Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

वायवीयसंहिता

॥ सप्तदशोऽध्यायः ॥


सृष्टिकथनम्
ब्रह्माके आधे शरीरसे शतरूपाकी उत्पत्ति तथा दक्ष आदि प्रजापतियोंकी उत्पत्तिका वर्णन


वायुरुवाच
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ।
मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ १ ॥
स्वयमप्यद्भुतो नारी चार्द्धेन पुरुषोऽभवत् ।
यार्द्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ २ ॥
विराजमसृजद्‌ब्रह्मा सोऽर्द्धेन पुरुषोऽभवत् ।
स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते ॥ ३ ॥
वायुदेवने कहा-इस प्रकार मैथुनजन्य सृष्टि करनेकी इच्छावाले प्रजापति ब्रह्मा सदाशिवसे पराशक्ति प्राप्तकर स्वयं भी आधे भागसे स्त्री तथा आधे भागसे पुरुषरूप हो गये । जो नारीरूप अर्धभाग था, उससे शतरूपा प्रकट हुईं । [दूसरा] जो पुरुषरूप अर्धभाग हुआ, उससे ब्रह्माने विराटका सृजन किया । उसे ही पूर्वपुरुष स्वायम्भुव मनु कहा जाता है ॥ १-३ ॥

सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ।
भर्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ ४ ॥
उन देवी शतरूपाने अत्यन्त कठोर तप करके उज्वल यशवाले स्वायम्भुव मनुको पतिरूपमें प्राप्त किया ॥ ४ ॥

तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ।
प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ ५ ॥
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ।
आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥ ६ ॥
शतरूपाने उन्हीं मनुसे पुत्रवानोंमें श्रेष्ठ प्रियव्रत और उत्तानपाद नामक दो श्रेष्ठ पुत्रों और महाभाग्यशालिनी दो कन्याओंको उत्पन्न किया, जिन दोनोंसे ये प्रजाएँ हुई । पहलीको आकूति जानना चाहिये तथा दूसरी प्रसूति कही गयी है ॥ ५-६ ॥

स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ।
रुचेः प्रजापतिश्चैव चाकूतिं समपादयत् ॥ ७ ॥
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ।
यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥ ८ ॥
प्रभु स्वायम्भुव मनुने प्रसूति नामक कन्याको दक्षको तथा आकूतिको रुचि नामक प्रजापतिको प्रदान किया । ब्रह्माके मानसपुत्र रुचिने आकूतिमें जुड़वाँ संतान उत्पन्न की, जिनका नाम यज्ञ तथा दक्षिणा है । जिन दोनोंसे यह सारा संसार चल रहा है ॥ ७-८ ॥

स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः ।
चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥ ९ ॥
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ १० ॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ११ ॥
ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १२ ॥
भृगुः शर्वो मरीचिश्च अङ्गिराः पुलहः क्रतुः ।
पुलस्त्योऽत्रिर्वसिष्ठश्च पावकः पितरस्तथा ॥ १३ ॥
ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ।
कामाद्यास्तु यशोऽन्ता ये ते त्रयोदश सूनवः ॥ १४ ॥
धर्मस्य जज्ञिरे तास्तु श्रद्धाद्याः सुसुखोत्तराः ।
दुःखोत्तराश्च हिंसायामधर्मस्य च सन्ततौ ॥ १५ ॥
निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ।
नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥ १६ ॥
स एष तामसः सर्गो जज्ञे धर्मनियामकः ।
प्रभु दक्षने स्वायम्भुव मनुकी कन्या प्रसूतिमें लोकमातास्वरूपा चौबीस कन्याओंको उत्पन्न किया । उनमें श्रद्धा, लक्ष्मी, धृति, पुष्टि, तुष्टि, मेधा, क्रिया, बुद्धि, लज्जा, वपु, शान्ति, सिद्धि और तेरहवीं कीर्तिये जो कन्याएँ थीं, इन दक्षकन्याओंको प्रभु धर्मने पत्नीके रूपमें ग्रहण किया । उनसे छोटी दक्षकी ग्यारह सुलोचना कन्याएँ थीं । ख्याति, सती, सम्भूति, स्मृति, प्रीति, क्षमा, सन्नति, अनसूया, ऊर्जा, स्वाहा और स्वधा । हे मुनिश्रेष्ठो ! भृगु, शर्व, मरीचि, अंगिरा, पुलह, क्रतु, पुलस्त्य, अत्रि, वसिष्ठ, पावक तथा पितर-इन मुनियोंने ख्याति आदि कन्याओंसे विवाह किया । धर्मसे पूर्वोक्त तेरह कन्याओंमें कामसे लेकर यशपर्यन्त (काम, दर्प, नियम, सन्तोष, लोभ, श्रुत, दण्ड, प्रबोध, विनय, व्यवसाय, क्षेम, सुख और यश)-ये तेरह पुत्र क्रमशः उत्पन्न हुए । जो सन्तानें श्रद्धा आदिसे हुई थीं, वे सुखस्वरूप थीं । अधर्मसे हिंसा [नामक भार्या]-में दुःख देनेवाली सन्तानें उत्पन्न हुई । अधर्मके निकृति आदि अधर्म लक्षणवाले पुत्र उत्पन्न हुए । इनको कोई स्त्री अथवा पुत्र नहीं थे, वे सभी नियमसे रहित कहे गये हैं । धर्मको संकुचित करनेवाला यह तामस सर्ग है । ९-१६ १/२ ॥

