Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

वायवीयसंहिता

॥ एकोनविंशोऽध्यायः ॥


वीरभद्रोत्पत्तिवर्णनं
दक्षयज्ञका उपक्रम, दधीचिका दक्षको शाप देना, वीरभद्र और भद्रकालीका प्रादुर्भाव तथा उनका यज्ञध्वंसके लिये प्रस्थान


ऋषय ऊचुः
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ।
महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ १ ॥
ऋषि बोले-धर्मकार्यमें प्रवृत्त हुए दुरात्मा दक्षके कर्ममें महेश्वरने किस प्रकार विघ्न किया, हमलोग यह जानना चाहते हैं ? ॥ १ ॥

वायुरुवाच
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ।
पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ २ ॥
देवेऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ।
संक्रीडति तया सार्धं काले बहुतरे गते ॥ ३ ॥
वैवस्वतेऽन्तरे प्राप्ते दक्षः प्राचेतसः स्वयम् ।
अश्वमेधेन यज्ञेन यक्ष्यमाणोऽन्वपद्यत ॥ ४ ॥
वायु बोले-अपने तपके प्रभावसे सारे संसारकी माता भगवती देवीका पितृत्व प्राप्त करके हिमालय बहुत ही प्रसन्न हुए । जब शिवजीका उनसे विवाह हो गया और हिमालयके शिखरपर उनके साथ विहार करते हुए शिवजीका बहुत समय बीत गया । तब वैवस्वत मन्वन्तरके प्राप्त होनेपर उन प्रचेताके पुत्र स्वयं दक्षने अश्वमेधयज्ञ करनेका विचार किया ॥ २-४ ॥

ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ।
गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ५ ॥
दक्ष हिमालयके पृष्ठपर ऋषियों तथा सिद्धोंद्वारा सेवित गंगाद्वार नामक शुभस्थानपर यज्ञ करने लगे ॥ ५ ॥

तस्य तस्मिन्मखे देवाः सर्वे शक्रपुरोगमाः ।
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ६ ॥
इसके बाद उनके उस यज्ञमें जानेके लिये इन्द्रादि समस्त देवता आपसमें विचार करने लगे ॥ ६ ॥

आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः ।
ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ७ ॥
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ।
विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ८ ॥
दृष्ट्‍वा देवकुलं सर्वमीश्वरेण विना गतम् ।
दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ९ ॥
आदित्य, वसु, रुद्र, साध्य, मरुद्‌गण, ऊष्मप, सोमप, आग्यप, धूमप, दोनों अश्विनीकुमार, पितृगण तथा अन्य महर्षिगण-विष्णुके सहित ये सभी लोग उस यज्ञमें भाग लेनेके लिये आये । [उस यज्ञमें] सदाशिवके अतिरिक्त सभी देवताओंको उपस्थित देखकर कोषाविष्ट दधीच दक्षसे इस प्रकार कहने लगे- ॥ ७-९ ॥

दधीच उवाच -
अप्यपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ।
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ १० ॥
असतां संमतिर्यत्र सतामवमतिस्तथा ।
दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ११ ॥
दधीचि बोले-अपूज्यके पूजनसे तथा पूज्योंकी पूजा न करनेसे मनुष्यको बड़ा पाप लगता है, इसमें सन्देह नहीं है । जहाँ असज्जनोंका सम्मान तथा सत्पुरुषोंका अपमान होता है, वहाँ शीघ्र ही ईश्वरके द्वारा दिया गया कठोर दण्ड उपस्थित होता है ॥ १०-११ ॥

एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ।
पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ १२ ॥
दधीचिने इस प्रकार कहकर दक्षसे पुन: कहा-तुम पूज्य पशुपति महेश्वरका पूजन किसलिये नहीं करते हो ? ॥ १२ ॥

दक्ष उवाच -
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ।
एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ १३ ॥
दक्ष बोले-जटाजूटसे समन्वित, हाथमें त्रिशूल धारण किये हुए एकादश रुद्र तथा अन्य बहुत-से रुद्र मेरे यहाँ उपस्थित हैं, मैं और किसी अन्य महेश्वरको नहीं जानता हूँ ॥ १३ ॥

दधीच उवाच -
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ।
राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ १४ ॥
दधीचि बोले-यदि तुम इस यज्ञके राजा महेश्वरका पूजन नहीं कर रहे हो, तो इस यज्ञमें इन अन्य देवताओंके पूजनसे क्या लाभ ! ॥ १४ ॥

ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ।
ब्रह्मादयः पिशाचान्ता यस्य कैङ्कर्यवादिनः ॥ १५ ॥
प्रकृतीनां परश्चैव पुरुषस्य च यः परः ।
चिन्त्यते योगविद्वद्भिर्ऋषिभिस्तत्त्वदर्शिभिः ॥ १६ ॥
अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ।
अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ १७ ॥
यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ।
तस्मादन्यं न पश्यामि शङ्करात्मानमध्वरे ॥ १८ ॥
जो अविनाशी प्रभु, ब्रह्मा, रुद्र और विष्णुको उत्पन्न करनेवाले हैं और ब्रह्मासे लेकर पिशाचपर्यन्त जिनके वशवर्ती हैं, जो प्रकृति और पुरुषसे परे हैं, जिनके ध्यानमें योगज्ञाता और तत्त्वदर्शी महर्षि तत्पर रहते हैं, जो अक्षर परम ब्रह्म तथा सदसत्स्वरूप हैं, आदि-मध्य-अन्तसे रहित, तर्कसे सर्वथा अज्ञेय, विशुद्ध तथा सनातन हैं, जो सृष्टि करनेवाले, पालन करनेवाले, संहार करनेवाले तथा महेश्वर हैं, मैं इस यज्ञमें उन शंकरात्माके अतिरिक्त अन्य किसीको नहीं देखता हूँ ॥ १५-१८ ॥

दक्ष उवाच
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम् ।
विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥ १९ ॥
दक्ष बोले-[हे महर्षे !] इस सोनेके पात्रमें यज्ञेश्वर विष्णुके निमित्त विधिपूर्वक अभिमन्त्रित हवि रखी हुई है, उसे मैं प्रस्तुत कर रहा हूँ, उस सम्पूर्ण हविको विभाजितकर उनके लिये अभी प्रदान कीजिये ॥ १९ ॥

दधीच उवाच
यस्मान्नाराधितो रुद्रः सर्वदेवेश्वरेश्वरः ।
तस्माद्दक्ष तवाशेषो यज्ञोऽयं न भविष्यति ॥ २० ॥
इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ।
निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ २१ ॥
दधीचि बोले-हे दक्ष ! आपने देवदेवेश्वर रुद्रकी आराधना नहीं की है, अतः आपका यह यज्ञ पूर्ण नहीं होगा । यह वचन कहकर मुनिश्रेष्ठ दधीचि कुद्ध हो उस यज्ञशालासे निकलकर अपने आश्रमको चले गये ॥ २०-२१ ॥

निर्गतेऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ।
अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ २२ ॥
एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ।
दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ २३ ॥
उन मुनिके चले जानेपर तथा अवश्य होनेवाले अनिष्टको समझते हुए भी देवताओंने दक्षका त्याग नहीं किया । हे विप्रो ! इसी समय ईश्वर शिवसे यह सब जानकर देवीने दक्षके यज्ञको जलानेके लिये शिवजीको प्रेरित किया ॥ २२-२३ ॥

