![]() |
॥ श्रीसीतारामचंद्राभ्यां नमः ॥
॥ श्रीवाल्मीकिरामायणम् ॥
बालकाण्डम् ॥ एकषष्टितमः सर्गः ॥ [ Right click to 'save audio as' for downloading Audio ] विश्वामित्रस्य पुष्करतीर्थे तपस्या, राजर्षिणाम्बरीषेणर्चीकमध्यमपुत्रं शुनःशेपं यज्ञपशूकर्तुं क्रीत्वा स्वगृहे तस्य समायनम् -
विश्वामित्रकी पुष्कर तीर्थमें तपस्या तथा राजर्षि अम्बरीषका ऋचीकके मध्यम पुत्र शुनःशेपको यज्ञ-पशु बनाने के लिये खरीदकर लाना - विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तान् ऋषीन् । अब्रवीद् नरशार्दूल सर्वांस्तान् वनवासिनः ॥ १ ॥ शतानन्दजी कहते हैं— पुरुषसिंह श्रीराम ! यज्ञमें आये हुए उन सब वनवासी ऋषियोंको वहाँसे जाते देख महातेजस्वी विश्वामित्रने उनसे कहा ॥ १ ॥ महाविघ्नः प्रवृत्तोऽयं दक्षिणां आस्थितो दिशम् । दिशमन्यां प्रपत्स्यामः तत्र तप्स्यामहे तपः ॥ २ ॥ 'महर्षियो ! इस दक्षिण दिशा में रहने से हमारी तपस्यामें महान् विघ्न आ पड़ा है; अत: अब हम दूसरी दिशामें चले जायेंगे और वहीं रहकर तपस्या करेंगे ॥ २ ॥ पश्चिमायां विशालायां पुष्करेषु महात्मनः । सुखं तपश्चरिष्यामः सुखं तद्धि तपोवनम् ॥ ३ ॥ 'विशाल पश्चिम दिशामें जो महात्मा ब्रह्माजीके तीन पुष्कर हैं, उन्हींक पास रहकर हम सुखपूर्वक तपस्या करेंगे; क्योंकि वह तपोवन बहुत ही सुखद है' ॥ ३ ॥ एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः । तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ ४ ॥ ऐसा कहकर वे महातेजस्वी महामुनि पुष्करमें चले गये और वहाँ फल-मूलका भोजन करके उग्र एवं दुर्जय तपस्या करने लगे ॥ ४ ॥ एतस्मिन् एव काले तु अयोध्याधिपतिर्महान् । अंबरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ ५ ॥ इन्हीं दिनों अयोध्याके महाराज अम्बरीष एक यज्ञकी तैयारी करने लगे ॥ ५ ॥ तस्य वै यजमानस्य पशुमिंद्रो जहार ह । प्रणष्टे तु पशौ विप्रो राजानं इदमब्रवीत् ॥ ६ ॥ जब वे यज्ञमें लगे हुए थे, उस समय इन्द्रने उनके यज्ञपशुको चुरा लिया । पशुके खो जानेपर पुरोहितजीने राजासे कहा— ॥ ६ ॥ पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात् । अरक्षितारं राजानं घ्नंति दोषा नरेश्वर ॥ ७ ॥ 'राजन् ! जो पशु यहाँ लाया गया था, वह आपकी दुर्नीतिके कारण खो गया । नरेश्वर ! जो राजा यज्ञ-पशुकी रक्षा नहीं करता, उसे अनेक प्रकारके दोष नष्ट कर डालते हैं ॥ ७ ॥ प्रायश्चित्तं महद्ध्येतन् नरं वा पुरुषर्षभ । आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥ ८ ॥ 'पुरुषप्रवर ! जबतक कर्मका आरम्भ होता है, उसके पहले ही खोये हुए पशुकी खोज कराकर उसे शीघ्र यहाँ ले आओ । अथवा उसके प्रतिनिधिरूपसे किसी पुरुष पशुको खरीद लाओ । यही इस पापका महान् प्रायश्चित्त है' । ॥ ८ ॥ उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः । अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥ ९ ॥ पुरोहितकी यह बात सुनकर महाबुद्धिमान् पुरुषश्रेष्ठ राजा अम्बरीषने हजारों गौओंके मूल्यपर खरीदनेके लिये एक पुरुषका अन्वेषण किया ॥ ९ ॥ देशान् जनपदान् तांस्तान् नगराणि वनानि च । आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ १० ॥ स पुत्रसहितं तात सभार्यं रघुनंदन । भृगुतुङ्गे समासीनं ऋचीकं संददर्श ह ॥ ११ ॥ तात रघुनन्दन ! विभिन्न देशों, जनपदों, नगरों, वनों तथा पवित्र आश्रमोंमें खोज करते हुए राजा अम्बरीष भृगुतुंग पर्वतपर पहुँचे और वहाँ उन्होंने पत्नी तथा पुत्रोंके साथ बैठे हुए ऋचीक मुनिका दर्शन किया ॥ १०-११ ॥ तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च । महर्षिं तपसा दीप्तं राजर्षिः अमितप्रभः ॥ १२ ॥ अमित कान्तिमान् एवं महातेजस्वी राजर्षि अम्बरीषने तपस्यासे उद्दीप्त होनेवाले महर्षि ऋचीकको प्रणाम किया और उन्हें प्रसन्न करके कहा ॥ १२ ॥ पृष्ट्वा सर्वत्र कुशलं ऋचीकं तमिदं वचः । गवां शतसहस्रेण विक्रीणीषे सुतं यदि ॥ १३ ॥ पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव । पहले तो उन्होंने ऋचीक मुनिसे उनकी सभी वस्तुओंके विषयमें कुशल-समाचार पूछा, उसके बाद इस प्रकार कहा—'महाभाग भृगुनन्दन ! यदि आप एक लाख गौएँ लेकर अपने एक पुत्रको पशु बनानेके लिये बेचें तो मैं कृतकृत्य हो जाऊँगा ॥ १३ १/२ ॥ सर्वे परिगता देशा यज्ञीयं न लभे पशुम् ॥ १४ ॥ दातुमर्हसि मूल्येन सुतमेकमितो मम । 'मैं सारे देशोंमें घूम आया; परंतु कहीं भी यज्ञोपयोगी पशु नहीं पा सका । अत: आप उचित मूल्य लेकर यहाँ मुझे अपने एक पुत्रको दे दीजिये' ॥ १४ १/२ ॥ एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः ॥ १५ ॥ नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन । उनके ऐसा कहनेपर महातेजस्वी ऋचीक बोले- 'नरश्रेष्ठ ! मैं अपने ज्येष्ठ पुत्रको तो किसी तरह नहीं बेचूंगा' ॥ १५ १/२ ॥ ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ॥ १६ ॥ उवाच नरशार्दूलं अंबरीषं इदं वचः । ऋचीक मुनिकी बात सुनकर उन महात्मा पुत्रोंकी माताने पुरुषसिंह अम्बरीषसे इस प्रकार कहा ॥ १६ १/२ ॥ अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ॥ १७ ॥ ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो । तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव ॥ १८ ॥ 'प्रभो ! भगवान् भार्गव कहते हैं कि ज्येष्ठ पुत्र कदापि बेचनेयोग्य नहीं है; परंतु आपको मालूम होना चाहिये जो सबसे छोटा पुत्र शुनक है, वह मुझे भी बहुत ही प्रिय है । अत: पृथ्वीनाथ ! मैं अपना छोटा पुत्र आपको कदापि नहीं दूंगी ॥ १७-१८ ॥ प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः । मातॄणां च कनीयांसः तस्माद्रक्षे कनीयसम् ॥ १९ ॥ 'नरश्रेष्ठ ! प्राय: जेठे पुत्र पिताओंको प्रिय होते हैं और छोटे पुत्र माताओंको । अत: मैं अपने कनिष्ठ पुत्रकी अवश्य रक्षा करूँगी ॥ १९ ॥ उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च । शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥ २० ॥ श्रीराम ! मुनि और उनकी पन्तीके ऐसा कहनेपर मझले पुत्र शुनःशेपने स्वयं कहा— ॥ २० ॥ पिता ज्येष्ठं अविक्रेयं माता चाह कनीयसम् । विक्रीतं मध्यमं मन्ये राजपुत्र नयस्व माम् ॥ २१ ॥ 'राजपुत्र ! पिताने ज्येष्ठको और माताने कनिष्ठ पुत्रको बेचनेके लिये अयोग्य बतलाया है । अत: मैं समझता हूँ इन दोनोंकी दृष्टिमें मझला पुत्र ही बेचनेके योग्य है । इसलिये तुम मुझे ही ले चलो' ॥ २१ ॥ अथ राजा महाबाहो वक्यान्ते ब्रह्मवादिनः । हिरण्यस्य सुर्वर्णस्य कोटिभी रत्नराशिभिः ॥ २२ ॥ गवां शतसहस्रेण शुनःशेपं नरेश्वरः । गृहीत्वा परमप्रीतो जगाम रघुनंदन ॥ २३ ॥ महाबाहु रघुनन्दन ! ब्रह्मवादी मझले पुत्रके ऐसा कहनेपर राजा अम्बरीष बड़े प्रसन्न हुए और एक करोड़ स्वर्णमुद्रा, रन्तोंके ढेर तथा एक लाख गौओंके बदले शुन:शेपको लेकर वे घरकी ओर चले ॥ २२-२३ ॥ अंबरीषस्तु राजर्षी रथमारोप्य सत्वरः । शुनःशेपं महातेजा जगामाशु महायशाः ॥ २४ ॥ महातेजस्वी महायशस्वी राजर्षि अम्बरीष शुन:शेपको रथपर बिठाकर बड़ी उतावलीके साथ तीव्र गतिसे चले ॥ २४ ॥ इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये श्रीमद् बालकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥ इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें एकसठवाँ सर्ग पूरा हुआ ॥ ६१ ॥ श्रीसीतारामचंद्रार्पणमस्तु |