या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ १७ ॥
भर्तृनिन्दाप्रसङ्गेन त्यक्त्वा दाक्षायिणीं तनुम् ।
दक्षं च दक्षभार्यां च विनिन्द्य सह बन्धुभिः ॥ १८ ॥
सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ।
जो दक्षकी कन्या सती थीं, वे रुद्रकी पत्नी हुई । अपने पतिकी निन्दाके प्रसंगसे उन्होंने माता-पिता तथा बन्धुओंकी भर्त्सनाकर अपने शरीरको त्याग दिया और हिमालयके घर मेनाकी पुत्री होकर उत्पन्न हुई । १७-१८ १/२ ॥

रुद्रस्तु तां सतीं दृष्ट्‍वा रुद्रांस्त्वात्मसमप्रभान् ॥ १९ ॥
यथासृजदसंख्यातांस्तथा कथितमेव च ।
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥ २० ॥
देवौ धातृविधातारौ मन्वन्तरविधारिणौ ।
तयोर्वै पुत्रपौत्राद्याः शतशोऽथ सहस्रशः ॥ २१ ॥
स्वायंभुवेऽन्तरे नीताः सर्वे ते भार्गवा मताः ।
मरीचेरपि संभूतिः पौर्णमासमसूयत ॥ २२ ॥
कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ।
येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥ २३ ॥
रुद्रने सतीको देखकर [अर्थात् प्राप्त करके उनसे] जिस प्रकार अपने समान प्रभाववाले असंख्य रुद्रोंको उत्पन्न किया, वह कथा तो हम कह चुके हैं । भृगुसे ख्यातिमें नारायणप्रिया लक्ष्मी उत्पन्न हुई तथा मन्वन्तर धारण करनेवाले धाता और विधाता नामक दो देव भी उनके पुत्र हुए, उन्हीं दोनोंके सैकड़ों-हजारों पुत्र, पौत्र आदि हुए । स्वायम्भुव मन्वन्तरमें भृगुसे उत्पन्न होनेके कारण वे सभी भार्गव कहे गये । सम्भूतिने मरीचिसे पौर्णमास नामक पुत्र और चार कन्याओंको उत्पन्न किया । उनकी बहुत सन्तानें हुईं, जिनके वंशमें बहुत पुत्रोंवाले कश्यप उत्पन्न हुए ॥ १९-२३ ॥

स्मृतिश्चाङ्गिरसः पत्नी जनयामास वै सुतौ ।
आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥ २४ ॥
तदीयाः पुत्रपौत्राश्च येऽतीतास्ते सहस्रशः ।
प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ।
पूर्वजन्मनि योऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे ॥ २५ ॥
तत्सन्ततीया बहवः पौलस्त्या इति विश्रुताः ।
क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः ॥ २६ ॥
कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ।
त्रेताग्निवर्चसः सर्वे येषां वंशः प्रतिष्ठितः ॥ २७ ॥
अंगिराकी पत्नी स्मृतिने आग्नीध्र तथा शरभ नामक दो पुत्र और चार कन्याएँ उत्पन्न की । उनके हजारों पुत्र तथा पौत्र हुए । पुलस्त्यकी प्रीति नामक पत्लीमें अग्निस्वरूप दन्त नामक पुत्र हुआ, जो पूर्वजन्ममें स्वायम्भुव मन्वन्तरमें अगस्त्यके नामसे प्रसिद्ध था । उनकी सन्तानें भी बहुत हुई, जो पौलस्त्य-इस नामसे प्रसिद्ध थीं । प्रजापति पुलहकी पत्नी क्षमाने भी तीन पुत्रोंको जन्म दिया । कर्दम, आसुरि तथा सहिष्णु-ये तीनों अग्नियोंके समान तेजस्वी थे, जिनका वंश स्थिर रूपसे चलता रहा ॥ २४-२७ ॥

