Menus in CSS Css3Menu.com




॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ त्रयोदशोऽध्यायः ॥

और्व उवाच
सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते ।
जातकर्म तदा कुर्याच्छ्राद्धमभ्युदये च यत् ॥ १ ॥
और्व बोले-पत्रके उत्पन्न होनेपर पिताको सचैल (वस्त्रोंसहित) स्नान करना चाहिये । उसके पश्चात् जातकर्म-संस्कार और आभ्युदयिक श्राद्ध करने चाहिये ॥ १ ॥

युग्मान्देवांश्च पित्र्यांश्च सम्यक्सव्यक्रमाद्‌द्विजान् ।
पूजायेद्‍भोजयेच्चैव तन्मना नान्यमानसः ॥ २ ॥
फिर तन्मयभावसे अनन्यचित्त होकर देवता और पितृगणके लिये क्रमशः दायीं और बायाँ ओर बिठाकर दो-दो ब्राह्मणोंका पूजन करे और उन्हें भोजन करावे ॥ २ ॥

दध्यक्षतैः सबदरैः प्राङ्‍मुखोदङ्‍मुखोऽपि वा ।
देवतीर्थेन वै पिण्डान्दद्यात्कायेन वा नृप ॥ ३ ॥
हे राजन् ! पूर्व अथवा उत्तरकी ओर मुख करके दधि, अक्षत और बदरीफलसे बने हुए पिण्डोंको देवतीर्थ' या प्रजापतितीर्थसे दान करे ॥ ३ ॥

नान्दीमुखः पितृगणस्तेन श्राद्धेन पार्थिव ।
प्रीयते तत्तु कर्तव्यं पुरुषैः सर्ववृद्धिषु ॥ ४ ॥
हे पृथिवीनाथ ! इस आभ्युदयिक श्राद्धसे नान्दीमुख नामक पितृगण प्रसन्न होते हैं, अतः सब प्रकारको अभिवृद्धिके समय पुरुषोंको इसका अनुष्ठान करना चाहिये ॥ ४ ॥

कन्यापुत्रविवाहेषु प्रवेशेषु च वेश्मनः ।
नामकर्मणि बालानां चूडाकर्मादिके तथा ॥ ५ ॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही ॥ ६ ॥
कन्या और पुत्रके विवाहमें, गृहप्रवेशमें, बालकोंके नामकरण तथा चूडाकर्म आदि संस्कारोंमें, सीमन्तोन्नयन-संस्कारमें और पुत्र आदिके मुख देखनेके समय गृहस्थ पुरुष एकाग्रचितसे नान्दीमुख नामक पितृगणका पूजन करे ॥ ५-६ ॥

पितृपूजाक्रमः प्रोक्तो वृद्धावेष सनातनः ।
श्रूयतामवनीपाल प्रेतकर्मक्रियाविधिः ॥ ७ ॥
हे पृथिवीपाल ! आभ्युदयिक श्राद्धमें पितृपूजाका यह सनातन क्रम तुमको सुनाया, अब प्रेतक्रियाकी विधि सुनो ॥ ७ ॥

प्रेतदेहं शभैः स्नानैः स्नापितं स्रग्विभूषितम् ।
दग्ध्वा ग्रामाद्‍बहिः स्नात्वा सचैलःसलिलाशये ॥ ८ ॥
यत्र तत्र स्थितायैतदमुकायेति वादिनः ।
दक्षिणाभिमुखा दद्युर्बान्धवाःसलिलाञ्जलीन् ॥ ९ ॥
बन्धु-बान्धवोंको चाहिये कि भली प्रकार स्नान करानेके अनन्तर पुष्प-मालाओंसे विभूषित शवका गाँवके बाहर दाह करें और फिर जलाशयों वस्त्रसहित स्नान कर दक्षिण-मुख होकर 'यत्र तत्र स्थितायैतदमुकाय आदि वाक्यका उच्चारण करते हुए जलांजलि दें ॥ ८-९ ॥

प्रविष्टाश्च समं गोभिर्ग्रामं नक्षत्रदर्शने ।
कटकर्म ततः कुर्युर्भूमौ प्रस्तरशायिनः ॥ १० ॥
तदनन्तर गोधूलिके समय तारा-मण्डलके दीखने लगनेपर ग्राममें प्रवेश करें और कटकर्म (अशौच कृत्य) सम्पन्न करके पृथिवीपर तृणादिकी शय्यापर शयन करें ॥ १० ॥

