![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
कैलाससंहिता
॥ अष्टादशोऽध्यायः ॥ संन्यासपद्धतौ शिष्यकरणविधि
संन्यासपद्धतिमें शिष्य बनानेकी विधि शौनक उवाचः - श्रुत्वा वेदान्तसारं तद्रहस्यं परमाद्भुतम् । किं पृष्टवान् वामदेवो महेश्वरसुतं तदा ॥ १ ॥ धन्यो योगी वामदेवः शिवज्ञानरतः सदा । यत्सम्बन्धात्कथोत्पन्ना दिव्या परमपावनी ॥ २ ॥ शौनकजी बोले-[हे सूतजी !] तब वेदान्तसारस्वरूप उस परम अद्भुत रहस्यको सुनकर वामदेवने महेश्वरपुत्र कार्तिकेयसे [और] क्या पूछा ? शिवज्ञानमें सदा तत्पर रहनेवाले योगी वामदेव धन्य हैं, जिनके सम्बन्धसे इस प्रकारकी दिव्य एवं परम पावनी कथा उत्पन्न हुई ॥ १-२ ॥ इति श्रुत्वा मुनीनां तद्वचनं प्रेमगर्भितम् । सूतः प्राह प्रसन्नस्तान् शिवासक्तमना बुधः ॥ ३ ॥ इस प्रकार मुनियोंके उस स्नेहयुक्त वचनको सुनकर शिवमें आसक्त चित्तवाले बुद्धिमान् सूतजी प्रसन्न होकर उनसे कहने लगे- ॥ ३ ॥ सूत उवाचः - धन्या यूयं महादेवभक्ता लोकोपकारकाः । शृणुध्वं मुनयः सर्वे संवादं च तयोः पुनः ॥ ४ ॥ सूतजी बोले-आपलोग महादेवके भक्त एवं लोकोपकारी हैं, अतः धन्य हैं । हे मुनियो ! अब आप सभी लोग उन दोनोंके संवादको पुनः सुनें ॥ ४ ॥ श्रुत्वा महेशतनयवचनं द्वैतनाशकम् । अद्वैतज्ञानजनकं सन्तुष्टोऽभून्महान्मुनिः ॥ ५ ॥ नत्वा स्तुत्वा च विविधं कार्तिकेयं शिवात्मजम् । पुनः पप्रच्छ तत्त्वं हि विनयेन महामुनिः ॥ ६ ॥ इस प्रकार महेशपुत्र स्कन्दके द्वैतनाशक तथा अद्वैतज्ञानको उत्पन्न करनेवाले वचनको सुनकर महर्षि [वामदेव प्रसन्न हुए । शिवपुत्र कार्तिकेयको बार-बार नमस्कार करके तथा उनकी स्तुति करके महामुनिने विनयपूर्वक पुनः पूछा- ॥ ५-६ ॥ वामदेव उवाचः - भगवन्सर्वतत्त्वज्ञ षण्मुखामृतवारिधे । गुरुत्वं कथमेतेषां यतीनां भावितात्मनाम् ॥ ७ ॥ जीवानां भोगमोक्षादिसिद्धिः सिध्यति यद्वशात् । पारम्पर्यं विना नैषामुपदेशाधिकारिता ॥ ८ ॥ वामदेव बोले-हे भगवन् ! हे सर्वतत्त्वज्ञ ! हे अमृतवारिधि कार्तिकेय ! इन आत्मज्ञानी यतियोंका गुरुत्व कैसे है ? जीवोंको भोग-मोक्षादिकी सिद्धि किस कारणसे होती है ? सम्प्रदायकी परम्पराके बिना इन्हें उपदेशमें अधिकार क्यों नहीं है ? ॥ ७-८ ॥ एवं च क्षौरकर्माङ्गं स्नानञ्च कथमीदृशम् । इति विज्ञापय स्वामिन्संशयं छेत्तुमर्हसि ॥ ९ ॥ इति श्रुत्वा कार्तिकेयो वामदेववचः स्मरन् । शिवं शिवां च मनसा व्याचष्टुमुपचक्रमे ॥ १० ॥ इनका इस प्रकार क्षौरकर्म क्यों होता है तथा ऐसा अभिषेक क्यों किया जाता है ? इन सभी बातोंको बताइये । हे स्वामिन् ! आप मेरा सन्देह दूर करनेकी कृपा कीजिये । वामदेवका यह वचन सुनकर कार्तिकेयजी मनमें शिव तथा पार्वतीका ध्यान करते हुए कहने लगे- ॥ ९-१० ॥ श्रीसुब्रह्मण्य उवाच - योगपट्टं प्रवक्ष्यामि गुरुत्वं येन जायते । तव स्नेहाद्वामदेव महद्गोप्यं विमुक्तिदम् ॥ ११ ॥ श्रीसुब्रह्मण्य बोले-अब मैं आपके स्नेहवश योगपट्टका वर्णन करूँगा, जिसके कारण गुरुत्व प्राप्त होता है । हे वामदेव ! यह अत्यन्त गोपनीय तथा मुक्तिप्रद है ॥ ११ ॥ वैशाखे श्रावणेमासि तथाश्वयुजि कार्तिके । मार्गशीर्षे च माघे वा शुक्लपक्षे शुभे दिने ॥ १२ ॥ पंचम्यां पौर्णमास्यां वा कृतप्राभातिकक्रियः । लब्धानुज्ञस्तु गुरुणा स्नात्वा नियतमानसः ॥ १३ ॥ पर्यङ्कशौचं कृत्वा तद्वाससाङ्गं प्रमृज्य च । द्विगुणं दोरमाबध्य वाससी परिधाय च ॥ १४ ॥ क्षालितांघ्रिर्द्विराचम्य भस्म सद्यादिमन्त्रतः । धारयेद्धि समादाय समुद्धूलनमार्गतः ॥ १५ ॥ वैशाख, श्रावण, आश्विन, कार्तिक, मार्गशीर्ष अथवा माघमासके शुक्लपक्षमें, उत्तम दिनमें पंचमी अथवा पूर्णमासीको प्रात:कालकी नित्य कर्मविधि समाप्तकर शिष्य गरुकी आज्ञासे स्थिरचित्त होकर नियमपूर्वक स्नान करके पर्यंक अर्थात् आसनकी शुद्धि करे तथा उसके बाद वस्त्रसे अपने शरीरको पोंछकर दूना डोरा बाँध करके कटिवस्त्र एवं उत्तरीय धारण करे, फिर पैर धोकर दो बार आचमन करके सद्योजातादि मन्त्रसे विधिपूर्वक भस्म धारण करे । इसके बाद फिर भस्म लेकर उसे सारे शरीरमें लगाये ॥ १२-१५ ॥ गृहीतहस्तो गुरुणा सानुकूलेन वै मुने । सच्छिष्यः साञ्जलिः स्वाभ्यां हस्ताभ्यां प्राङ्मुखो यथा ॥ १६ ॥ तथोपवेष्टितस्तिष्ठेन्मंडपे समलङ्कृते । गुर्वासनवरे शुद्धे चैलाजिनकुशोत्तरे ॥ १७ ॥ हे मुने । तब आचार्य प्रसन्न होकर शिष्यका हाथ ग्रहण करे और वह शिष्य दोनों हाथोंसे अंजलि बनाकर पूर्वाभिमुख अलंकृत मण्डपमें जहाँ कुश, उसके ऊपर मृगचर्म तथा उसपर वस्त्र बिछा हो-ऐसे आसनपर बैठे ॥ १६-१७ ॥ अथ देशिक आदाय शंखं साधारमस्त्रतः । विशोध्य तस्य पुरतः स्थापयेत्सानुकूलतः ॥ १८ ॥ इसके बाद आचार्यको चाहिये कि अपने हाथमें आधारसहित शंख लेकर अस्त्रमन्त्रसे उसे शुद्ध करके [शिष्यके प्रति अनुकूल होकर उसके आगे] आधारपर स्थापित करे ॥ १८ ॥ साधारं शङ्खमपि च सम्पूज्य कुसुमादिभिः । निःक्षिपेद स्त्रवर्मभ्यां शोधितं तत्र सज्जलम् ॥ १९ ॥ आपूर्य पूर्ववत्पूज्य षडङ्गोक्तक्रमेण च । प्रणवेन पुनस्तद्वै सप्तधैवाभिमन्त्रयेत् ॥ २० ॥ अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपौ प्रदर्श्य च । संरक्षास्त्रेण तं शंखं वर्मणाथावगुण्ठयेत् ॥ २१ ॥ तत्पश्चात् आधारसहित शंखकी कुसुमादिसे पूजाकर कवच एवं अस्त्रमन्त्रसे उस शंखमें शोधित किया गया उत्तम जल डाले और पूर्ववत् पुनः कथित षडंगके क्रमसे उसका पूजनकर प्रणवमन्त्रसे सात बार उस जलको अभिमन्त्रित करे । पुनः गन्ध, पुष्प आदिसे पूजनकर धूप तथा दीप दिखाकर अस्त्र-मन्त्रसे रक्षा करके उस शंखको कवचमन्त्रसे अवगुण्ठित करे ॥ १९-२१ ॥ धेनुशंखाख्यमुद्रे च दर्शयेदथ देशिकः । पुनः स्वपुरतः शंखं दक्षिणे देश उत्तमे ॥ २२ ॥ पूज्यार्घ्योक्तविधानेन सुन्दरं मण्डलं शुभम् । कुर्यात्सम्पूजयेत्तं च सुगन्धकुसुमादिभिः ॥ २३ ॥ उसके बाद आचार्य स्वयं धेनु और शंखमुद्रा दिखाये । तदनन्तर उस शंखको अपने आगे दक्षिण दिशामें उत्तम स्थानपर रखकर पूजाके अय॑विधानके अनुसार उत्तम तथा शुभ मण्डलका निर्माण करे और सुगन्धित पुष्पोंसे उसकी पूजा करे ॥ २२-२३ ॥ साधारं शोधितं शुद्धं घटं तन्तुपरिष्कृतम् । धूपितं स्थापितं शुद्धवासितोदप्रपूरितम् ॥ २४ ॥ पञ्चत्वक्पञ्चपत्रैश्च मृत्तिकाभिश्च पञ्चभिः । मिलितं च सुगन्धेन लेपयेत्तं मुनीश्वर ॥ २५ ॥ वस्त्राम्रदलदूर्वाग्रनारिकेलसुमैस्ततः । तं घटं वस्तुभिश्चान्यैः सङ्कुर्यात्समलङ्कृतम् ॥ २६ ॥ [उस मण्डलपर] आधारसहित, शोधित, धूपित, सूतसे आवेष्टित तथा सुगन्धित निर्मल जलसे भरा हुआ उत्तम घट स्थापित करे । हे मुनीश्वर ! उसमें पाँच वृक्षों [पीपल, प्लक्ष, गूलर, आम तथा बरगद]-की छाल, पंचपल्लव रखे और पाँच प्रकारकी मिट्टीमें सुगन्धित जल मिलाकर कलशमें उसीसे लेप करे । इसके बाद वस्त्र, आम्रपत्र, दूर्वादल, [कुशाग्र], नारियल तथा फूलोंसे कलशको पूर्ण करे । इसी प्रकार अन्य वस्तुओंसे भी उस घटको अलंकृत करे ॥ २४-२६ ॥ विन्यसेत्पञ्चरत्नानि घटे तत्र मुनीश्वर । हिरण्यं चापि तेषां वाभावे भक्त्या प्रविन्यसेत् । २७ । नीलाख्यरत्नं च तथा रत्ने माणिक्यहेमनी । प्रवालगोमेदके च पञ्चरत्नमिदं स्मृतम् ॥ २८ ॥ हे मुनीश्वर ! उस घटमें पंचरल अथवा उसके अभावमें भक्तिपूर्वक केवल सुवर्ण डाले । नीलम, माणिक्य, सुवर्ण, मूंगा, गोमेद-इन्हें पंचरत्न कहा गया है ॥ २७-२८ ॥ नृम्लस्कमिति सम्प्रोच्य ग्लूमित्यन्ते ऽथ देशिकः । सम्यग्विधानतः प्रीत्या सानुकूलः समर्चयेत् ॥ २९ ॥ आधारशक्तिमारभ्य यजनोक्तविधानतः । पञ्चावरणमार्गेण देवमावाह्य पूजयेत् ॥ ३० ॥ 'नृम्लुस्क' इत्यादि मन्त्रका उच्चारण करते हुए 'ग्लूम्' इस बीजको अन्तमें लगाकर आचार्य प्रेमसे विधिपूर्वक आधारशक्तिसे लेकर पंचावरणपर्यन्त उन-उन देवोंका आवाहनकर पूजा करे ॥ २९-३० ॥ निवेद्य पायसान्नं च तांबूलादि यथा पुरा । नामाष्टकार्चनान्तं च कृत्वा तमभिमन्त्रयेत् ॥ ३१ ॥ प्रणवाष्टोत्तरशतं ब्रह्मभिः पञ्चभिः क्रमात् । सद्यादीशान्तमप्यस्त्रं रक्षितं वर्मणा पुनः ॥ ३२ ॥ अवगुंठ्य प्रदर्श्याथ धूपदीपौ च भक्तितः । धेनुयोन्याख्यमुद्रे च सम्यक्तत्र प्रदर्शयेत् ॥ २३ ॥ तत्पश्चात् पायसका नैवेद्य अर्पितकर पूर्वकी भाँति ताम्बूलादि उपचारोंको समर्पित करे और [शर्व आदि] आठ नामोंसे पूजन करे । तदुपरान्त अष्टोत्तरशत प्रणवका उच्चारण करके उस [घट]-को अभिमन्त्रित करे । उसके अनन्तर पंच ब्रह्ममन्त्रोंसे सद्योजातादिका अर्चनकर [मुद्राओंका] प्रदर्शन करते हुए अस्त्रमन्त्रसे रक्षण तथा कवचमन्त्रसे अवगुण्ठन करे । इसके पश्चात् भक्तिपूर्वक धूप एवं दीप दिखाकर बादमें धेनु और योनि नामक मुद्राएँ प्रदर्शित करे ॥ ३१-३३ ॥ ततश्च देशिकस्तस्य दर्भैराच्छाद्य मस्तके । मण्डलस्थेशदिग्भागे चतुरस्रं प्रकल्पयेत् ॥ ३४ ॥ तदुपर्यासनं रम्यं कल्पयित्वा विधानतः । तत्र संस्थापयेच्छिष्यं शिशुं सानुकूलतः ॥ ३५ ॥ उसके बाद आचार्य उस शिष्यके मस्तकको कुशोंसे ढंककर मण्डलके ईशानकोणमें चौकोर मण्डलका निर्माण करे । उसके ऊपर विधिपूर्वक सुन्दर आसन रखकर उसपर उस शिशु शिष्यको प्रेमपूर्वक बैठाये ॥ ३४-३५ ॥ ततः कुम्भं समुत्थाय स्वस्तिवाचनपूर्वकम् । अभिषिंचेद् गुरुः शिष्यं प्रादक्षिण्येन मस्तके ॥ ३६ ॥ प्रणवं पूर्वमुच्चार्य सप्तधा ब्रह्मभिस्ततः । पञ्चभिश्चाभिषेकान्ते शंखोदेनाभिवेष्टयेत् ॥ ३७ ॥ उसके बाद कलशको उठाकर स्वस्तिवाचन करते हुए गुरु प्रदक्षिणक्रमसे अपने शिष्यके मस्तकपर अभिषेक करे । तदनन्तर प्रणवका सात बार उच्चारणकर पंचब्रह्मके मन्त्रोंसे अभिषेककर शंखका जल उसके चारों ओर अभिवेष्टित कर दे ॥ ३६-३७ ॥ चारुदीपं प्रदर्श्याथ वाससा परिमृज्य च । नूतनं दोरकौपीनं वाससी परिधापयेत् ॥ ३८ ॥ तदनन्तर मनोहर दीप दिखाकर वस्वसे पोंछकर नये डोरेसे युक्त वस्त्र तथा कौपीन धारण कराये ॥ ३८ ॥ क्षालितांघ्रिर्द्विराचम्य धृतभस्मगुरुः शिशुम् । हस्ताभ्यामवलंब्याथ हस्तौ मंडपमध्यतः ॥ ३९ ॥ तदङ्गेषु समालिप्य तद्भस्म विधिना गुरुः । आसने संप्रवेश्याथ कल्पिते स्थापयेत्सुखम् ॥ ४० ॥ इसके बाद पैर धोकर तथा दो बार आचमन कराके भस्म लगाकर आचार्य अपने हाथोंसे उसके दोनों हाथोंको पकड़कर मण्डपके मध्यमें उसे ले जाय । पुन: गुरु उसके अंगोंमें विधिपूर्वक भस्म लगाकर उसके लिये रखे हुए आसनपर सुखपूर्वक बैठाये ॥ ३९-४० ॥ पूर्वाभिमुखमात्मीयतत्त्वज्ञानाभिलाषिणम् । स्वसनस्थो गुरुर्ब्रूयादमलात्मा भवेति तम् ॥ ४१ ॥ गुरुश्च परिपूर्णोऽस्मि शिव इत्यचलस्थितिः । समाधिमाचरेत्सम्यङ्मुहूर्त्तं गूढमानसः ॥ ४२ ॥ पश्चादुन्मील्य नयने सानुकूलेन चेतसा । सांजलिं संस्थितं शुद्धं पश्येच्छिष्यमनाकुलः ॥ ४३ ॥ तदनन्तर पूर्वकी ओर मुखकर बैठे हुए शिष्यको आत्मतत्त्वज्ञानका अभिलाषी जानकर अपने आसनपर बैठा हुआ आचार्य उससे कहे-विशुद्ध आत्मावाले हो जाओ । तत्पश्चात् गुरु 'परिपूर्ण शिव हूँ'-ऐसा कहकर अचल हो दो घड़ीतकके लिये स्थिरचित्त हो समाधिमें लीन रहे । इसके बाद नेत्र खोलकर अपने सामने अंजलि बाँधकर खड़े हुए अपने शिष्यकी ओर प्रेमसे देखे ॥ ४१-४३ ॥ स्वहस्तं भसितालिप्तं विन्यस्य शिशुमस्तके । दक्षश्रुतावुपदिशेद्धंसः सोऽहमिति स्फुटम् ॥ ४४ ॥ तत्राद्याहंपदस्यार्थः शक्तयात्मा स शिवः स्वयम् । स एवाहं शिवोऽस्मीति स्वात्मानं संविभावय ॥ ४५ ॥ इसके बाद भस्मलिप्त अपने हाथको शिष्यके मस्तकपर रखकर दाहिने कानमें 'हंसः सोऽहम्' इस मन्त्रका स्पष्ट उपदेश करे और शिष्यसे कहे कि इस मन्त्रके आद्य पद अहंका अर्थ स्वयं वे शक्त्यात्मा शिव हैं, वही शिव मैं हूँ-ऐसा अपने मनमें विचार करो ॥ ४४-४५ ॥ य इत्यणोरर्थतत्त्वमुपदिश्य ततो वदेत् । अवान्तराणां वाक्यानामर्थतात्पर्यमादरात् ॥ ४६ ॥ वाक्यानि वच्मि ते ब्रह्मन्सावधानमतिः शृणु । तानि धारय चित्ते हि स ब्रूयादिति संस्फुटम् ॥ ४७ ॥ 'य इत्यणो०' इत्यादि मन्त्रके अर्थतत्त्वका उपदेशकर बादमें ब्रह्मके परोक्ष ज्ञानको कहनेवाले महावाक्योंको मैं तुमसे कहता हूँ, हे ब्रह्मन् ! सावधान होकर सुनो और उन्हें चित्तमें धारण करो-इस प्रकार कहकर स्पष्ट रूपसे उन महावाक्योंका उपदेश करे ॥ ४६-४७ ॥ इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ शिष्यकरणविधिर्नामाष्टादशोऽध्यायः ॥ १८ ॥ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत छठी कैलाससंहितामें संन्यासपद्धतिमें शिष्यकरणविधि नामक अठारहवां अध्याय पूर्ण हुआ ॥ १८ ॥ श्रीगौरीशंकरार्पणमस्तु |