क्रतोः क्रतुसमान्भार्या सन्नतिः सुषुवे सुतान् ।
नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥ २८ ॥
षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ।
अनूरोरग्रतो यान्ति परिवार्य दिवाकरम् ॥ २९ ॥
क्रतुकी सन्नति नामक भार्याने क्रतुके समान बहुतसे पुत्र उत्पन्न किये, इनकी भार्याएँ तथा पुत्र नहीं थे, वे सभी ऊर्ध्वरेता हुए । वे साठ हजार वालखिल्य कहे गये हैं, जो सूर्यको घेरकर अरुणके आगे-आगे चलते हैं ॥ २८-२९ ॥

अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ।
कन्यकां च श्रुतिं नाम माता शंखपदस्य च ॥ ३० ॥
सत्यनेत्रश्च हव्यश्च आपोमूर्तिः शनैश्चरः ।
सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः ॥ ३१ ॥
तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ।
स्वायंभुवेऽन्तरेऽतीताः शतशोऽथ सहस्रशः ॥ ३२ ॥
अत्रिकी भार्या अनसूयाने पाँच पुत्रों तथा श्रुति नामक कन्याको जन्म दिया, वह [श्रुति] शंखपद [ऋषि]-की माता हुई । सत्यनेत्र, हव्य, आपोमूर्ति, शनैश्चर और सोम-ये पाँचों अत्रिपुत्र कहे गये हैं । स्वायम्भुव मन्वन्तरमें उन महात्मा अत्रिपुत्रोंके सैकड़ोंहजारों पुत्र-पौत्र हुए ॥ ३०-३२ ॥

ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ।
ज्यायसी च स्वसा तेषां पुण्डरीका सुमध्यमा ॥ ३३ ॥
रजोगात्रोर्ध्वबाहू च सवनश्चानयश्च यः ।
सुतपाः शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥ ३४ ॥
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ।
स्वायंभुवेऽन्तरेऽतीतान्यर्बुदानि शतानि च ॥ ३५ ॥
ऊर्जासे वसिष्ठके सात पुत्र हुए, उनकी बड़ी बहन पुण्डरीका थी, जो अत्यन्त सुन्दरी थी । रजोगात्र, ऊर्ध्वबाहु, सवन, अनय, सुतपा और शुक्र-ये सात सप्तर्षि कहे गये हैं । उन महात्मा वसिष्ठपुत्रोंके नामसे गोत्र भी प्रवर्तित हुए । इस प्रकार सैकड़ों अर्बुद वर्षांतक स्वायम्भुव मन्वन्तरमें इनके वंश चलते रहे ॥ ३३-३५ ॥

इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्तितः ।
समासाद्विस्तराद्वक्तुमशक्योऽयमिति द्विजाः ॥ ३६ ॥
हे ब्राह्मणो ! इस प्रकार मैंने परम्परानुरूप ऋषिसृष्टिका संक्षेपमें वर्णन किया, क्योंकि विस्तारपूर्वक इसका वर्णन नहीं किया जा सकता है ॥ ३६ ॥

योऽसौ रुद्रात्मको बह्निब्रह्मणो मानसः सुतः ।
स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥ ३७ ॥
पावकः पवमानश्च शुचिरित्येष ते त्रयः ।
निर्मन्थ्यः पवमानः स्याद्वैद्युतः पावकः स्मृतः ॥ ३८ ॥
सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ।
हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥ ३९ ॥
त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ।
एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥ ४० ॥
ब्रह्माके मानस पुत्र अग्नि जो रुद्रात्मक भी कहे जाते हैं, उनकी पत्नी स्वाहाने पावक, पवमान और शुचि नामक अमित तेजस्वी तीन पुत्र उत्पन्न किये । मन्थनसे उत्पन्न अग्नि पवमान है । बिजलीसे उत्पन्न अग्नि पावक कही गयी है । तपते हुए सूर्यमें जो तेज है, वह शुचि अथवा सौर कहा गया है । हव्यवाह, कव्यवाह और सहरक्षा-ये तीनों क्रमश: उपर्युक्त अग्नियोंके पुत्र हैं । इन तीनोंके पुत्र क्रमसे देवता, पितर एवं असुर हैं । इनके उनचास पुत्र एवं पौत्र हैं ॥ ३७-४० ॥

काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ।
सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ ४१ ॥
सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ।
तस्मादग्निमुखे यत्तद् हुतं स्यादेव केनचित् ॥ ४२ ॥
तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ।
इत्येवं निश्चयोग्नीनामनुक्रान्तो यथातथम् ॥ ४३ ॥
नातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ।
यस्मात्षड् ऋतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ ४४ ॥
ये काम्य, नैमित्तिक तथा नित्य-इन तीनों प्रकारके कर्मोमें निरन्तर स्थित रहते हैं । इन सभीको तपस्वी तथा निरन्तर व्रत धारण करनेवाला जानना चाहिये । ये सभी रुद्रस्वरूप तथा रुद्रपरायण हैं, इसलिये कोई अग्निमुखमें जो कुछ भी आहुति देता है, वह सब रुद्रको उद्देश्य करके दिया हुआ समझा जाता है, इसमें सन्देह नहीं । इस प्रकार मैंने तथ्योंके आधारपर अग्निके वंशको कहा । हे ब्राह्मणो ! इसके अनन्तर मैं संक्षेपमें पितरोंका वर्णन करूंगा । [वसन्त आदि] छ: ऋतुएँ उन स्थानाभिमानी पितरोंके छ: स्थान हैं ॥ ४१-४४ ॥

ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ।
यस्म्स्स्द् ऋृतुषु सर्वे हि जायन्ते स्थास्नुजङ्गमा ॥ ४५ ॥
तस्मादेते ह् पितर आर्तवा इति च श्रुतम् ।
एवं पिततॄणामेतेषामृतुकालाभिमानिनाम् ॥ ४६ ॥
पितरोंको ऋतु भी कहा जाता है-ऐसा वेदमें कहा गया है; क्योंकि स्थावर, जंगम सभी अपनी-अपनी ऋतुओंमें ही उत्पन्न होते हैं, इसलिये पितर [सभीके उद्‌भवहेतु होनेसे ऋतु या] आर्तव भी कहे गये हैं-ऐसी श्रुति है । इस प्रकार ऋतुकालाभिमानी इन पितरोंका पितृत्व श्रुतियोंमें वर्णित है ॥ ४५-४६ ॥

आत्मैश्वर्या महात्मानस्तिष्ठन्तीहाभ्रसङ्गमात् ।
आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥ ४७ ॥
अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ।
स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥ ४८ ॥
मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ।
अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥ ४९ ॥
सभी ऐश्वर्योको अपनेमें स्थितकर ये पितर आकाशमें स्थित रहते हैं । अग्निष्वात्त तथा बर्हिषद्-ये दो प्रकारके पितर कहे गये हैं । ये यज्ञ करनेवाले तथा यज्ञ न करनेवाले गृहस्थके क्रमशः पितर हैं । स्वधाने पितरोंसे लोकविख्यात दो पुत्रियों मेना तथा धरणीको जन्म दिया । जिन्होंने इस संसारको धारण किया है । मेना अग्निष्वातकी पुत्री हैं तथा धरणी बर्हिपत्की पुत्री हैं ॥ ४७-४९ ॥

मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च ।
गौरीं गङ्गां च सुषुवे भवाङ्गाश्लेषपावनीम् ॥ ५० ॥
मेना हिमालयकी पत्नी हुईं । उन्होंने मैनाक तथा क्राँच नामक दो पुत्रों और गौरी तथा गंगा नामक दो पुत्रियोंको जन्म दिया, जो शिवके देहसे संयुक्त होकर [संसारको] पवित्र करनेवाली हैं ॥ ५० ॥

मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ।
मन्दरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥ ५१ ॥
स एव मन्दरः श्रीमान्मेरुपुत्रस्तपोबलात् ।
साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः ॥ ५२ ॥
मेरुकी पत्नी धरणी हुई, जिसने दिव्य औषधियोंसे युक्त तथा अद्‌भुत सुन्दर शिखरोंवाले मन्दरपर्वतको पुत्ररूपमें जन्म दिया । मेरुका वही श्रीमान् पुत्र मन्दर अपनी तपस्याके बलसे साक्षात् श्रीकण्ठनाथ शिवकी निवासभूमि हुआ ॥ ५१-५२ ॥

साऽसूता धरणी भूयस्ति स्त्रः कन्याश्च विश्रुताः ।
वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥ ५३ ॥
उस धरणीने पुनः वेला, नियति और आयति-इन लोकप्रसिद्ध तीन कन्याओंको जन्म दिया ॥ ५३ ॥

आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ।
स्वायंभुवेऽन्तरे पूर्वं कथितस्ते तदन्वयः ॥ ५४ ॥
सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम् ।
सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥ ५५ ॥
सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ।
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ ५६ ॥
आयति तथा नियति भृगुके पुत्रोंकी पलियाँ हुईं । स्वायम्भुव मन्वन्तरके प्रसंगमें इनके वंशका वर्णन पूर्वमें किया गया है । वेलाने सागरसे एक मनोहर कन्याको जन्म दिया, जिसका नाम सामुद्री या सवर्णा है, वह प्राचीनबर्हिकी पत्नी हुई । समुद्रपत्री सवर्णाने प्राचीनबर्हिसे दस पुत्र उत्पन्न किये, ये सभी प्रचेता नामवाले थे और धनुर्वेदके पारगामी थे ॥ ५४-५६ ॥

येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा ।
त्रियम्बकस्य शापेन चाक्षुषस्यान्तरे मनोः ॥ ५७ ॥
प्राचीन कालमें स्वायम्भुव मन्वन्तरमें मनुके पुत्ररूपमें उत्पन्न दक्ष चाक्षुष मन्वन्तरमें शिवके शापके कारण प्रचेताओंके पुत्रके रूपमें उत्पन्न हुए ॥ ५७ ॥

इत्येते ब्रह्मपुत्राणां धर्मादीनां महात्मनाम् ।
नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात् ॥ ५८ ॥
वर्णिता वै मया वंशा दिव्या देवगणान्विताः ।
क्रियावन्तः प्रजावन्तो महर्धिभिरलङ्‌कृताः ॥ ५९ ॥
हे ब्राह्मणो ! इस प्रकार मैंने ब्रह्मदेवके धर्म आदि महात्मा पुत्रोंके वंशोंका वर्णन न तो बहुत संक्षेपमें तथा न तो बहुत विस्तारसे ही कहा, जो दिव्य, देवगणसमन्वित, क्रियावान्, प्रजावान् तथा महान् समृद्धियोंसे अलंकृत हैं ॥ ५८-५९ ॥

प्रजानां संनिवेशोऽयं प्रजापतिसमुद्‌भवः ।
न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि ॥ ६० ॥
राज्ञामपि च यो वंशो द्विधा सोऽपि प्रवर्तते ।
सूर्यवंशः सोमवंश इति पुण्यतमः क्षितौ ॥ ६१ ॥
प्रजापतिसे उत्पन्न प्रजाओंके इस सन्निवेशकी गणना तो करोड़ों वर्षों में भी नहीं की जा सकती है । इसी प्रकार राजाओंका भी वंश दो प्रकारका है, ये परम पवित्र सूर्यवंश तथा चन्द्रवंशके नामसे भूलॊकमें विख्यात हैं । ६०-६१ ॥

इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ।
पुण्यश्लोकाः श्रुता येऽत्र ते पि तद्वंशसंभवाः ॥ ६२ ॥
अन्ये च राजऋषयो नानावीर्यसमन्विताः ।
किं तैः फलमनुत्क्रान्तैरुक्तपूर्वैः पुरातनैः ॥ ६३ ॥
इक्ष्वाकु, अम्बरीष, ययाति, नहुष आदि जो पुण्यकीर्ति राजर्षि यहाँ सुने गये हैं, वे इन्हीं वंशोंमें उत्पन्न हुए, इनके अतिरिक्त विविध पराक्रमोंसे युक्त अन्य राजर्षि भी उत्पन्न हुए । उनका वर्णन मैंने पहले ही कर दिया है, अब जो पुराने तथा बीते हुए हैं, पहले ही कहे जा चुके उन राजर्षियोंके वर्णनसे कोई लाभ भी नहीं है । ६२-६३ ॥

किं चेश्वरकथावृत्तौ यत्र तत्रान्यकीर्तनम् ।
न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम् ॥ ६४ ॥
बहुत क्या कहें, जहाँ शिवके चरित्रका वर्णन किया जा रहा हो, वहाँ दूसरी कथाका वर्णन सज्जनसम्मत नहीं है-ऐसा मानकर मैं [उस विषयमें] अत्यधिक कहनेका उत्साह नहीं करता हूँ ॥ ६४ ॥

प्रसङ्गादीश्वरस्यैव प्रभावद्योतनादपि ।
सर्गादयोऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ ६५ ॥
प्रसंगवश सृष्टि आदिका वर्णन ईश्वरके प्रभावको प्रकट करनेके लिये ही किया है, अत: विस्तारका प्रयोजन व्यर्थ है ॥ ६५ ॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशोऽध्यायः ॥ १७ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत सातवीं वायवीयसंहिताके पूर्वखण्डमें सृष्टिकथन नामक सत्रहवाँ अध्याय पूर्ण हुआ ॥ १७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP