![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
कैलाससंहिता
॥ त्रयोदशोऽध्यायः ॥ संन्यासविधिवर्णनम्
संन्यासकी विधि सुब्रह्मण्य उवाचः - अथ मध्याह्नसमये स्नात्वा नियतमानसः । गन्धपुष्पाक्षतादीनि पूजाद्रव्याण्युपाहरेत । सुब्रह्मण्य बोले-इसके पश्चात् मध्याह्नकालमें स्नान करके समाहितचित्त होकर गन्ध, पुष्प, अक्षत आदि पूजन-सामग्रियोंको एकत्रित करे ॥ १ ॥ नैर्ऋत्ये पूजयेद्देवं विघ्रेशं देवपूजितम् । गणानां त्वेति मन्त्रेणावाहयेत्सुविधानतः ॥ २ ॥ रक्तवर्णं महाकायं सर्वाभरणभूषितम् । पाशाङ्कुशाक्षाभीष्टं च दधानं करपङ्कजैः ॥ ३ ॥ एवमावाह्य सन्ध्याय शंभुपुत्रं गजाननम् । अभ्यर्च्य पायसापूपनालिकेरगुडादिभिः ॥ ४ ॥ नैवेद्यमुत्तमं दद्यात्ताम्बूलादिमथापरम् । परितोष्य नमस्कृत्य निर्विघ्नं प्रार्थयेत्ततः ॥ ५ ॥ नैर्ऋत्यकोणमें देवपूजित विघ्नेश्वर देवकी पूजा करे । पहले 'गणानां त्वा०'-इस मन्त्रद्वारा विधिविधानसे उनका आवाहन करे । रक्तवर्णवाले, विशालकाय, सभी आभरणोंसे विभूषित और अपने करकमलोंमें पाशअंकुश-अक्षमाला तथा अभीष्ट (वर) मुद्रा धारण किये हुए शम्भुपुत्र गजाननका इस प्रकार आवाहन तथा ध्यान करके खीर, मालपूआ, नारियल, गुड़ आदिसे पूजन करके उत्तम नैवेद्य अर्पण करे और इसके बाद ताम्बूल दे । इस प्रकार उन्हें प्रसन्न करके नमस्कारकर निर्विघ्नताहेतु प्रार्थना करे ॥ २-५ ॥ औपासनाग्नौ कर्त्तव्यं स्वगृह्योक्तविधानतः । आज्यभागान्तमाग्नेयं मखतन्त्रमतः परम् ॥ ६ ॥ भूः स्वाहेति त्र्यृचा पूर्णाहुतिं हुत्वा समाप्य च । गायत्रीं प्रजपेद्यावदपराह्णमतंद्रितः ॥ ७ ॥ तत्पश्चात् अपने गृह्यसूत्रके अनुसार औपासन अग्निमें आज्यभागान्त हवन करे और इसके बाद अग्निसम्बन्धी मखतन्त्र आरम्भ करे । 'भूः स्वाहा' आदि तीनों व्याहतियोंसे पूर्णाहुति प्रदानकर हवनकी क्रिया सम्पन्न करके आलस्यरहित होकर अपराहकालतक गायत्रीमन्त्रका जप करे ॥ ६-७ ॥ अथ सायन्तनीं सन्ध्यामुपास्य स्नानपूर्वकम् । सायमौपासनं हुत्वा मौनी विज्ञापयेद् गुरुम् ॥ ८ ॥ इसके पश्चात् स्नान करके सायंकालकी सन्ध्या तथा सायंकालिक होम करनेके पश्चात् मौन हो गुरुसे आज्ञा माँगे ॥ ८ ॥ श्रपयित्वा चरुन्तस्मिन्समिदन्नाज्यभेदतः । जुहुयाद्रौद्रसूक्तेन सद्योजातादि पञ्चभिः ॥ ९ ॥ ब्रह्मभिश्च महादेवं सांबं वह्नौ विभावयेत् । गौरीर्मिमाय मन्त्रेण हुत्वा गौरीमनुस्मरन् ॥ १० ॥ ततोऽग्नये स्विष्टकृते स्वाहेति जुहुयात्सकृत् । हुत्वोपरिष्टात्तन्त्रं तु ततोऽग्नेरुत्तरे बुधः ॥ ११ ॥ स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे । आब्राह्मं च मुहूर्ते तु गायत्री दृढमानसः ॥ १२ ॥ तदुपरान्त चरुको पकाकर अग्निमें समिधा अन्न तथा घीके द्वारा रुद्रसूक्त तथा सद्योजात आदि पाँच ब्रह्ममन्त्रोंसे हवन करे तथा अग्निमें अम्बासहित महादेवकी भावना करे । पुन: गौरीका स्मरण करते हुए 'गौरीमिमाय' मन्त्रसे हवन करनेके अनन्तर 'अग्नये स्विष्टकृते स्वाहा'-इस मन्त्रसे एक बार फिर आहुति प्रदान करे । इस प्रकार निर्दिष्ट विधिसे हवनके पश्चात् बुद्धिमान् पुरुष अग्निके उत्तरकी ओर कुशा, मृगचर्म तथा वस्त्रसे समन्वित आसनपर बैठकर मौन हो स्थिर चित्तसे ब्राह्ममुहूर्तपर्यन्त गायत्रीका जप करे ॥ ९-१२ ॥ ततः स्नात्वा त्वशक्तश्चेद्भस्मना वा विधानतः । श्रपयित्वा चरुं तस्मिन्नग्नावेवाभिधारितम् ॥ १३ ॥ उदगुद्वास्य बर्हिष्यासाद्याज्येन चरुं ततः । अभिघार्य व्याहृतीश्च रौद्रसूक्तञ्च पञ्च च ॥ १४ ॥ जपेद् ब्रह्माणि सन्धार्य चित्तं शिवपदांबुजे । प्रजापतिमथेन्द्रञ्च विश्वेदेवास्ततः परम् ॥ १५ ॥ ब्रह्माणं सचतुर्थ्यन्तं स्वाहान्तान् प्रणवादिकान् । संजप्य वाचयित्वाथ पुण्याहं च ततः परम् ॥ १६ ॥ परस्तात्तन्त्रमग्नये स्वाहेत्यग्निमुखावधि । निर्वर्त्य पश्चात्प्राणाय स्वाहेत्यारभ्य पञ्चभिः ॥ १७ ॥ साज्येन चरुणा पश्चादग्निं स्विष्टकृतं हुनेत् । पुनश्च प्रजपेत्सूक्तं रौद्रं ब्रह्माणि पञ्च च ॥ १८ ॥ तदनन्तर स्नान करके अथवा यदि [जलसे स्नान करनेमें] असमर्थ हो तो विधिपूर्वक भस्मस्नान करके उसी अग्निमें चरु पकाकर घृतसे सिक्त करे और उसे निकालकर उत्तरदिशाकी ओर कुशापर रखे और चरुमें घी मिलाकर शिवजीके चरणकमलमें ध्यान लगाकर व्याहति, रुद्रसूक्त तथा ईशानादि पंच ब्रह्ममन्त्रोंका जप करे । इसके बाद प्रजापति, इन्द्र, विश्वेदेव तथा ब्रह्माके चतुर्थ्यन्त नामोंके आगे प्रणव तथा अन्तमें स्वाहा लगाकर जप करके पुनः पुण्याहवाचन करनेके अनन्तर 'अग्नये स्वाहा' कहकर अग्निके मुखमें आहुति देनेतकका कार्य करे । तदनन्तर 'प्राणाय स्वाहा' आदि पाँच मन्त्रोंसे घृतयुक्त चरुसे आहतियाँ देकर 'अग्नये स्विष्टकृते स्वाहा'-ऐसा कहकर हवन करे । इसके बाद फिरसे रुद्रसूक्त एवं ईशानादि पंच ब्रह्ममन्त्रोंका जप करे ॥ १३-१८ ॥ महेशादिचतुर्व्यूहमन्त्रांश्च प्रजपेत्पुनः । हुत्वोपरिष्टात्तन्त्रं तु स्वशाखोक्तेन वर्त्मना ॥ १९ ॥ तत्तद्देवान्समुद्दिश्य साङ्गं कुर्याद्विचक्षणः । एवमग्निमुखाद्यं यत्कर्मतन्त्रं प्रवर्त्तितम् ॥ २० ॥ इसके बाद महेशादि (ईशानादि) चतुर्वृहके मन्त्रोंका जपकर बुद्धिमान् पुरुष अपनी शाखाके अनुसार उन-उन देवगणोंको उद्देश्यकर सांग होम करे । इस तरह जो अग्निमुखादि कर्मतन्त्र प्रवृत्त किया गया है, उसका निर्वाह करे ॥ १९-२० ॥ अतः परं प्रजुहुयाद्विरजाहोममात्मनः । षड्विंशतत्त्वरूपेऽस्मिन्देहे लीनस्य शुद्धये ॥ २१ ॥ तत्त्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन् । तत्रात्मतत्त्वशुद्ध्यर्थं मन्त्रैरारुणकेतुकैः ॥ २२ ॥ पठ्यमानैः पृथिव्यादिपुरुषान्तं क्रमान्मुने । साज्येन चरुणा मौनी शिवपादाम्बुजं स्मरन् ॥ २३ ॥ तत्पश्चात् छब्बीस तत्त्वोंसे बने हुए इस शरीरमें अवस्थित तत्त्वोंकी शुद्धिके लिये विरजा होम करे । मनमें भावना करे कि 'मेरे शरीरमें विराजमान ये सभी तत्त्व शुद्ध हो जायँ; हे मुने ! उस प्रसंगमें आत्मशुद्धिके निमित्त आरुणकेतुक मन्त्रोंसे पृथ्वीतत्त्वसे लेकर पुरुषतत्त्वपर्यन्त क्रमशः सभी तत्त्वोंकी शुद्धिके लिये मौन धारणकर शिवके चरणकमलका स्मरण करते हुए घृत तथा चरुसे हवन करे ॥ २१-२३ ॥ पृथिव्यादि च शब्दादि वागाद्यं पञ्चकं पुनः । श्रोत्राद्यञ्च शिरः पार्श्वपृष्ठोदरचतुष्टयम् ॥ २४ ॥ जंघां च योजयेत्पश्चात्त्वगाद्यं धातुसप्तकम् । प्राणाद्यं पञ्चकं पश्चादन्नाद्यं कोशपञ्चकम् ॥ २५ ॥ मनाश्चित्तं च बुद्धिश्चाहङ्कृतिः ख्यातिरेव च । सङ्कल्पन्तु गुणाः पश्चात्प्रकृतिः पुरुषस्ततः ॥ २६ ॥ पुरुषस्य तु भोक्तृत्वं प्रतिपन्नस्य भोजने । अन्तरङ्गतया तत्त्वपंचकं परिकीर्तितम् ॥ २७ ॥ नियतिः कालरागश्च विद्या च तदनन्तरम् । कला च पंचकमिदं मयोत्पन्नम्मुनीश्वर ॥ २८ ॥ पृथ्वी, जल, तेज, वायु और आकाश-ये पृथिव्यादिपंचक कहलाते हैं । शब्द, स्पर्श, रूप, रस और गन्ध-ये शब्दादि पंचक हैं । वाक्, पाणि, पाद, पायु तथा उपस्थ-ये वागादिपंचक हैं । श्रोत्र, नेत्र, नासिका, रसना और त्वक्-ये श्रोत्रादिपंचक हैं । शिर, पार्श्व, पृष्ठ और उदर-ये चार हैं । इन्हींमें जंघाको भी जोड़ ले । फिर त्वक् आदि सात धातुएँ हैं । प्राण, अपान आदि पाँच वायुओंको प्राणादिपंचक कहा गया है । अन्नमयादि पाँचों कोशोंको कोशपंचक कहते हैं । (उनके नाम इस प्रकार हैं-अन्नमय, प्राणमय, मनोमय, विज्ञानमय और आनन्दमय । ) इनके सिवा मन, चित्त, बुद्धि, अहंकार, ख्याति, संकल्प, गुण, प्रकृति और पुरुष हैं । भोक्तापनको प्राप्त हुए पुरुषके लिये भोगकालमें जो पाँच अन्तरंग साधन हैं, उन्हें तत्त्वपंचक कहा गया है । उनके नाम ये हैं-नियति, काल, राग, विद्या और कला । ये पाँचों मायासे उत्पन्न हैं ॥ २४-२८ ॥ मायान्तु प्रकृतिं विद्यादिति माया श्रुतीरिता । तज्जान्येतानि तत्त्वानि श्रुत्युक्तानि न संशयः ॥ २९ ॥ श्रुतिमें प्रकृतिको ही माया कहा गया है तथा उसी मायासे इन तत्त्वोंकी उत्पत्ति भी श्रुतिमें कही गयी है । इसमें संशय नहीं है ॥ २९ ॥ कालस्वभावो नियतिरिति च श्रुतितब्रवीत् । एतत्पञ्चकमेवास्य पञ्चकञचुकमुच्यते ॥ ३० ॥ अजानन्पञ्चतत्त्वानि विद्वानपि च मूढधीः । निपत्याधस्तात्प्रकृतेरुपरिष्टात्पुमानयम् ॥ ३१ ॥ कालका स्वभाव ही नियति है-ऐसा श्रुतिने कहा है । इन्हीं [नियति आदि] पाँचोंके समूहको पंचकंचुक भी कहा जाता है । इन पाँच तत्त्वोंको बिना जाने विद्वान् भी मूर्ख ही होता है । प्रकृतिके नीचे नियति और ऊपर पुरुष है । ३०-३१ ॥ काकाक्षिन्यायमाश्रित्य वर्त्तते पार्श्वतोन्वहम् । विद्यातत्त्वमिदं प्रोक्तं शुद्धविद्यामहेश्वरौ ॥ ३२ ॥ सदाशिवश्च शक्तिश्च शिवश्चेदं तु पञ्चकम् । शिवतत्त्वमिदं ब्रह्मन् प्रज्ञानब्रह्मवाग्यतः ॥ ३३ ॥ काकाक्षिगोलकन्यायका आश्रय लेकर पुरुष नियति एवं प्रकृति दोनोंके पार्श्वमें रहता है, इसीको विद्यातत्त्व कहा गया है । शुद्ध विद्या, महेश्वर, सदाशिव, शक्ति और शिव यही पंचक या तत्त्वसमुदाय [समष्टिरूपमें] शिवतत्त्व कहा गया है । हे ब्रह्मन् ! 'प्रज्ञानं ब्रह्म' इस वाक्यसे यह शिवतत्त्व ही जाना जाता है ॥ ३२-३३ ॥ पृथिव्यादिशिवान्तं यत्तत्त्वजातं मुनीश्वर । स्वकारणलयद्वारा शुद्धिरस्य विधीयताम् ॥ ३४ ॥ एकादशानां मन्त्राणां परस्मैपदपूर्वकम् । शिवज्योतिश्चतुर्थ्यन्तमिदं पदमथोच्चरेत् ॥ ३५ ॥ न ममेति वदेत्पश्चादुद्देशत्याग ईरितः । अतः परं विविद्यैति कपोतकायेति मन्त्रयोः ॥ ३६ ॥ व्यापकाय पदस्यान्ते परमात्मन इत्यपि । शिवज्योतिश्चतुर्थ्यन्तं विश्वभूतपदं पुनः ॥ ३७ ॥ घसनोत्सुकशब्दञ्च चतुर्थ्यन्तमथो वदेत् । परस्मैपदमुच्चार्य देवाय पदमुच्चरेत् ॥ ३८ ॥ हे मुनीश्वर ! पृथ्वीसे लेकर शिवपर्यन्त जो तत्त्वसमूह हैं, उसमेंसे प्रत्येकको क्रमश: अपने-अपने कारणमें लीन करते हुए उसकी शुद्धि करना चाहिये । १. पृथिव्यादिपंचक, २. शब्दादिपंचक, ३. वागादिपंचक, ४. श्रोत्रादिपंचक, ५. शिरादिपंचक, ६. त्वगादिधातुसप्तक, ७.