥
आत्मानमन्तरात्मानं ज्ञानात्मानं पुरं पुनः ।
आत्मानं च समुच्चार्य प्रजापतिमतः परम् ॥ ९६ ॥
स्वाहांतान्प्रजपेत्पश्चात्पयोदधिघृतं पृथक् ।
त्रिवारं प्रणवेनैव प्राश्याचम्य द्विधा पुनः ॥ ९७ ॥
प्रागास्य उपविश्याथ दृढचित्तः स्थिरासनः ।
यथोक्तविधिना सम्यक्प्राणायामत्रयं चरेत् ॥ ९८ ॥
ब्रह्मा, इन्द्र, सूर्य, सोम, प्रजापति, आत्मा, अन्तरात्मा, ज्ञानात्मा, परमात्मा-इनके आदिमें 'ॐ' तथा अन्तमें चतुर्थ्यन्त विभक्ति लगाकर अन्तमें नमः 'ॐ इन्द्राय नमः' इत्यादि क्रमसे पद लगाकर जप करे । तदुपरान्त एक मुट्ठी सत्तू लेकर प्रणवका उच्चारण करके उसे खाये और दो बार आचमन करके नाभिका स्पर्श करे । इसके पश्चात् पूर्वमें प्रणव तथा अन्तमें स्वाहापदसे युक्त बताये जा रहे आत्मा आदि शब्दोंके [चतुर्थ्यन्त] रूपोंका पुन: जप करे । आत्मने स्वाहा', 'अन्तरात्मने स्वाहा', 'ज्ञानात्मने स्वाहा', 'परमात्मने स्वाहा', 'प्रजापतये स्वाहा' [इन] मन्त्रोंका जपकर अलग-अलग दूध, दही एवं घीका तीन बार प्रणव मन्त्र पढ़कर प्राशनकर दो बार आचमन करे और पूर्वदिशाकी ओर मुख करके एकाग्रचित्त हो स्थिरतापूर्वक आसनपर बैठकर यथोक्त विधिसे तीन प्राणायाम करे ॥ ९३-९८ ॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासविधिवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत छठी कैलाससंहितामें संन्यासविधिवर्णन नामक बारहवां अध्याय पूरा हुआ ॥ १२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP