Menus in CSS Css3Menu.com




॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ षष्ठोऽध्यायः ॥

श्रीपराशर उवाच
सामवेदतरोः शाखा व्यासशिष्यस्य जैमिनिः ।
क्रमेण येन मैत्रेय विभेदशृणु तन्मम ॥ १ ॥
श्रीपराशरजी बोले-हे मैत्रेय ! जिस क्रमसे व्यासजीके शिष्य जैमिनिने सामवेदकी शाखाओंका विभाग किया था, वह मुझसे सुनो ॥ १ ॥

सुसन्तुस्तस्य पुत्रोऽभूत्सुकर्मास्याप्यभूत्सुतः ।
अधीतवन्तौ चैकैकां संहितां तौ महामती ॥ २ ॥
जैमिनिका पुत्र सुमन्तु था और उसका पुत्र सुकर्मा हुआ । उन दोनों महामति पुत्र-पौत्रोंने सामवेदकी एक-एक शाखाका अध्ययन किया ॥ २ ॥

सहस्रसंहिताभेदं सुकर्मातत्सुतस्ततः ।
चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ ॥ ३ ॥
हिरण्यनाभः कौसल्यः पौष्पिञ्जिश्च द्विजोत्तम ।
उदीच्याःसामगाः शिष्यास्तस्य पञ्चशतं स्मृताः ॥ ४ ॥
तदनन्तर सुमन्तुके पुत्र सुकर्माने अपनी सामवेदसंहिताके एक सहस शाखाभेद किये और हे द्विजोत्तम ! उन्हें उसके कौसल्य हिरण्यनाभ तथा पौष्पिंजि नामक दो महाव्रती शिष्योंने ग्रहण किया । हिरण्यनाभके पाँच सौ शिष्य थे जो उदीच्य सामग कहलाये ॥ ३-४ ॥

हिरण्यनाभात्तावत्यःसंहिता यैर्द्विजोत्तमैः ।
गृहीतास्तेपि चोच्यन्ते पण्डितैः प्राच्यसामगाः ॥ ५ ॥
इसी प्रकार जिन अन्य द्विजोत्तमोंने इतनी ही संहिताएँ हिरण्यनाभसे और ग्रहण की उन्हें पण्डितजन प्राच्य सामग कहते हैं ॥ ५ ॥

लोकाक्षिर्नौधमिश्चैव कक्षिवाँल्लाङ्‍गलिस्तथा ।
पौष्पिञ्जिशिष्यास्तद्‍भेदैः संहिता बहुलीकृताः ॥ ६ ॥
पौष्पिंजिके शिष्य लोकाक्षि, नौधमि, कक्षीवान् और लांगलि थे । उनके शिष्यप्रशिष्योंने अपनी-अपनी संहिताओंके विभाग करके उन्हें बहुत बड़ा दिया ॥ ६ ॥

हिरण्यनाभशिष्यस्तु चतुर्विंशतिसंहिताः ।
प्रोवाच कृतनामासौ शिष्येभ्यश्च महामुनिः ॥ ७ ॥
महामुनि कृति नामक हिरण्यनाभके एक और शिष्यने अपने शिष्योंको सामवेदकी चौबीस संहिताएँ पढ़ायीं ॥ ७ ॥

तैश्चापि सामवेदोऽसौ शाखाभिर्बहुलीकृतः ।
अथर्वणामथो वक्ष्ये संहितानां समुच्चयम् ।
अथर्ववेदं स मुनिःसुमन्तुरमितद्युतिः ॥ ८ ॥
फिर उन्होंने भी इस सामवेदका शाखाओंद्वारा खूब विस्तार किया । अब मैं अथर्ववेदकी संहिताओंके समुच्चयका वर्णन करता हूँ ॥ ८ ॥

शिष्यमध्यापयामास कबन्धं सोऽपि तं द्विधा ।
कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान् ॥ ९ ॥
अथर्ववेदको सर्वप्रथम अमिततेजोमय सुमन्तु मुनिने अपने शिष्य कबन्धको पढ़ाया था, फिर कबन्धने उसके दो भाग कर उन्हें देवदर्श और पथ्य नामक अपने शिष्योंको दिया ॥ ९ ॥

देवदर्शस्य शिष्यास्तु मेधोब्रह्मबलिस्तथा ।
शौल्कायनिः पिप्पलादस्तथान्यो द्विजसत्तम ॥ १० ॥
हे द्विजसत्तम ! देवदर्शके शिष्य मेध, ब्रह्मबलि, शौल्कायनि और पिप्पलाद थे ॥ १० ॥

पथ्यस्यापि त्रयः शिष्याः कृता यैर्द्विज संहिताः ।
जाबालिः कुमुदादिश्च तृतीयः शौनको द्विज ॥ ११ ॥
हे द्विज ! पध्यके भी जाबालि, कुमुदादि और शौनक नामक तीन शिष्य थे, जिन्होंने संहिताओंका विभाग किया ॥ ११ ॥

शौनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे ।
द्वितीयां संहितां प्रादात्सैन्धवाय य संज्ञिने ॥ १२ ॥
शौनकने भी अपनी संहिताके दो विभाग करके उनमेंसे एक बधुको तथा दूसरी सैन्धव नामक अपने शिष्यको दी ॥ १२ ॥

सैन्धवान्मुञ्जिकेशश्च द्वेधभिन्नास्त्रिधा पुनः ।
नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥ १३ ॥
चतुर्थःस्यादाङ्‌‍गिरसः शान्तिकल्पश्च पञ्चमः ।
श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ॥ १४ ॥
सैन्धवसे पढ़कर मुंजिकेशने अपनी संहिताके पहले दो और फिर तीन [इस प्रकार पाँच] विभाग किये । नक्षत्रकल्प, वेदकल्प, संहिताकल्प, आंगिरसकल्प और शान्तिकल्प उनके रचे हुए ये पाँच विकल्प अथर्ववेद-संहिताओंमें सर्वश्रेष्ठ हैं ॥ १३-१४ ॥

आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः ।
पुराणसंहितां चक्रेपुराणार्थविशारदः ॥ १५ ॥
तदनन्तर पुराणार्थविशारद व्यासजीने आख्यान, उपाख्यान, गाथा और कल्पशुद्धिके सहित पुराणसंहिताकी रचना की ॥ १५ ॥

प्रख्यातो व्यासशिष्योऽभूत्सूतो वै रोमहर्षणः ।
पुरामसंहितां तस्मै ददौ व्यासो महामतिः ॥ १६ ॥
रोमहर्षण सूत व्यासजीके प्रसिद्ध शिष्य थे । महामति व्यासजीने उन्हें पुराणसंहिताका । अध्ययन कराया ॥ १६ ॥

सुमतिश्चाग्निवर्चाश्च मित्रायुःशांसपायनः ।
अकृतव्रणसावर्णि षट्शिष्यास्तस्य चाभवन् ॥ १७ ॥
उन सूतजीके सुमति, अग्निवर्चा, मित्रायु, शांसपायन, अकृतव्रण और सावर्णि-ये छ: शिष्य थे ॥ १७ ॥

काश्यपः संहिताकर्ता सावर्णिः शांसपायनः ।
रोमहर्षाणिका चान्या तिसॄणां मूलसंहिता ॥ १८ ॥
चतुष्टयेन भेदेन संहितानामिदं मुने ॥ १९ ॥
काश्यपगोत्रीय अकृतव्रण, सावर्णि और शांसपायन-ये तीनों सहिताकर्ता हैं । उन तीनों संहिताओंकी आधार एक रोमहर्षणजीकी संहिता है । हे मुने ! इन चारों संहिताऑकी सारभूत मैंने यह विष्णुपुराणसंहिता बनायी है ॥ १८-१९ ॥

आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते ।
अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते ॥ २० ॥
पुराणज्ञ पुरुष कुल अठारह पुराण बतलाते हैं; उन सबमें प्राचीनतम ब्रह्मपुराण है ॥ २० ॥

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ॥ २१ ॥
प्रथम पुराण ब्राह्म है, दूसरा पादा, तीसरा वैष्णव, चौथा शैव, पाँचवाँ भागवत, छठा नारदीय और सातवाँ मार्कण्डेय है । ॥ २१ ॥

आग्नेयमष्टमं चैव भविष्यन्नवमं स्मृतम् ।
दशमं ब्रह्मवैवर्तं लैङ्‍गमेकादशं स्मृतम् ॥ २२ ॥
इसी प्रकार आठवाँ आग्नेय, नवाँ भविष्यत्, दसवाँ ब्रह्मवैवर्त और ग्यारहवाँ पुराण लैङ्‌ग कहा जाता है ॥ २२ ॥

वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् ।
चतुर्दशंवामनं च कौर्मं पञ्चदशं तथा ॥ २३ ॥
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ।
महापुराणान्येतानि ह्यष्टादश महामुने ॥ २४ ॥
तथा बारहवाँ बाराह, तेरहवाँ स्कान्द, चौदहवाँ वामन, पन्द्रहवाँ कौर्म, तथा इनके पश्चात् मात्स्य, गारुड और ब्रह्माण्डपुराण हैं । हे महामुने ! ये ही अठारह महापुराण हैं ॥ २३-२४ ॥

तथा चोपपुराणानि मुनिभिः कथितानि च ।
सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
सर्वेष्वेतेषु कथ्यन्ते वंशानुचरीतं च यत् ॥ २५ ॥
इनके अतिरिक्त मुनिजनोंने और भी अनेक उपपुराण बतलाये हैं । इन सभीमें सृष्टि, प्रलय, देवता आदिकोंके वंश, मन्वन्तर और भिन्न-भिन्न राजवंशोंके चरित्रोंका वर्णन किया गया है ॥ २५ ॥

यदेतत्तव मैत्रेय पुराणं कथ्यते मया ।
एतद्वैष्णवसंज्ञं वै पाद्मस्यसमनन्तरम् ॥ २६ ॥
हे मैत्रेय ! जिस पुराणको मैं तुम्हें सुना रहा हूँ वह पागपुराणके अनन्तर कहा हुआ वैष्णव नामक महापुराण है ॥ २६ ॥

सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु ।
कथ्यते भगवान्विष्णुरशेषेष्वेव सत्तम ॥ २७ ॥
हे साधुश्रेष्ठ ! इसमें सर्ग, प्रतिसर्ग, वंश और मन्वन्तरादिका वर्णन करते हुए सर्वत्र केवल विष्णुभगवान्का ही वर्णन किया गया है ॥ २७ ॥

अङ्‍गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ २८ ॥
छ: वेदांग, चार वेद, मीमांसा, न्याय, पुराण और धर्मशास्त्र-ये ही चौदह विद्याएँ हैं ॥ २८ ॥

आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः ।
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः ॥ २९ ॥
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः ।
राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः ॥ ३० ॥
इन्हींमें आयुर्वेद, धनुर्वेद और गान्धर्व इन तीनोंको तथा चौथे अर्थशास्त्रको मिला लेनेसे कुल अठारह विद्याएँ हो जाती हैं । ऋषियोंके तीन भेद हैं-प्रथम ब्रह्मर्षि, द्वितीय देवर्षि और फिर राजर्षि ॥ २९-३० ॥

इति शाखाःसमाख्यातः शाखाभेदास्तथैव च ।
कर्तारश्चैव शाखानां भेदहेतुस्तथोदितः ॥ ३१ ॥
इस प्रकार मैंने तुमसे वेदोंकी शाखा, शाखाओंके भेद, उनके रचयिता तथा शाखाभेदके कारणोंका भी वर्णन कर दिया ॥ ३१ ॥

सर्वमन्वन्तरेष्वेवं शाखाभेदाःसमाः स्मृताः ।
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज ॥ ३२ ॥
इसी प्रकार समस्त मन्वन्तरोंमें एक-से शाखाभेद रहते हैं; हे द्विज ! प्रजापति ब्रह्माजीसे प्रकट होनेवाली श्रुति तो नित्य है, ये तो उसके विकल्पमात्र हैं ॥ ३२ ॥

एतत्ते कथितं सर्वं यत्पृष्टोहमिह त्वया ।
मैत्रेय वेदसम्बन्धः किमन्यत्कथयामि ते ॥ ३३ ॥
हे मैत्रेय ! वेदके सम्बन्धमें तुमने मुझसे जो कुछ पूछा था वह मैंने सुना दिया; अब और क्या कहूँ ? ॥ ३३ ॥

इति श्रीविष्णुमहापुराणे तृतीयांशेः षष्ठोध्यायः (६)
इति श्रीविष्णुपुराणे तृतीयेंऽशे षष्ठोऽध्यायः ॥ ६ ॥



GO TOP