दातव्योनदिनं पिडः प्रेताय भुवि पार्थिव ।
दिवा च भक्तं भोक्तव्यममांसं मनुजर्षभ ॥ ११ ॥
हे पृथिवीपते ! मृत पुरुषके लिये नित्यप्रति पृथिवीपर पिण्डदान करना चाहिये और हे पुरुषश्रेष्ठ ! केवल दिनके समय मांसहीन भात खाना चाहिये ॥ ११ ॥

दिनानि तानि चेच्छातः कर्तव्यं विप्रभोजनम् ।
प्रेता यान्ति तथा तृप्तिं बन्धुवर्गेण भुञ्जता ॥ १२ ॥
अशौच कालमें, यदि ब्राह्मणोंकी इच्छा हो तो उन्हें भोजन कराना चाहिये, क्योंकि उस समय ब्राह्मण और बन्धुवर्गके भोजन करनेसे मृता जीवकी तृप्ति होती है ॥ १२ ॥

प्रथमेह्नि तृतीये च सप्तमे नवमे तथा ।
वस्त्रत्यागबहिःस्नाने कृत्वा दद्यात्तिलोदकम् ॥ १३ ॥
अशौचके पहले, तीसरे, सातवें अथवा नवें दिन वस्त्र त्यागकर और बहिर्देशमें स्नान करके तिलोदक दे ॥ १३ ॥

चतुर्थेह्नि च कर्तव्यं तस्यास्थिचयनं नृप ।
तदूर्ध्वमङ्‍गसंस्पर्शःसपिण्डानामपीष्यते ॥ १४ ॥
हे नृप ! अशौचके चौथे दिन अस्थिचयन करना चाहिये; उसके अनन्तर अपने सपिण्ड बन्धुजनोंका अंग स्पर्श किया जा सकता है ॥ १४ ॥

योग्याःसर्वक्रियाणां तु समनसलिलास्तथा ।
अनुलेपनपुष्पादिभोगाद् अन्यत्र पार्थिव ॥ १५ ॥
हे राजन् ! उस समयसे समानोदकपुरुष चन्दन और पुष्पधारण आदि क्रियाओंके सिवा [पंचयज्ञादि] और सब कर्म कर सकते हैं ॥ १५ ॥

शय्यासनोपभोगश्च सपिण्डानामपीष्यते ।
भस्मास्थिचयनादूर्ध्वं संयोगो न तु योषिताम् ॥ १६ ॥
भस्म और अस्थिचयनके अनन्तर सपिण्ड पुरुषोंद्वारा शय्या और आसनका उपयोग तो किया जा सकता है, किन्तु स्त्री-संसर्ग नहीं किया जा सकता ॥ १६ ॥

बाले देशान्तरस्थे च पतिते च मुनौ मृते ।
सद्यः शौचं तथेच्छातो जलाग्न्युद्‍बन्धनादिषु ॥ १७ ॥
बालक, देशान्तरस्थित व्यक्ति, पतित और तपस्वीके मरनेपर तथा जल, अग्नि और उद्घन्धन (फाँसी लगाने) आदिद्वारा आत्मघात करनेपर शीघ्र ही अशौचकी निवृत्ति हो जाती है ३ ॥ १७ ॥

मृतबन्धोर्दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥ १८ ॥
मृतकके कुटुम्बका अन्न दस दिनतक न खाना चाहिये तथा अशौच कालमें दान, परिग्रह, होम और स्वाध्याय आदि कर्म भी न करने चाहिये ॥ १८ ॥

विप्रस्यैतद्‌द्वादशाहं राजन्यस्याप्यशौचकम् ।
अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये ॥ १९ ॥
यह [दस दिनका] अशौच ब्राह्मणका है; क्षत्रियका अशौच बारह दिन और वैश्यका पन्द्रह दिन रहता है तथा शूद्रकी अशौच-शुद्धि एक मासमें होती है ॥ १९ ॥

अयुजो भोजयेत्कामं द्विजानन्ते ततो दिने ।
दद्याद्‌दर्भषु पिण्डं च प्रेतायोच्छिष्टसन्निधौ ॥ २० ॥
अशौचके अन्तमें इच्छानुसार अयुग्म (तीन, पाँच, सात, नौ आदि) ब्राह्मणों को भोजन करावे तथा उनकी उच्छिष्ट (जूठन) के निकट प्रेतकी तृप्तिके लिये कुशापर पिण्डदान करे ॥ २० ॥