प्राणादिपंचक, ८. अन्नमयादिकोश-पंचक, ९. मन आदि पुरुषान्त तत्त्व, १०. नियत्यादि तत्त्वपंचक (अथवा पंचकंचुक) और ११. शिवतत्त्व-पंचक-ये ग्यारह वर्ग हैं; इन एकादशवर्गसम्बन्धी मन्त्रोंके अन्तमें 'परस्मै शिवज्योतिषे इदं न मम' इस वाक्यका उच्चारण करे । इसके द्वारा अपने उद्देश्यका त्याग बताया गया है । इसके बाद 'विविद्या' तथा 'कर्षोत्क' सम्बन्धी मन्त्रोंके अन्तमें अर्थात् 'विविद्यायै स्वाहा', 'कर्षात्काय स्वाहा' इनके अन्तमें स्वत्वत्यागके लिये 'व्यापकाय परमात्मने शिवज्योतिषे विश्वभूतघसनोत्सुकाय परस्मै देवाय इदं न मम' इसका उच्चारण करे ॥ ३४-३८ ॥ उत्तिष्ठस्वेति मन्त्रस्य विश्वरूपाय शब्दतः । पुरुषाय पदं ब्रूयादोंस्वाहेत्यस्य संवदेत् ॥ ३९ ॥ इसके अनन्तर उत्तिष्ठस्व विश्वरूपाय पुरुषाय ॐ स्वाहा'-इस प्रकार उच्चारणकर आहुति प्रदान करे ॥ ३९ ॥ लोकत्रयपदस्यान्ते व्यापिने परमात्मने । शिवायेदं न मम च पदं ब्रूयादतः परम् ॥ ४० ॥ स्व शाखोक्तप्रकारेण पुरस्तात्तन्त्रकर्म्म च । निर्वर्त्य सर्पिषा मिश्रं चरुं प्राश्य पुरोधसे ॥ ४१ ॥ प्रदद्याद्दक्षिणां तस्मै हेमादिपरिबृंहिताम् । ब्रह्माणमुद्वास्य ततः प्रातरौपासनं हुनेत् ॥ ४२ ॥ तदनन्तर 'त्रैलोक्यव्यापिने परमात्मने शिवाय इदं न मम'-ऐसा कहे और पुनः अपनी शाखाके अनुसार पहले तन्त्रकर्म समाप्तकर घृतयुक्त चरुका प्राशन कराके अपने पुरोहितको सुवर्णादिसे युक्त दक्षिणा प्रदान करे । पुनः ब्रह्माको विसर्जित करके प्रातःकाल होनेपर औपासनिक हवन करे ॥ ४०-४२ ॥ सं मां सिञ्चन्तु मरुत इति मन्त्रं जपेन्नरः । याते अग्न इत्यनेन मन्त्रेणाग्नौ प्रताप्य च ॥ ४३ ॥ हस्तमग्नौ समारोप्य स्वात्मन्यद्वैतधामनि । प्राभातिकीं ततः सन्ध्यामुपास्यादित्यमप्यथ ॥ ४४ ॥ उपस्थाय प्रविश्याप्सु नाभिदघ्नं प्रवेशयन् । तन्मन्त्रान् प्रजपेत्प्रीत्या निश्चलात्मा समुत्सुकः ॥ ४५ ॥ तत्पश्चात् साधक 'सं मा सिञ्चन्तु मरुतः' इस मन्त्रका जप करे और 'या ते अग्ने'-इस मन्त्रके द्वारा हाथको अग्निमें तपाकर अद्वैत धामस्वरूप अपनी आत्मामें अग्निको आरोपित करे । इसके पश्चात् प्रभातकालीन सन्ध्योपासन तथा सूर्योपस्थान करके नाभिमात्र जलमें प्रविष्ट हो स्थिरचित्त तथा श्रद्धायुक्त होकर प्रेमपूर्वक सूर्यके मन्त्रोंका जप करे ॥ ४३-४५ ॥ आहिताग्निस्तु यः कुर्यात्प्राजापत्येष्टिमाहिते । श्रौते वैश्वानरे सम्यक् सर्ववेदसदक्षिणाम् ॥ ४६ ॥ यदि अग्निहोत्रीको विरजा होम करना हो तो वह स्थापित अग्निमें प्राजापत्येष्टि करे, फिर अच्छी प्रकार श्रौताग्निमें हवनकर दक्षिणाके सहित समस्त वेदोंका दान करे ॥ ४६ ॥ अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद् गृहात् । सावित्रीप्रथमं पादं सावित्रीमित्युदीर्य च ॥ ४७ ॥ प्रवेशयामि शब्दान्ते भूरोमिति च संवदेत् । द्वितीयं पादमुच्चार्य सावित्रीमिति पूर्वेवत् ॥ ४८ ॥ प्रवेशयामि शब्दान्ते भुवरोमिति संवदेत् । तृतीयं पादमुच्चार्य सावित्रीमित्यतः परम् ॥ ४९ ॥ प्रवेशयामि शब्दान्ते सुवरोमित्युदीरयेत् । त्रिपादमुच्चरेत्पूर्वं सावित्रीमित्यतः परम् ॥ ५० ॥ प्रवेशयामि शब्दान्ते भूर्भुवः सुवरोमिति । उदीरयेत्परं प्रीत्या निश्चलात्मा मुनीश्वर ॥ ५१ ॥ । तदनन्तर अपनी आत्मामें अग्निको धारणकर साधक घरसे निकल जाय । इसके बाद गायत्रीके प्रथम पादका उच्चारण करके 'सावित्रीं प्रवेशयामि'-ऐसा कहकर 'भूरोम्' यह बोले इसके बाद दूसरे पादका उच्चारण करके 'सावित्री प्रवेशयामि' कहकर 'भुवरोम्'ऐसा कहे । इसके अनन्तर तीसरे पादका उच्चारण करके 'सावित्रीं प्रवेशयामि' शब्दके अन्तमें 'सुवरोम्'ऐसा कहे । हे मुनीश्वर ! इसके बाद निश्चल मनवाला होकर प्रेमपूर्वक तीनों पादोंका एक साथ उच्चारण करे और बादमें 'सावित्री प्रवेशयामि' कहकर 'भूर्भुवस्सुवरोम्'-का उच्चारण करे ॥ ४७-५१ ॥ इयं भगवती साक्षाच्छङ्करार्द्धशरीरिणी । पंचवक्त्रा दशभुजा विपञ्चनयनोज्ज्वला ॥ ५२ ॥ नवरत्नकिरीटोद्यच्चन्द्र लेखावतंसिनी । शुद्धस्फटिकसङ्काशा दशायुधधरा शुभा ॥ ५३ ॥ हारकेयूरकटककिङ्किणीनूपुरादिभिः । भूषितावयवा दिव्यवसना रत्नभूषणा ॥ ५४ ॥ ये भगवती सावित्री साक्षात् शंकरकी अधांगिनी हैं, पाँच मुख-दस भुजाएँ तथा पंद्रह नेत्रोंसे समन्वित हैं, इनके शरीरका वर्ण अत्यन्त उज्ज्वल है. नवरलसे जटित इनका किरीट मस्तकपर चन्द्रमाकी लेखासे सुशोभित हो रहा है, शुद्ध स्फटिकके समान इनके शरीरकी कान्ति है, मंगलमयी ये हाथोंमें दस आयुध धारण की हुई हैं, इनके अंगोंमें हार-केयर-किंकिणी तथा नूपुर आदि आभूषण सुशोभित हो रहे हैं, ये दिव्य वस्त्र तथा रत्नोंके आभूषणोंसे मण्डित हैं ॥ ५२-५४ ॥ विष्णुना विधिना देवऋषिगंधर्वदानवैः । मानवैश्च सदा सेव्या सरर्वात्मव्यापिनी शिवा ॥ ५५ ॥ सदाशिवस्य देवस्य धर्मपत्नी मनोहरा । जगदम्बा त्रिजननी त्रिगुणा निर्गुणाप्यजा ॥ ५६ ॥ ये शिवा सर्वव्यापिनी हैं एवं विष्णु, ब्रह्मा, देवता, ऋषि, गन्धर्व, दानव एवं मनुष्योंसे सर्वदा सेवनीय हैं, ये सदाशिवकी मनोहर धर्मपत्नी हैं, जगदम्बा हैं, तीनों लोकोंको उत्पन्न करनेवाली हैं, त्रिगुणात्मिका, निर्गुणा एवं अजा हैं ॥ ५५-५६ ॥ इत्येवं संविचार्याथ गायत्रीं प्रजपेत्सुधीः । आदिदेवीं च त्रिपदां ब्राह्मणत्वादिदामजाम् ॥ ५७ ॥ यो ह्यन्यथा जपेत्पापो गायत्री शिवरूपिणीम् । स पच्यते महाघोरे नरके कल्पसंख्यया ॥ ५८ ॥ इस प्रकारका विचार करके बुद्धिमान् पुरुषको गायत्रीका जप करना चाहिये; क्योंकि ये आदिदेवी हैं, त्रिपदा हैं, ब्राह्मणत्व आदि प्रदान करनेवाली एवं अजा हैं । जो पापी शास्त्रीयविधिका अतिक्रमणकर शिवरूपा गायत्रीका जप करते हैं, वे कल्पपर्यन्त नरकमें यातना प्राप्त करते हैं ॥ ५७-५८ ॥ सा व्याहृतिभ्यः संजाता तास्वेव विलयं गता । ताश्च प्रणवसम्भूताः प्रणवे विलयं गता ॥ ५९ ॥ व्यातियोंसे ही गायत्री उत्पन्न हुई हैं और उन्हीं में लीन हो जाती हैं और व्याहतियाँ प्रणवसे उत्पन्न होकर उसीमें लीन होती हैं ॥ ५९ ॥ प्रणवः सर्ववेदादिः प्रणवः शिववाचकः । मन्त्राधिराजराजश्च महाबीजं मनुः परः ॥ ६० ॥ सम्पूर्ण वेदोंका आदि प्रणव ही है तथा शिवका वाचक भी प्रणव ही है । यह श्रेष्ठ मन्त्र मन्त्रोंका राजाधिराज तथा महाबीजस्वरूप है ॥ ६० ॥ शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः । वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः ॥ ६१ ॥ प्रणव ही शिव और शिव ही प्रणव कहे गये हैं । क्योंकि वाचक और वाच्यमें कुछ भी भेद नहीं है ॥ ६१ ॥ एनमेव महामन्त्रं जीवानां च तनुत्यजाम् । काश्यां संश्राव्य मरणे दत्ते मुक्तिं परां शिवः ॥ ६२ ॥ तस्मादेकाक्षरं देवं शिवं परमकारणम् । उपासते यतिश्रेष्ठा हृदयाम्भोजमध्यगम् ॥ ६३ ॥ काशीमें मृत्यु प्राप्त करते समय शिवजी प्राणियोंको इसी मन्त्रका उपदेश देकर मुक्त करते हैं । इसीलिये एकाक्षरस्वरूप, दिव्य, मंगलमय तथा परमकारणरूप इस मन्त्रकी यतिश्रेष्ठ हृदयकमलमें उपासना करते हैं ॥ ६२-६३ ॥ मुमुक्षवोऽपरे धीरा विरक्ता लौकिका नराः । विषयान्मनसा ज्ञात्वोपासते परमं शिवम् ॥ ६४ ॥ अन्य मुमुक्षु, धीर, विरक्त तथा लौकिक पुरुष भी इन विषयोंको अच्छी तरह जानकर परमकल्याणमय प्रणवकी उपासना करते हैं ॥ ६४ ॥ एवं विलाप्य गायत्रीं प्रणवे शिववाचके । अहं वृक्षस्य रेरिवेत्यनुवाकं जपेत्पुनः ॥ ६५ ॥ इस प्रकार गायत्रीको शिववाचक प्रणवमें लीन करनेके पश्चात् 'अहं वृक्षस्य रेरिवा'"-इस अनुवाकका जप करना चाहिये ॥ ६५ ॥ यश्छन्दसामृषभ इत्यनुवाकमुपक्रमात् । गोपायान्तं जपन्पश्चादुत्थितोहमितीरयेत् ॥ ६६ ॥ वदेज्जपेत्त्रिधा मन्दमध्योच्छ्रायक्रमान्मुने । प्रणवं पूर्वेमुद्धत्य सृष्टिस्थितिलयक्रमात् ॥ ६७ ॥ तेषामथ क्रमाद्भूयाद्भूः संन्यस्तम्भुवस्तथा । संन्यस्तं सुवरित्युक्त्वा संन्यस्तं पदमुच्चरन् ॥ ६८ ॥ सर्वमन्त्राद्यः प्रदेशे मयेति च पदं वदेत् । प्रणवं पूर्वमुद्धृत्य समष्टिं व्याहृतीर्वदेत् ॥ ६९ ॥ समस्तमित्यतो ब्रूयान्मयेति च समब्रवीत् । सदाशिवं हृदि ध्यात्वा मंदादीति ततो मुने ॥ ७० ॥ प्रैषमन्त्रांस्तु जप्त्वैवं सावधानेन चेतसा । अभयं सर्वभूतेभ्यो मत्तः स्वाहेति संजपन् ॥ ७१ ॥ प्राच्यां दिश्यप उद्धृत्य प्रक्षिपेदजलिं ततः । शिखां यज्ञोपवीतं च यत्रोत्पाट्य च पाणिना ॥ ७२ ॥ गृहीत्वा प्रणवं भूश्च समुद्रं गच्छ संवदेत् । वह्निजायां समुच्चार्य सोदकाञ्जलिना ततः ॥ ७३ ॥ अप्सु हूयादथ प्रेषैरभिमन्त्र्य त्रिधा त्वपः । प्राश्य तीरे समागत्य भूमौ वस्त्रादिकं त्यजेत् ॥ ७४ ॥ उदङ्मुखः प्राङ्मुखो वा गच्छेः सप्तपदाधिकम् । किञ्चिद्दूरमथाचार्यस्तिष्ठ तिष्ठेति संवदेत् ॥ ७५ ॥ लोकस्य व्यवहारार्थं कौपीनं दण्डमेव च । भगवन्स्वीकुरुष्वेति दद्यात्स्वेनैव पाणिना ॥ ७६ ॥ दत्त्वा सुदोरं कौपीनं काषायवसनं ततः । आच्छाद्याचम्य च द्वेधा तं शिष्यमिति संवदेत् ॥ ७७ ॥ इन्द्रस्य वज्रोऽसि तत इति मन्त्रमुदाहरेत् । सम्प्रार्थ्य दण्डं गृह्णीयात्सखाय इति संजपन् ॥ ७८ ॥ अथ गत्वा गुरोः पार्श्वं शिवपादांबुजं स्मरन् । प्रणमेद्दण्डवद्भूमौ त्रिवारं संयतात्मवान् ॥ ७९ ॥ पुनरुत्थाय च शनैः प्रेम्णा पश्यन्गुरुं निजम् । कृताञ्जलिपुटस्तिष्ठेद्गुरुपाद समीपतः ॥ ८० ॥ कर्म्मारम्भात्पूर्वमेव गृहीत्वा गोमयं शुभम् । स्थूलामलकमात्रेण कृत्वा पिण्डान्विशोषयेत ॥ ८१ ॥ सौरैस्तु किरणैरेव होमारम्भाग्निमध्यगान् । निक्षिप्य होमसम्पूर्त्तौ भस्म सङ्गृह्य गोपयेत् ॥ ८२ ॥ ततो गुरुः समादाय विरजानलजं सितम् । भस्म तेनैव तं शिष्यमग्निरित्यादिभिः क्रमात् ॥ ८३ ॥ मन्त्रैरङ्गानि संस्पृश्य मूर्द्धादिचरणान्ततः । ईशानाद्यैः पञ्चमन्त्रै शिर आरभ्य सर्वतः ॥ ८४ ॥ समुद्धृत्य विधानेन त्रिपुण्ड्रं धारयेत्ततः । त्रियायुषैस्त्र्यम्बकैश्च मूर्ध्न आरभ्य च क्रमात् ॥ ८५ ॥ तत्पश्चात् 'यश्छन्दसामृषभः' (तैत्तिरीय०१ । ४ । १)-इस अनुवाकको आरम्भसे लेकर"..." श्रुतं मे गोपाय" तक पढ़कर कहे-'दारैषणायाश्च वित्तै- षणायाश्च लोकैषणायाश्च व्यत्थितोऽहम्' अर्थात् 'मैं स्त्रीकी कामना, धनकी कामना और लोकोंमें ख्यातिकी कामनासे ऊपर उठ गया हूँ । ' मुने ! इस वाक्यका मन्द, मध्यम और उच्चस्वरसे क्रमशः तीन बार उच्चारण करे । तत्पश्चात् सृष्टि, स्थिति और लयके क्रमसे पहले प्रणवमन्त्रका उद्धार करे, फिर क्रमशः इन वाक्योंका उच्चारण करे-'ॐ भूः संन्यस्तं मया', 'ॐ भुवः संन्यस्तं मया', 'ॐ सुवः संन्यस्तं मया', 'ॐ भूर्भुव: सुवः संन्यस्तं मया" इन वाक्योंका मन्द, मध्यम और उच्चस्वरसे हृदयमें सदाशिवका ध्यान करते हुए सावधान चित्तसे उच्चारण करे । तदनन्तर 'अभयं सर्वभूतेभ्यो मत्तः स्वाहा' (मेरी ओरसे सब प्राणियोंको अभयदान दिया गया)-ऐसा कहते हुए पूर्व दिशामें एक अंजलि जल लेकर छोड़े । इसके बाद शिखाके शेष बालोंको हाथसे उखाड़ डाले और यज्ञोपवीतको निकालकर जलके साथ हाथमें ले इस प्रकार कहे-'ॐ भूः समुद्र गच्छ स्वाहा' यों कहकर उसका जलमें होम कर दे । फिर 'ॐ भूः संन्यस्तं मया', 'ॐ भुवः संन्यस्तं मया', 'ॐ सुवः संन्यस्तं मया'-इस प्रकार तीन बार कहकर तीन बार जलको अभिमन्त्रित करके उसका आचमन करे । फिर जलाशयके किनारे आकर वस्त्र और कटिसूत्रको भूमिपर त्याग दे तथा उत्तर या पूर्वकी ओर मुँह करके सात पदसे कुछ अधिक चले । कुछ दूर जानेपर आचार्य उससे कहे, 'ठहरो, ठहरो भगवन् ! लोक-व्यवहारके लिये कौपीन और दण्ड स्वीकार करो । ' यों कह आचार्य अपने हाथसे ही उसे कटिसूत्र और कौपीन देकर गेरुआ वस्त्र भी अर्पित करे । तत्पश्चात् संन्यासी जब उससे अपने शरीरको ढककर दो बार आचमन कर ले तब आचार्य शिष्यसे कहे'इन्द्रस्य वज्रोऽसि' यह मन्त्र बोलकर दण्ड ग्रहण करो । तब वह इस मन्त्रको पढ़े और 'सखा मा गोपायौजः सखा योऽसीन्द्रस्य वज्रोऽसि वार्चनः शर्म मे भव यत्पापं तन्निवारय-इस मन्त्रका उच्चारण करते हुए दण्डकी प्रार्थना करके उसे हाथमें ले । (तत्पश्चात् प्रणव या गायत्रीका उच्चारण करके कमण्डलु ग्रहण करे । ) तदनन्तर भगवान् शिवके चरणारविन्दका चिन्तन करते हुए गुरुके निकट जा वह तीन बार पृथ्वीमें लोटकर दण्डवत् प्रणाम करे । उस समय वह अपने मनको पूर्णतया संयममें रखे । फिर धीरेसे उठकर प्रेमपूर्वक अपने गुरुकी ओर देखते हुए हाथ जोड़ उनके चरणोंके समीप खड़ा हो जाय । संन्यास-दीक्षा-विषयक कर्म आरम्भ होनेके पहले ही शुद्ध गोबर लेकर आँवले बराबर उसके गोले बना ले और सूर्यको किरणोंसे ही उन्हें सुखाये । फिर होम आरम्भ होनेपर उन गोलोंको होमाग्निके बीचमें डाल दे । होम समाप्त होनेपर उन सबको संग्रह करके सुरक्षित रखे । तदनन्तर दण्डधारणके पश्चात् गुरु विरजाग्निजनित उस श्वेत भस्मको लेकर उसीको शिष्यके अंगोंमें लगाये अथवा उसे लगानेकी आज्ञा दे । उसका क्रम इस प्रकार है-'ॐ अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वश्ह वा इदं भस्म मन एतानि चशूषि' इस मन्त्रसे भस्मको अभिमन्त्रित करे । तदनन्तर ईशानादि पाँच मन्त्रोंद्वारा उस भस्मका शिष्यके अंगोंसे स्पर्श कराकर उसे मस्तकसे लेकर पैरोंतक सर्वांगमें लगानेके लिये दे दे । शिष्य उस भस्मको विधि-पूर्वक हाथमें लेकर 'त्र्यायुषम्०१' तथा 'त्र्यम्बकम्०२' इन दोनों मन्त्रोंको तीन-तीन बार पढ़ते हुए ललाट आदि अंगोंमें क्रमशः त्रिपुण्ड्र धारण करे ॥ ६६-८५ ॥ ततः सद्भक्तियुक्तेन चेतसा शिष्यसत्तमः । हृत्पङ्कजे समासीनं ध्यायेच्छिवमुमासखम् ॥ ८६ ॥ इसके पश्चात् अत्यन्त भक्तिभावसे समन्वित हो उत्तम शिष्य अपने हृदयकमलमें विराजमान उमासहित शिवजीका ध्यान करे ॥ ८६ ॥ हस्तं निधाय शिरसि शिष्यस्य स गुरुर्वदेत् । त्रिवारं प्रणवं दक्षकर्णे ऋष्यादिसंयुतम् ॥ ८७ ॥ ततः कृत्वा च करुणां प्रणवस्यार्थमादिशेत् । षड्विधार्त्थपरिज्ञानसहितं गुरुसत्तमः ॥ ८८ ॥ गुरु प्रसन्नतापूर्वक शिष्यके सिरपर हाथ रखकर दाहिने कानमें तीन बार ऋषि, छन्द, देवतासहित प्रणवमन्त्रका उपदेश करे । इसके बाद श्रेष्ठ गुरु शिष्यपर करुणा करके छः प्रकारके अर्थोसे युक्त प्रणवके तात्पर्यको भी समझाये ॥ ८७-८८ ॥ द्विषट्प्रकारं स गुरुं प्रणमेद्भुवि दण्डवत् । तदधीनो भवेन्नित्यं नान्यत्कर्म्म समाचरेत् ॥ ८९ ॥ शिष्य भी पृथ्वीपर दण्डवत् गिरकर बारह बार गुरुको प्रणाम करे और सदा गुरुके अधीन रहे तथा [उनकी आज्ञाके बिना] अन्य कर्म न करे ॥ ८९ ॥ तदाज्ञया ततः शिष्यो वेदान्तार्थानुसारतः । शिवज्ञानपरो भूयात्सगुणागुणभेदतः ॥ ९० ॥ ततस्तेनैव शिष्येण श्रवणाद्यङ्गपूर्वेकम् । प्रभातिकाद्यनुष्ठानं जपान्ते कारयेद् गुरुः ॥ ९१ ॥ गुरुकी आज्ञासे शिष्य सर्वदा वेदान्तके अर्थके अनुसार सगुण एवं निर्गुण भेदसे शिवज्ञानमें तत्पर रहे । गुरु सर्वदा श्रवण, मनन, निदिध्यासन, प्रात:कालिक अनुष्ठान तथा अन्तमें जपादि कार्य उस शिष्यसे कराता रहे ॥ ९०-९१ ॥ पूजां च मण्डले तस्मिन्कैलासप्रस्तराह्वये । शिवोदितेन मार्गेण शिष्यस्तत्रैव पूजयेत् ॥ ९२ ॥ शिष्य भी कैलासप्रस्तर नामक मण्डलमें शिवजीद्वारा कही गयी विधिके अनुसार शिवपूजन करता रहे ॥ ९२ ॥ देवन्नित्यमशक्तश्चेत्पूजितुं गुरुणा शुभम् । स्फाटिकं पीठिकोपेतं गृह्णीयाल्लिङ्गमैश्वरम् ॥ ९३ ॥ वरं प्राणपरित्यागश्छेदनं शिरसोऽपि मे । न त्वनभ्यर्च्य भुञ्जीयां भगवन्तं त्रिलोचनम् ॥ ९४ ॥ एवन्त्रिवारमुच्चार्य शपथं गुरुसन्निधौ । कुर्याद् दृढमनाः शिष्यः शिवभक्तिं समुद्वहन् ॥ ९५ ॥ तत एव महादेवं नित्यमुद्युक्तमानसः । पूजयेत्परया भक्त्या पञ्चावरणमार्गतः ॥ ९६ ॥ यदि शिष्य गुरुके आज्ञानुसार मण्डलमें शिवजीका सदा पूजन करनेमें असमर्थ हो, तो गुरुसे शिवका पीठयुक्त स्फटिक लिंग ग्रहणकर उसीकी पूजा करे । चाहे मेरे प्राण चले जायँ अथवा भले ही सिर कटा लेना पड़े, किंतु भलीभाँति भगवान् त्र्यम्बकका अर्चन किये बिना कभी भी भोजन नहीं करूंगा, इस प्रकार शिवभक्ति रखते हुए वह शिष्य गुरुके समीप दृढ़चित्त होकर तीन बार उच्चारण करके शपथ ग्रहण करे । इसके बाद शिवभक्तिमें तत्पर मनवाला वह पंचावरण मार्गसे परम भक्तिके साथ नित्य महादेवका पूजन करे ॥ ९३-९६ ॥ इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां त्रयोदशोऽध्यायः ॥ १३ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत छठी कैलाससंहितामें संन्यासविधि नामक तेरहवां अध्याय पूर्ण हुआ ॥ १३ ॥ श्रीगौरीशंकरार्पणमस्तु |