![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
कैलाससंहिता
॥ विंशोऽध्यायः ॥ क्षौरस्नानविधिवर्णनम्
यतियोंके क्षौर-स्नानादिकी विधि तथा अन्य आचारोंका वर्णन सुब्रह्मण्य उवाचः - क्षौरस्नानविधिं वक्ष्ये वामदेव महामुने । यस्य सद्यो विधानेन शुद्धिः स्याद्यतिनः परा ॥ १ ॥ सुब्रह्मण्य बोले-हे वामदेव ! हे महामुने ! अब मैं और तथा स्नानविधि कहता हूँ, जिसके करनेसे यतिकी तत्क्षण परम शुद्धि होती है ॥ १ ॥ योगपट्टप्रकारस्य विधिंम प्राप्य मुनीश्वर । स शिष्यः स्याद् व्रती पूर्णः क्षौरकर्मोद्यतो भवेत् ॥ २ ॥ हे मुनीश्वर ! योगपट्टकी विधि प्राप्तकर शिष्य पूर्ण व्रती हो और तब क्षौर-कर्मक लिये उद्यत हो जाय ॥ २ ॥ गुरुं नत्वा विशेषेण लब्धानुज्ञस्ततो गुरोः । शिरः सङ्क्षाल्य चाचम्य सवासाः क्षौरमाचरेत् ॥ ३ ॥ तदनन्तर गुरुको विशेषरूपसे नमस्कारकर उनसे आज्ञा लेकर सिर प्रक्षालन करके आचमन करे और वस्त्र पहने हुए ही औरकर्म कराये ॥ ३ ॥ क्षालयेद्वसनं पश्चान्मृदम्भोभिः क्षुरादिकम् । तद्धस्तौ च मृदालिप्य क्षालयेति मृदं ददेत् ॥ ४ ॥ [नापितके द्वारा] वस्त्रप्रक्षालन कराये, उसका क्षुरा मिट्टी और जलसे शुद्ध करवा ले । उस नापितके हाथमें मिट्टी देकर कहे कि इस मिट्टीसे हाथ शुद्ध करो ॥ ४ ॥ स्थापितम्प्रोक्षितं तोयैः शिवं शिवमितीरयन् । स्वनेत्रे पिहिते चैवानामाङ्गुष्ठाभिमन्त्रिते ॥ ५ ॥ अस्त्रेणोन्मील्य संदृश्य क्षुरादिक्षौरसाधनम् । अभिमन्त्र्य द्वादशाथ प्रोक्षयेदस्त्रमन्त्रतः ॥ ६ ॥ प्रक्षालित क्षुरेको शिव-शिव कहते हुए किसी पत्रपर स्थापित करे, फिर अनामिका एवं अँगूठेको अभिमन्त्रितकर उन दोनों अंगुलियोंसे नेत्र बन्द करे । अस्त्र मन्त्रसे नेत्रोंको खोलकर क्षौरके साधनभूत क्षुरेको देखे । बारह बार अभिमन्त्रितकर अस्त्रमन्त्रसे क्षुरेको पुनः प्रक्षालित करे ॥ ५-६ ॥ क्षुरं गृहीत्वा तारेण दक्षभागे निकृन्तयेत् । केशांश्च कांश्चिदग्रेषु वप्त्वा सर्वं च वापयेत् ॥ ७ ॥ प्रणवका उच्चारणकर यति नापितके हाथमें क्षुरा देकर दाहिनी ओरसे क्षौर क्रिया कराये । उस समय आगेके कुछ बालोंको कटवाकर पुनः समस्त बालका वपन करवा ले ॥ ७ ॥ पृथिव्यां पर्णमादाय विक्षिपेन्न भुवः स्थले । श्मश्रूणि हस्तपादस्थनखानि च निकृन्तयेत् ॥ ८ ॥ एक पत्ता भूमिपर रखकर उसीके ऊपर बालोंको रखे, उन्हें पृथ्वीपर नहीं रखना चाहिये । मूंछ और हाथपैरके नाखून भी कटवा लेना चाहिये ॥ ८ ॥ बिल्वाश्वत्थतुलस्यादिस्थाने सङ्गृह्य मृतिकाम् । द्विषड् वारं निमज्याप्सु तीरं गत्वोपविश्य च ॥ ९ ॥ शुद्धे देशे तु संस्थाप्य मृदं त्रेधा विभज्य च । एवंपुनस्त्रिधा कृत्वा प्रोक्ष्यास्त्रेणाभिमन्त्रयेत् ॥ १० ॥ इसके बाद बेल, पीपल, तुलसी आदि वृक्षोंके स्थानकी मिट्टीका संग्रह करे । बारह बार जलमें डुबकी लगा किनारेपर जाकर बैठे । किसी शुद्ध स्थानपर उस मृत्तिकाको रख करके उसके तीन भाग करके पुनः एकके तीन भाग करे एवं अस्त्रमन्त्रद्वारा उसका प्रोक्षण तथा अभिमन्त्रण करे ॥ ९-१० ॥ तत्रैकां मृदमादाय दापयित्वान्यपाणिना । करौ द्वादशधा लिप्य प्रत्येकं केन क्षालयेत् ॥ ११ ॥ उसमें से एक भाग मृत्तिका लेकर दूसरे हाथमें भी उसे रखकर बारह बार हाथोंमें लेपकर प्रत्येक बार जलसे दोनों हाथोंको धो डाले ॥ ११ ॥ पुनरेकां पादयोश्च मुखे चान्यां करे क्रमात् । संलिप्याक्षाल्य चाम्भोभिः पुनश्च जलमाविशेत् ॥ १२ ॥ एक भागको दोनों पैरोंमें और शेष एक भागको मुखमें तथा हाथमें क्रमसे लगाकर जलसे धोकर पुन: जलमें प्रवेश करे ॥ १२ ॥ अन्यां मृदं भागयित्वा शिरसि द्वादश क्रमात् । आलिप्य मृदमास्यान्त निमज्य च पुनः पुनः ॥ १३ ॥ तीरं गत्वा तु गंडूषान् षोडशाचमनं द्विधा । प्राणानायम्य च पुनः प्रणवं द्व्यष्टसंख्यया ॥ १४ ॥ इसके बाद मिट्टीके दूसरे भागको लेकर बारह बार क्रमशः सिरसे मुखपर्यन्त लेपकर बार-बार गोता लगाये और तटपर जाकर सोलह बार कुल्ला करके दो बार आचमन करे । पुनः ॐकारपूर्वक सोलह प्राणायाम करे ॥ १३-१४ ॥ मृदमन्यां पुनस्त्रेधा विभज्य च तदेकया । कटिशौचं पादशौचं विधायाचम्य च द्विधा ॥ १५ ॥ प्रणवेनाथ षोडश प्राणानायम्य वाग्यतः । पुनरन्यां स्वोरुदेशे त्रिधा विन्यस्य चोमिति ॥ १६ ॥ प्रोक्ष्याभिमन्त्रयेत्सप्त स्वपाण्योस्तलमेकधा । त्रिधालिप्याथ सम्पश्येत्सूर्यमूर्तिं च पावनीम् ॥ १७ ॥ इसके पश्चात् अन्य मृत्तिकाको लेकर उसके तीन भाग करके उनमेंसे एक भागके द्वारा कटिशौच और पादशौच करके दो बार आचमन करे और मौन हो प्रणवमन्त्रसे सोलह बार प्राणायाम करे । फिर दूसरे भागको लेकर उसे ऊरुदेशपर रखकर प्रणवसे तीन भाग करे । पुनः प्रोक्षणकर उसे सात बार अभिमन्त्रित करे । एक-एकके क्रमसे तीन बार दोनों हाथोंके तलवोंमें उसे लगाकर सबको पवित्र करनेवाली सूर्यमूर्तिका दर्शन करे ॥ १५-१७ ॥ स्वकक्षयोः समालिप्य व्यत्यस्ताभ्यामथान्यया । पाणिभ्यां च मृदा शिष्यः सुमतिर्दृढमानसः ॥ १८ ॥ गृहीत्वान्यां मृदं शुद्धां तथासौ गुरुभक्तिमान् । शिर आरभ्य पादान्तं विलिप्यादित्यदृष्टया ॥ १९ ॥ समुत्थाय ततोऽसौ वै दण्डमादाय भूतले । स्वगुरुं मन्त्रदम्भक्त्या संस्मरेज्ज्ञाननिष्ठया ॥ २० ॥ ततः साम्बं महेशानं शङ्करं चन्द्रशेखरम् । संस्मरेद्भक्तितः शिष्य सर्वेश्वर्यपतिं शिवम् ॥ २१ ॥ बुद्धिमान् शिष्य स्वस्थचित्त होकर मिट्टी लेकर दाहिने हाथसे बायीं काँख तथा बायें हाथसे दाहिनी काँखमें उसे लगाये । तत्पश्चात् गुरुभक्त शिष्य दूसरी शुद्ध मिट्टीको लेकर सूर्यको देखता हुआ सिरसे पैरतक उस मिट्टीको लगाये और उठ करके पृथ्वीपर स्थित दण्ड लेकर अपने मन्त्रदाता गुरुका भक्तिपूर्वक तत्त्वबुद्धिसे स्मरण करे । इसके बाद वह शिष्य भक्तिपूर्वक सर्वेश्वर्यपति, चन्द्रमाको धारण करनेवाले, पार्वतीसहित कल्याणमय महेश्वर शंकरजीका स्मरण करे ॥ १८-२१ ॥ त्रिवारं प्रणमेत्प्रीत्या साष्टाङ्गं च गुरु शिवम् । पञ्चाङ्गेनैकवारं च समुत्थाय च वन्दयेत् ॥ २२ ॥ इसके बाद प्रेमपूर्वक तीन बार गुरु तथा शिवको साष्टांग प्रणाम करे, फिर उठकर उन्हें एक बार पंचांग प्रणाम करे ॥ २२ ॥ तीर्थं प्रविश्य तन्मध्ये निमज्योन्मज्य तां मृदम् । स्कन्धे संस्थाप्य पूर्वोक्तप्रकारेण विलेपयेत् ॥ २३ ॥ तत्रावशिष्टं सङ्गृह्य जलमध्ये प्रविश्य च । विलोड्य सम्यक् तां तत्र सर्वाङ्गेषु विलिप्य च ॥ २४ ॥ त्रिवारमोमिति प्रोच्य शिवपादाम्बुजं स्मरन् । संसारां बुधिसन्तारं सदा यद्विधितो हि सः ॥ २५ ॥ अभिषिच्योमिति जलं विरजाभस्मलोलितम् । अङ्गोपमार्ज्जनं कृत्वा सुस्नायाद्भस्मना ततः ॥ २६ ॥ इसके बाद जलमें प्रवेशकर बार-बार डुबकी लगानेके बाद कन्धेपर [तीर्थकी] मृत्तिका रखकर पहले बतायी गयी विधिसे शरीरमें लेप करे । अवशिष्ट मिट्टीको लेकर जलमें प्रविष्ट हो उसे मल करके अच्छी तरह सभी अंगोंमें लगाकर तीन बार ॐकारका उच्चारणकर संसारसागरसे पार करनेवाले शिवके चरणकमलका स्मरण करते हुए स्नान करे, इसके बाद विरजा भस्ममिश्रित जलसे शरीरके अंगोंका उपमार्जनकर भलीभाँति भस्मसे स्नान करे ॥ २३-२६ ॥ त्रिपुंड्रं च विधायाथ यथोक्तविधिना शुभम् । यथोक्ताङ्गेषु सर्वेषु सावधान तया मुने ॥ २७ ॥ उसके बाद शास्त्रविधिके अनुसार उत्तम त्रिपुण्ड्र धारण करके हे मुने ! सावधानीसे यथोक्त सभी अंगोंमें भस्म लगाये ॥ २७ ॥ ततः शुद्धमना भूत्वा कुर्यान्मध्यदिनक्रियाः । महेश्वरं नमस्कृत्य गुरूंस्तीर्थादिकानि च ॥ २८ ॥ सम्पूजयेन्महेशानं भक्त्या परमया मुने । साम्बिकं ज्ञानदातारं पातारं त्रिभवस्य वै ॥ २९ ॥ इसके पश्चात् शुद्धचित्त होकर मध्याहलकी क्रियाएँ सम्पादित करे । तदनन्तर महेश्वर, गुरुजनों तथा तीर्थों आदिको नमस्कारकर हे मुने ! परम भक्तिपूर्वक ज्ञानदाता, त्रैलोक्यरक्षक साम्ब सदाशिवका पूजन करे ॥ २८-२९ ॥ ततोऽसौ दृढचेतस्को यतिः स्ववृषसंस्थितः । भिक्षार्थं प्रव्रजेच्छुद्धो विप्रवर्गेषु साधुषु ॥ ३० ॥ ततस्तत्र च शुद्धात्मा पञ्चधा परिकल्पितम् । भैक्ष्यं यथोचितं कुर्याद् दूषितान्नं विवर्ज्जयेत् ॥ ३१ ॥ तत्पश्चात् स्वस्थचित्त हो उस शुद्ध यतिको अपने धर्ममें स्थित होकर ब्राह्मणों अथवा साधुओंके बीच भिक्षाके लिये जाना चाहिये । [शास्त्रकारोंके आदेशानुसार] वह शुद्धात्मा पाँच घरोंसे भिक्षा ग्रहण करे, किंतु दूषित अन्न कभी ग्रहण न करे ॥ ३०-३१ ॥ शौचं स्नानं तथा भिक्षां नित्यमेकान्तसेवनम् । भिक्षौश्चत्वारि कर्माणि पञ्चमं नैव विद्यते ॥ ३२ ॥ अलाबुं वेणुपात्रं च दारवं मृण्मयं तथा । भिक्षोश्चत्त्वारि पात्राणि पञ्चमं नैव विद्यते ॥ ३३ ॥ भिक्षुके चार कर्म हैं-शौच, स्नान, भिक्षा तथा एकान्तवास; इसके अतिरिक्त पाँचवाँ कर्म नहीं है । लौकीका पात्र, वेणुका पात्र, लकड़ीका पात्र तथा मिट्टीका पात्र-ये चार प्रकारके पात्र भिक्षुकको ग्राह्य हैं, पाँचवाँ कोई अन्य नहीं ॥ ३२-३३ ॥ ताम्बूलं तैजसम्पात्रं रेतस्सेकं सितांबरम् । दिवास्वापो हि नक्तान्नं यतीनां षड्विवर्जिताः ॥ ३४ ॥ ताम्बूल, स्वर्णादि धातुका पात्र, वीर्यसेचन, श्वेत वस्त्रधारण, दिनमें शयन तथा रात्रिमें भोजन-ये छ: कर्म यतियोंके लिये सर्वथा वर्जित हैं ॥ ३४ ॥ साक्षरा विपरीताश्च राक्षसास्त इति स्मृताः । तस्माद्वै विपरीतं च कर्म नैवाचरेद् यतिः ॥ ३५ ॥ यतिः प्रयत्नतः कुर्यात्क्षौरस्नानं च शुद्धये । संस्मरन्मनसा शुद्धं परं ब्रह्म सदाशिवम् ॥ ३६ ॥ इत्यैव मुनिशार्दूल तव स्नेहान्मयाखिलः । क्षौरस्नानविधिः प्रोक्तः किम्भूयः श्रोतुमिच्छसि ॥ ३७ ॥ विपरीत आचरण करनेवाले साक्षर भी राक्षस कहे गये हैं, इसलिये यतिको विपरीत आचरण कभी नहीं करना चाहिये । यतिको शुद्धिके लिये शुद्ध सनातन शिवतत्त्वका स्मरण करते हुए यलपूर्वक क्षौर एवं स्नान करना चाहिये । हे मुनि श्रेष्ठ ! इस प्रकार आपके स्नेहके कारण मैंने क्षौरस्नानकी सम्पूर्ण विधि कह दी, अब आप और क्या सुनना चाहते हैं ? ॥ ३५-३७ ॥ इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां क्षौरस्नानविधिवर्णनं नाम विंशोऽध्यायः ॥ २० ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत छठी कैलाससंहितामें क्षौरस्नानविधिवर्णन नामक बीसवाँ अध्याय पूर्ण हुआ ॥ २० ॥ श्रीगौरीशंकरार्पणमस्तु |