वार्यायुधप्रतोदास्तु दण्डश्च द्विजभोजनात् ।
स्प्रष्टव्योनन्तरं वर्णैः शुद्धेरन्ते ततः क्रमात् ॥ २१ ॥
अशौच-शुद्धि हो जानेपर ब्रह्मभोजके अनन्तर ब्राह्मण आदि चारों वर्णोको क्रमश: जल, शस्त्र, प्रतोद (कोड़ा) और लाठीका स्पर्श करना चाहिये ॥ २१ ॥

ततःसर्वणधर्मा ये विप्रादिनामुदाहृताः ।
तान्कुर्वीत पुमाञ्जीवेन्निजधर्मार्जनैस्तथा ॥ २२ ॥
तदनन्तर ब्राह्मण आदि वोंके जो-जो जातीय धर्म बतलाये गये हैं उनका आचरण करे; और स्वधर्मानुसार उपार्जित जीविकासे निर्वाह करे ॥ २२ ॥

मृताहनि च कर्तव्यमेकोद्दिष्टमतः परम् ।
आह्वानादिक्रियादैवनियोगरहितं हि यत् ॥ २३ ॥
फिर प्रतिमास मृत्युतिथिपर एकोद्दिष्ट श्राद्ध करे जो आवाहनादि क्रिया और विश्वेदेवसम्बन्धी ब्राह्मणके आमन्त्रण आदिसे रहित होने चाहिये ॥ २३ ॥

एकोऽर्घ्यस्तत्र दातव्यस्तथैवैकपवित्रकम् ।
प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु ॥ २४ ॥
उस समय एक अर्घ्य और एक पवित्रक देना चाहिये, तथा बहुत-से ब्राह्मणोंके भोजन करनेपर भी मृतकके लिये एक ही पिण्डदान करना चाहिये ॥ २४ ॥

प्रश्नश्च तत्राभिरतिर्यजमानद्विजन्मनाम् ।
अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा ॥ २५ ॥
तदनन्तर यजमानके 'अभिरम्यताम्' ऐसा कहनेपर ब्राह्मणगण 'अभिरताः स्मः' ऐसा कहें और फिर पिण्डदान समाप्त होनेपर 'अमुकस्य अक्षय्यमिदमुपतिष्ठताम्' इस वाक्यका उच्चारण करें ॥ २५ ॥

एकोद्दिष्टमयो धर्म इत्थमावत्सरात्स्मृतः ।
सपिण्डीकरणं तस्मिन्काले राजेन्द्र चत्छृणु ॥ २६ ॥
इस प्रकार एक वर्षतक प्रतिमास एकोद्दिष्टकर्म करनेका विधान है । हे राजेन्द्र ! वर्षके समाप्त होनेपर सपिण्डीकरण करे; उसकी विधि सुनो ॥ २६ ॥

एकोद्दिष्टविधानेन कार्यं तदपि पार्थिव ।
संवत्सरेथ षष्ठे वा मासे वा द्वादशेह्नि तत् ॥ २७ ॥
हे पार्थिव ! इस सपिण्डीकरण कर्मको भी एक वर्ष, छ; मास अथवा बारह दिनके अनन्तर एकोद्दिष्ट श्राद्धको विधिसे ही करना चाहिये ॥ २७ ॥

तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् ॥ २८ ॥
पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा ।
सेचयेत्पितृपात्रेषु प्रेतपात्रं ततस्त्रिषु ॥ २९ ॥
इसमें तिल, गन्ध और जलसे युक्त चार पात्र रखे । इनमेंसे एक पात्र मृतपुरुषका होता है तथा तीन पितृगणके होते हैं । फिर मृतपुरुषके पात्रस्थित जलादिसे पितृगणके पात्रोंका सिंचन करे ॥ २८-२९ ॥

ततः पितृत्वमापन्ने तस्मिन्प्रेते महीपते ।
श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितॄन् ॥ ३० ॥
इस प्रकार मृत पुरुषको पितृत्व प्राप्त हो जानेपर सम्पूर्ण श्राद्धधर्मोंके द्वारा उस मृत- पुरुषसे ही आरम्भ कर पितृगणका पूजन करे ॥ ३० ॥

पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः ।
सपिण्ड सन्ततिर्वापि क्रियार्हो नृप जायते ॥ ३१ ॥
हे राजन् ! पुत्र, पौत्र, प्रपौत्र, भाई, भतीजा अथवा अपनी सपिण्ड सन्ततिमें उत्पन्न हुआ पुरुष ही श्राद्धादि क्रिया करनेका अधिकारी होता है ॥ ३१ ॥

तेषामभावे सर्वेषां समानोदकसन्ततिः ।
मातृपक्षमपिण्डेन सम्बन्धा ये जलेन वा ॥ ३२ ॥
यदि इन सबका अभाव हो तो समानोदककी सन्तति अथवा मातृपक्षके सपिण्ड अथवा समानोदकको इसका अधिकार है ॥ ३२ ॥

कुलद्वयेपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप ।
पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ॥ ३३ ॥
सङ्‍घातान्तर्गतैर्वापि कार्याः प्रेतस्य च क्रियाः ।
उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः ॥ ३४ ॥
हे राजन् ! मातृकुल और पितृकुल दोनोंके नष्ट हो जानेपर स्त्री ही इस क्रियाको करे; अथवा [यदि स्त्री भी न हो तो] साथियोंमेंसे ही कोई करे या बान्धवहीन मृतकके धनसे राजा ही उसके सम्पूर्ण प्रेत-कर्म करे ॥ ३३-३४ ॥

पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ।
त्रिःप्रकाराः क्रियाःसर्वास्तासां भेदं शृणुष्व मे ॥ ३५ ॥
सम्पूर्ण प्रेत-कर्म तीन प्रकारके हैं-पूर्वकर्म, मध्यमकर्म तथा उत्तरकर्म । इनके पृथक्-पृथक् लक्षण सुनो ॥ ३५ ॥

आदाहवार्यायुधादिस्पर्शाद्यन्तास्तु याः क्रियाः ।
ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ॥ ३६ ॥
दाहसे लेकर जल और शस्त्र आदिके स्पर्शपर्यन्त जितने कम हैं उनको पूर्वकर्म कहते हैं तथा प्रत्येक मासमें जो एकोदिष्ट श्राद्ध किया जाता है वह मध्यमकर्म कहलाता है ॥ ३६ ॥

प्रेते पितृत्वमापन्ने सपिण्डिकरणादनु ।
क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥ ३७ ॥
और हे नृप ! सपिण्डीकरणके पश्चात् मृतक व्यक्तिके पितृत्वको प्राप्त हो जानेपर जो पितृकर्म किये जाते हैं वे उत्तरकर्म कहलाते हैं ॥ ३७ ॥

पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ।
सङ्‍घातान्तर्गतैर्वापि राज्ञा तद्धनहारिणा ॥ ३८ ॥
पूर्वाः क्रियाश्च कर्तव्याः पुत्राद्यैरेव चोत्तराः ।
दौहित्रैर्वा नृपश्रेष्ठ कार्यास्तत्तनयैस्तथा ॥ ३९ ॥
माता, पिता, सपिण्ड समानोदक, समूहके लोग अथवा उसके धनका अधिकारी राजा पूर्वकर्म कर सकते हैं । किंतु उत्तरकर्म केवल पुत्र, दौहित्र आदि अथवा उनकी सन्तानको ही करना चाहिये ॥ ३८-३९ ॥

मृताहनि च कर्तव्याः स्त्रीणामप्युत्तराः क्रिया ।
प्रतिसंवत्सरं राजन्नेकोद्दिष्टविधानतः ॥ ४० ॥
हे राजन् ! प्रतिवर्ष मरणदिनपर स्त्रियोंका भी उत्तरकर्म एकोद्दिष्ट श्राद्धकी विधिसे अवश्य करना चाहिये ॥ ४० ॥

तस्मादुत्तरसंज्ञायाः क्रियास्ताः शृणु पार्थिव ।
यथा यथा च कर्तव्या विधिना येन चानघ ॥ ४१ ॥
अतः हे अनध ! उन उत्तरक्रियाओंको जिस-जिसको जिस-जिस विधिसे करना चाहिये, वह सुनो ॥ ४१ ॥

इति श्रीविष्णुमहापुराणे तृतीयांशे त्रयोदशोध्यायः (१३)
इति श्रीविष्णुपुराणे तृतीयेऽशे त्रयोदशोऽध्यायः ॥ १३ ॥



GO TOP