देव्या संचोदितो देवो दक्षाध्वरजिघांसया ।
ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ २४ ॥
सहस्रवदनं देवं सहस्रकमलेक्षणम् ।
सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ २५ ॥
शूलटङ्कगदाहस्तं दीप्तकार्मुकधारिणम् ।
चक्रवज्रधरं घोरं चन्द्रार्धकृतशेखरम् ॥ २६ ॥
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्द्धजम् ।
दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ २७ ॥
विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ।
वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ २८ ॥
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ।
वरामरशिरोमालावलीकलितशेखरम् ॥ २९ ॥
रणन्नूपुरकेयूरमहाकनकभूषितम् ।
रत्नसंचयसन्दीप्तं तारहारावृतोरसम् ॥ ३० ॥
महाशरभशार्दूलसिंहैः सदृशविक्रमम् ।
प्रशस्तमत्तमातङ्गसमानगमनालसम् ॥ ३१ ॥
शंखचामरकुन्देन्दुमृणालसदृशप्रभम् ।
सतुषारमिवाद्रीन्द्रं साक्षाज्जङ्गमतां गतम् ॥ ३२ ॥
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ।
तेजसा चैव दीव्यन्तं युगान्त इव पावकम् ॥ ३३ ॥
स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ।
पार्श्वतो देवदेवस्य पर्यतिष्ठद्‌ गणेश्वरः ॥ ३४ ॥
तब देवीके द्वारा प्रेरित किये गये शिवने दक्षके यज्ञको विनष्ट करनेकी इच्छासे पराक्रमी, हजार मुखोवाले, कमलके समान हजार नेत्रोंवाले, हजारों मुद्‌गर, हजारों धनुष, हजारों शूल, टंक, गदा, तेजस्वी धनुष, चक्र [आदि शस्त्रास्त्रोंसे युक्त] तथा भयंकर स्वरूपवाले, वज्र अपने हाथोंमें धारण किये हुए, मस्तकपर अर्धचन्द्र धारण किये हुए, वज्रसे चमकते हुए हाथवाले, विद्युत्की प्रभाके सदृश केशोंवाले, भयंकर दाढ़ोंसे युक्त, विशाल मुख तथा उदरवाले, बिजलीके समान जीभवाले, लटकते हुए लम्बे ओठवाले, समुद्र एवं मेघकी गर्जनाके समान शब्दवाले, अत्यधिक रक्त-स्रावसे युक्त, व्याघ्रके चर्मको धारण किये हुए, दोनों कपोलोंसे सटे हुए गोलाकार कुण्डल धारण किये हुए, देवताओंकी उत्तम शिरोमालावलीसे सुशोभित सिरवाले, उत्तम स्वर्णनिर्मित बजते हुए नूपुर तथा बाजूबन्दसे विभूषित, रत्नोंसे प्रकाशित, तारमय हारसे आवृत वक्षःस्थलवाले, महाशरभ, शार्दूल और सिंहके समान पराक्रमवाले, मदमत्त महान् हाथोके समान मन्थर गतिवाले, शंख-चामर-कुन्द, चन्द्रमा एवं मृणालके समान प्रभावाले, मानो बर्फसे ढका हुआ साक्षात् हिमालयपर्वत ही चलता-फिरता सुशोभित हो रहा हो-ऐसे प्रतीत होनेवाले, ज्वालासमूहसे देदीप्यमान, मोतियोंके आभूषणोंसे सुशोभित और अपने तेजके कारण प्रलयकालीन अग्निके समान प्रदीप्त होनेवाले गणाधिप वीरभद्रको सहसा उत्पन्न किया । घुटने टेककर हाथ जोड़कर शिवजीको प्रणाम करके वीरभद्र उनके समीप बैठ गये ॥ २४-३४ ॥

मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ।
आत्मनः कर्मसाक्षित्वे तेन गन्तुं सहैव तु ॥ ३५ ॥
तं दृष्ट्‍वावस्थितं वीरभद्रं कालाग्निसन्निभम् ।
भद्रया सहितं प्राह भद्रमस्त्विति शङ्करः ॥ ३६ ॥
इसके पश्चात् देवीने क्रोधसे अपने कर्मक साक्षित्वके लिये महेश्वरी भद्रा भद्रकालीको साथ जानेके लिये उत्पन्न किया । तब भद्रकालीसे समन्वित कालाग्निके सदृश स्थित उन वीरभद्रको देखकर शंकरजीने कहातुम्हारा कल्याण हो ॥ ३५-३६ ॥

स च विज्ञापयामास सह देव्या महेश्वरम् ।
आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ३७ ॥
ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ।
वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ३८ ॥
तत्पश्चात् वीरभद्रने देवीके साथ विराजमान महेश्वरसे कहा-हे महादेव ! आज्ञा दीजिये, मैं आपका कौन-सा कार्य करू ? तब त्रिपुरका वध करनेवाले सदाशिवने पार्वतीका प्रिय करनेकी इच्छासे महागम्भीर वाणीमें महान् भुजाओंवाले वीरभद्रसे कहा- ॥ ३७-३८ ॥

महादेव उवाच
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ।
भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ३९ ॥
अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ।
स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ४० ॥
महादेव बोले-हे गणेश्वर ! तुम प्रचेताके पुत्र दक्षके यज्ञको विनष्ट करो, तुम भद्रकालीके साथ इस कार्यको करो । हे गणेशान ! मैं भी इन देवीके साथ रैभ्यके आश्रमके पास स्थित होकर तुम्हारा दुःसह पराक्रम देखता रहूँगा । । ३९-४० ॥

वृक्षा कनखले ये तु गङ्गाद्वारसमीपगाः ।
सुवर्णशृङ्गस्य गिरेर्मेरुमन्दरसंनिभाः ॥ ४१ ॥
तस्मिन्प्रदेशे दक्षस्य यज्ञः संप्रति वर्तते ।
सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ४२ ॥
कनखलमें गंगाद्वारके समीप स्थित जो ऊँचे वृक्ष हैं, वे सोनेके शिखरवाले मेरुपर्वतपर मन्दरके समान दिखायी पड़ रहे हैं, उसी प्रदेशमें दक्षका यज्ञ हो रहा है । उस यज्ञको तुम विना विलम्ब किये सहसा विनष्ट कर दो ॥ ४१-४२ ॥

इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ।
भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ४३ ॥
आलिङ्ग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ।
सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ४४ ॥
सदाशिवके द्वारा इस प्रकार कहे जानेपर हिमवान्की कन्या पार्वती देवी वीरभद्र और भद्रकालीको इस तरह देखकर जैसे कोई गाय अपने बछड़ेको देखती हो, उनका आलिंगन करके पुनः कार्तिकेयके समान उनका मस्तक सूंघकर हँसती हुई अत्यन्त मधुर वचन बोलीं- ॥ ४३-४४ ॥

देव्युवाच
वत्स भद्र महाभाग महाबलपराक्रम ।
मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जय ॥ ४५ ॥
देवी बोलीं-हे वत्स ! हे महाभाग ! महान् बल तथा पराक्रमवाले हे वीरभद्र ! तुम मेरा हित करनेके लिये ही उत्पन्न हुए हो, अत: मेरे क्रोधका शमन करो ॥ ४५ ॥

यज्ञेश्वरमनाहूय यज्ञकर्मरतोऽभवत् ।
दक्षं वैरेण तं तस्माद्भिन्धि यज्ञं गणेश्वर ॥ ४६ ॥
यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ।
यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ४७ ॥
गणेश्वर ! वैरके कारण यज्ञेश्वरको बिना बुलाये ही दक्षने यज्ञकर्म प्रारम्भ किया है, इसलिये तुम शीघ्र ही उस यज्ञको नष्ट कर दो । हे भद्र ! हे वत्स ! तुम इस भद्राके साथ मेरी आज्ञासे यज्ञलक्ष्मीको अलक्ष्मी बनाकर उस यज्ञकर्ता दक्षको विनष्ट कर दो ॥ ४६-४७ ॥

अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ।
मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गन्तुं प्रचक्रमे ॥ ४८ ॥
तब विचित्र कार्य करनेवाले उन शिव तथा पार्वतीके सभी आदेशोंको सिरपर धारणकर उन्हें नमस्कार करके वीरभद्र जानेके लिये उद्यत हो गये ॥ ४८ ॥

अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ।
वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ४९ ॥
ससर्ज रोमकूपेभ्यो रोमजाख्यान् गणेश्वरान् ।
दक्षिणाद्‌भुजदेशात्तु शतकोटिगणेश्वरान् ॥ ५० ॥
पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ।
गुह्याद्‌ गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात् ॥ ५१ ॥
तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ।
संछादितमभूत्सर्वं साकाशविवरं जगत् ॥ ५२ ॥
इसके पश्चात् श्मशानवासी भगवान् वीरभद्र महादेवने देवीके क्रोधको शान्त करनेकी इच्छासे अपने रोमकूपोंसे हजारों रोमज नामक गणेश्वरोंको उत्पन्न किया । इसी तरह उन्होंने अपनी दाहिनी भुजा, चरण, ऊरुप्रदेश, पीठ, पार्श्व, मुख, गला, गुह्य, गुल्फ, सिर, मध्यभाग, कण्ठ, जबड़े तथा पेटसे सौ करोड़ गणेश्वरोंको उत्पन्न किया । उस समय वीरभद्रके समान पराक्रमवाले गणेश्वरोंसे आकाशविवरसहित सारा जगत् ढंक गया । ४९-५२ ॥

सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ।
रुद्रस्यानुचराः सर्वे सर्वे रुद्रसमप्रभाः ॥ ५३ ॥
उन सभीके हजार हाथ थे तथा हाथोंमें हजारों आयुध थे । वे सभी रुद्रके अनुचर थे तथा रुद्रके समान तेजस्वी थे ॥ ५३ ॥

शूलशक्तिगदाहस्ताष्टङ्कोपलशिलाधराः ।
कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ५४ ॥
वे हाथोंमें शूल, शक्ति, गदा, टंक, उपल एवं शिला लिये हुए थे । वे कालाग्निरुद्रके समान, तीन नेत्रोंवाले तथा जटाजूटसे समन्वित थे ॥ ५४ ॥

निपेतुर्भृशमाकाशे शतशः सिंहवाहनाः ।
विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ५५ ॥
वीरभद्रद्वारा उत्पन्न वे करोडों गण सिंहॉपर विराजमान हो आकाशमें विचरने लगे और मेघके समान महाघोर गर्जना करने लगे ॥ ५५ ॥

तैर्भद्रैर्भगवान् भद्रस्तथा परिवृतो बभौ ।
कालानलशतैर्युक्ते यथान्ते कालभैरवः ॥ ५६ ॥
उन गणोंसे घिरे हुए भगवान् वीरभद्र इस तरह प्रतीत हो रहे थे, जैसे प्रलयकालमें सैकड़ों कालाग्नियोंसे घिरे हुए कालभैरव शोभित होते हैं ॥ ५६ ॥

तेषां मध्ये समारुह्य वृषेन्द्रं वृषभध्वजः ।
जगाम भगवान्भद्रः शुभमभ्रं यथा भवः ॥ ५७ ॥
तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ।
बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ५८ ॥
उन गणोंके बीच वृषभध्वज भगवान् वीरभद्र बैलपर आरूढ़ होकर गये । तब श्वेत चामर लिये हुए भसितप्रभ नामक गणने वृषभपर सवार उन वीरभद्रके सिरके ऊपर मुक्तामणिकी झालरवाला छत्र लगा दिया । ५७-५८ ॥

स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ।
भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्‌गुरोः ॥ ५९ ॥
सोऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ।
बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ६० ॥
उस समय वीरभद्रके समीप वह भसितप्रभ इस तरह सुशोभित हो रहा था, जैसे समस्त जगत्के गुरु भगवान् शंकरके समीप ऐश्वर्यसम्पन्न हिमालय सुशोभित होते हैं । वे वीरभद्र भी श्वेत चामरको हाथमें धारण किये हुए उस भसितप्रभके साथ इस तरह सुशोभित हो रहे थे, जैसे श्रेष्ठ त्रिशूल धारण करनेवाले भगवान् रुद्र सौम्य बालचन्द्रमासे शोभायमान होते हैं ॥ ५९-६० ॥

दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ।
भानुकंपो महातेजा हेमरत्नैरलङ्‌कृतः ॥ ६१ ॥
- इसके बाद सुवर्ण-रत्नादिसे अलंकृत महातेजस्वी भानुकम्प नामक गणेश्वरने वीरभद्रके आगे अपना कल्याणमय, शुभ एवं श्वेत वर्णका शंख बजाया ॥ ६१ ॥

देवदुन्दुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ।
ववृषुः शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ६२ ॥
सघन तथा दिव्य ध्वनिवाली देवदुन्दुभियाँ बजने लगीं और मेघ उनके सिरपर फूलोंकी वर्षा करने लगे ॥ ६२ ॥

फुल्लानां मधुगर्भाणां पुष्पाणां गन्धबन्धवः ।
मार्गानुकूलसंवाहा ववुश्च पथि मारुताः ॥ ६३ ॥
ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ।
ननृतुर्मुमुदुर्ने्दुर्जहसुर्जगदुर्जगुः ॥ ६४ ॥
मकरन्दसे परिपूर्ण, खिले हुए फूलोंकी सुगन्धसे सुरभित तथा यात्राके अनुकूल हवाएँ मार्गमें बहने लगीं । इसके पश्चात् सभी गणेश्वर मत्त तथा युद्धबलसे गर्वित होकर नृत्य करने लगे, हर्षित हो उठे, नाद करने लगे, कुछ हंसने लगे, चिल्लाने लगे तथा कुछ गाने लगे ॥ ६३-६४ ॥

तदा भद्रगणान्तःस्थो बभौ भद्रः सभद्रया ।
यथा रुद्रगणान्तःस्थस्त्र्यम्बकोऽम्बिकया सह ॥ ६५ ॥
उस समय अपने गणोंके मध्य में वीरभद्र भद्रकालीके साथ उसी प्रकार शोभित हो रहे थे, जैसे रुद्रगणोंके मध्य शिवजी पार्वतीके साथ सुशोभित होते हैं ॥ ६५ ॥

तत्क्षणादेव दक्षस्य यज्ञवाटं हिरण्मयम् ।
प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ६६ ॥
उसी समय अनुचरोंसहित महाबाहु वीरभद्रने दक्षकी सुवर्णमयी यज्ञशालामें प्रवेश किया ॥ ६६ ॥

ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ।
प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथान्ते भुवनं दिधक्षुः ६७
गणोंमें प्रधान वीरभद्र दक्षके द्वारा सम्पादित किये जा रहे उस महायज्ञकी प्रयोगभूमि अर्थात् मण्डपमें वैसे ही प्रविष्ट हुए जैसे प्रलयकालमें जगत्को भस्मीभूत करनेकी इच्छावाले रुद्र [ब्राण्डमें] प्रवेश करते हैं ॥ ६७ ॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत सातवीं वायवीयसहिताके पूर्वखण्डमें वीरभद्रोत्पत्तिवर्णन नामक उन्नीसवाँ अध्याय पूर्ण हुआ ॥ १९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP