![]() |
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ प्रथमोऽध्यायः ॥ मैत्रेय उवाच
भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः । तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥ १ ॥ श्रीमैत्रेयजी बोले-हे भगवन् ! सत्कर्ममें प्रवृत्त रहनेवाले पुरुषोंको जो करने चाहिये उन सम्पूर्ण नित्य-नैमित्तिक कौका आपने वर्णन कर दिया ॥ १ ॥ वर्मधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च ।
श्रोतुमिच्छाम्यहं वंशं राज्ञां तद्ब्रूहि मे गुरो ॥ २ ॥ हे गुरो ! आपने वर्ण-धर्म और आश्रम-धर्मोकी व्याख्या भी कर दी । अब मुझे राजवंशोंका विवरण सुननेकी इच्छा है, अतः उनका वर्णन कीजिये ॥ २ ॥ श्रीपराशर वाच
मैत्रेय श्रूयतामयमनेकयज्वशूरवीरधीरभूपालालङ्कृतो ब्रह्मादिर्मानवो वंशः ॥ ३ ॥ श्रीपराशरजी बोले-हे मैत्रेय ! अब तुम अनेकों यज्ञकर्ता, शूरवीर और धैर्यशाली भूपालोंसे सुशोभित इस मनुवंशका वर्णन सुनो जिसके आदिपुरुष श्रीब्रह्माजी हैं ॥ ३ ॥ तदस्य वंशस्यनुपूर्वीमशेषवंशपापप्रणाशनाय मैत्रेयैतां कथं शृणु ॥ ४ ॥
हे मैत्रेय ! अपने वंशके सम्पूर्ण पापोंको नष्ट करनेके लिये इस वंश-परम्पराकी कथाका क्रमशः प्रवण करो ॥ ४ ॥ तद्यथा सकलजगतामादिरनादिभूतस्स ऋग्यजुःसामादिमयो भगवान् विष्णुस्तस्य ब्रह्मणो मूर्तं रूपं
हिरण्यगर्भो ब्रह्माण्डभूतो ब्रह्मा भगवान् प्राग्बभूव ॥ ५ ॥ उसका विवरण इस प्रकार है-सकल संसारके आदिकारण भगवान् विष्णु हैं । वे अनादि तथा ऋक्यजु-सामःस्वरूप हैं । उन ब्रह्मस्वरूप भगवान् विष्णुके मूर्तरूप ब्रह्माण्डमय हिरण्यगर्भ भगवान् ब्रह्माजी सबसे पहले प्रकट हुए ॥ ५ ॥ ब्रह्मणश्च दक्षिणाङ्गुष्ठजन्मा दक्षप्रजापतिः दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः ॥ ६ ॥
ब्रह्माजीके दायें अँगूठेसे दक्षप्रजापति हुए, दक्षसे अदिति हुई तथा अदितिसे विवस्वान् और विवस्वान्से मनुका जन्म हुआ ॥ ६ ॥ मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यन्तप्रांशु-नाभगदिष्टकरूषपृषध्राख्या दश पुत्रा बभूवुः ॥ ७ ॥
मनुके इक्ष्वाकु, नृग, धृष्ट, शांति, नरिष्यन्त, प्रांशु, नाभाग, दिष्ट, करुष और पृषध्र नामक दस पुत्र हुए ॥ ७ ॥ इष्टिं च मित्रावरुणयोर्मनुः पुत्रकामश्चकार ॥ ८ ॥
मनुने पुत्रकी इच्छासे मित्रावरुण नामक दो देवताओंके यज्ञका अनुष्ठान किया ॥ ८ ॥ तत्र तावदपह्नुते होतुरपचारादिला नाम कन्या बभूव ॥ ९ ॥
किन्तु होताके विपरीत संकल्पसे यज्ञमें विपर्यय हो जानेसे उनके 'इला' नामकी कन्या हुई ॥ ९ ॥ सैव च मित्रावरुणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत् ॥ १० ॥
हे मैत्रेय ! मित्रावरुणकी कृपासे वह इला ही मनुका 'सुद्युम्न' नामक पुत्र हुई ॥ १० ॥ पुनश्चेश्वरकोपात्स्त्री सती सा तु सोममूनोर्बुधस्याश्रमसमीपे बभ्राम ॥ ११ ॥
फिर महादेवजीके कोप (कोपप्रयुक्त शाप) से वह स्त्री होकर चन्द्रमाके पुत्र बुधके आश्रमके निकट घूमने लगी ॥ ११ ॥ सानुरागाश्च तस्यां बुधः पुरूरवसमात्मजमुत्पादयामास ॥ १२ ॥
बुधने अनुरक्त होकर उस स्त्रीसे पुरूरवा नामक पुत्र उत्पन्न किया ॥ १२ ॥ जातेपि तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋङ्मयो यजुर्मयस्साममयोऽथर्वणमयस्सर्ववेदमयो मनोमयो ज्ञानमयो न किञ्चिन्मयोन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिर्यथाव दिष्टस्तत्प्रसादादिला पुनरपु सुद्युम्नोऽभवत् ॥ १३ ॥
पुरूरवाके जन्मके अनन्तर भी परमर्षिगणने सुद्युम्नको पुरुषत्वलाभको आकांक्षासे क्रतुमय ऋग्यजुःसामाथर्वमय, सर्ववेदमय, मनोमय, ज्ञानमय, अन्नमय और परमार्थतः अकिंचिन्मय भगवान् यज्ञपुरुषका यथावत् यजन किया । तब उनकी कृपासे इला फिर भी सुद्युम्न हो गयी ॥ १३ ॥ तस्याप्युतकलगयविनतास्त्रयः पुत्रा बभूवुः ॥ १४ ॥
उस (सुद्युम्न)के भी उत्कल, गय और विनत नामक तीन पुत्र हुए ॥ १४ ॥ सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्राज्यभागं न लेभे ॥ १५ ॥
पहले स्त्री होनेके कारण सुद्युम्नको राज्याधिकार प्राप्त नहीं हुआ ॥ १५ ॥ तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठानं नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात् ॥ १६ ॥
वसिष्ठजीके कहनेसे उनके पिताने उन्हें प्रतिष्ठान नामक नगर दे दिया था, वही उन्होंने पुरूरवाको दिया ॥ १६ ॥ तदन्वयाश्च क्षत्रियाःसर्वै दिक्ष्वभवन् ।
पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छूद्रत्वमगमत् ॥ १७ ॥ पुरूरवाकी सन्तान सम्पूर्ण दिशाओंमें फैले हुए क्षत्रियगण हुए । मनुका पृषध्र नामक पुत्र गुरुको गौका वध करनेके कारण शूद्र हो गया ॥ १७ ॥ मनोः पुत्रः करूषः करूषात्कारूषाः क्षत्रिया महाबलपराक्रमबभूवः ॥ १८ ॥
मनुका पुत्र करूप था । करूषसे कारूष नामक महाबली और पराक्रमी क्षत्रियगण उत्पन्न हुए ॥ १८ ॥ दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्बलन्धनः पुत्रोभवत् ॥ १९ ॥
दिष्टका पुत्र नाभाग वैश्य हो गया था; उससे बलन्धन नामका पुत्र हुआ ॥ १९ ॥ बलन्धनाद्वत्सप्रीतिरुदारकीर्तिः ॥ २० ॥
वत्सप्रीतेः प्रांशुरभवत् ॥ २१ ॥ प्रजापतिश्च प्रांशोरेकोऽभवत् ॥ २२ ॥ बलन्धनसे महान् कीर्तिमान् वत्सप्रीति, वत्सप्रीतिसे प्रांशु और प्रांशुसे प्रजापति नामक इकलौता पुत्र हुआ ॥ २०-२२ ॥ ततश्च खनित्रः ॥ २३ ॥
तस्माच्चाक्षुषः ॥ २४ ॥ चक्षुषाच्चातिबलपराक्रमो विंशोऽभवत् ॥ २५ ॥ प्रजापतिसे खनित्र, खनित्रसे चाक्षुष तथा चाक्षुषसे अति बल-पराक्रम-सम्पन्न विंश हुआ ॥ २३-२५ ॥ ततो विविंशकः ॥ २६ ॥
तस्माच्च खनिनेत्रः ॥ २७ ॥ ततश्चाति-विभूतिः ॥ २८ ॥ अतिविभूतेरतिबलपराक्रमः करन्धमः पुत्रोऽभवत् ॥ २९ ॥ विंशसे विविंशक, विविंशकसे खनिनेत्र, खनिनेत्रसे अतिविभूति और अतिविभूतिसे अति बलवान् और शूरवीर करन्धम नामक पुत्र हुआ ॥ २६-२९ ॥ तस्मादप्य-विक्षित् ॥ ३० ॥
अविक्षितोप्यतिबलपराक्रमः पुत्रो मरुत्तो नामाभवत् । यस्येमावद्यापि श्लोकौ गीयेत् ॥ ३१ ॥ करन्धमसे अविक्षित् हुआ और अविक्षित्के मरुत्त नामक अति बल-पराक्रमयुक्त पुत्र हुआ, जिसके विषयमें आजकल भी ये दो श्लोक गाये जाते हैं ॥ ३०-३१ ॥ मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि ।
सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम् ॥ ३२ ॥ 'मरुत्तका जैसा यज्ञ हुआ था वैसा इस पृथिवीपर और किसका हुआ है, जिसकी सभी याज्ञिक वस्तुएँ सुवर्णमय और अति सुन्दर थीं ॥ ३२ ॥ अमाद्य-दिन्द्रस्सोमेन दक्षिणाभिर्द्विजातयः ।
मरुतः परिवेष्टारःसदस्याश्च दिवौकसः ॥ ३३ ॥ उस यज्ञमें इन्द्र सोमरससे और ब्राह्मणगण दक्षिणासे परितृप्त हो गये थे, तथा उसमें मरुद्गण परोसनेवाले और देवगण सदस्य थे' ॥ ३३ ॥ स मरुत्तश्चक्रवर्ति नरिष्यन्तनामानं पुत्रमवाप ॥ ३४ ॥
तस्माच्च दमः ॥ ३५ ॥ दमस्य पुत्रो राजवर्धनो जज्ञे ॥ ३६ ॥ उस चक्रवर्ती मरुत्तके नरिष्यन्त नामक पुत्र हुआ तथा नरिष्यन्तके दम और दमके राजवर्द्धन नामक पुत्र उत्पन्न हुआ ॥। ३४-३६ ॥ राजवर्धनात्सुवृद्धिः ॥ ३७ ॥
सुवृद्धेः केवलः ॥ ३८ ॥ केवलात्सुधृतिरभूत् ॥ ३९ ॥ राजवर्द्धनसे सुवृद्धि, सुवृद्धिसे केवल और केवलसे सुधृतिका जन्म हुआ ॥ ३७-३९ ॥ ततश्च नरः ॥ ४० ॥
तस्माच्चन्द्रः ॥ ४१ ॥ ततः केवलोभूत् ॥ ४२ ॥ सुधृतिसे नर, नरसे चन्द्र और चन्द्रसे केवल हुआ । ४०-४२ ॥ केवलाद्बन्धुमान् ॥ ४३ ॥
बन्धुमतो वेगवान् ॥ ४४ ॥ वेगवतो बुधः ॥ ४५ ॥ ततश्च तृणबिन्दुः ॥ ४६ ॥ तस्याप्येका कन्या इलविला नाम ॥ ४७ ॥ ततश्चालम्बुषा नाम वराप्सरास्तृणबिन्दुं भेजे ॥ ४८ ॥ तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालं निर्ममे ॥ ४९ ॥ केवलसे बन्धुमान् , बन्धुमान्से वेगवान् , वेगवान्से बुध, बुधसे तृणबिन्दु तथा तृणबिन्दुसे पहले तो इलविला नामको एक कन्या हुई थी, किन्तु पीछे अलाबुषा नामकी एक सुन्दरी अप्सरा उसपर अनुरक्त हो गयी । उससे तृणबिन्दुके विशाल नामक पुत्र हुआ, जिसने विशाला नामकी पुरी बसायी ॥ ४३-४९ ॥ हेमचन्द्रश्च विशालस्य पुत्रोभवत् ॥ ५० ॥
ततश्चन्द्रः ॥ ५१ ॥ तत्तनयो धूम्राक्षः ॥ ५२ ॥ तस्यापि सृंजयोऽभूत् ॥ ५३ ॥ सृञ्जयात्सहदेवः ॥ ५४ ॥ ततश्च कृशाश्वो नाम पुत्रोऽभवत् ॥ ५५ ॥ विशालका पुत्र हेमचन्द्र हुआ, हेमचन्द्रका चन्द्र, चन्द्रका धूम्राक्ष, धूम्राक्षका सुंजय, मुंजयका सहदेव और सहदेवका पुत्र कृशाश्व हुआ ॥ ५०-५५ ॥ सोमदत्तः कृशाश्वाज्जज्ञे योऽश्वमेधानां शतमाजहार ॥ ५६ ॥
तत्पुत्रो जनमेजयः ॥ ५७ ॥ जनमेजयात्सुमतिः ॥ ५८ ॥ एते वैशालिका भूभृतः ॥ ५९ ॥ श्लोकोऽप्यत्र गीयते ॥ ६० ॥ कृशाश्वके सोमदत्त नामक पुत्र हुआ, जिसने सौ अश्वमेध यज्ञ किये थे । उससे जनमेजय हुआ और जनमेजयसे सुमतिका जन्म हुआ । ये सब विशालवंशीय राजा हुए । इनके विषयमें यह श्लोक प्रसिद्ध है ॥ ५६-६० ॥ तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तोऽतिधर्मिकाः ॥ ६१ ॥ 'तृणबिन्दुके प्रसादसे विशालवंशीय समस्त राजालोग दीर्घायु, महात्मा, वीर्यवान् और अति धर्मपरायण हुए ॥ ६१ ॥ शर्यातेः कन्या सुकन्यानामाभवत् यामुपयेमे च्यवन् ॥ ६२ ॥
मनुपुत्र शर्यातिके सुकन्या नामवाली एक कन्या हुई, जिसका विवाह च्यवन ऋषिके साथ हुआ ॥ ६२ ॥ आनर्तनामा परमधार्मिकः शर्यातिपुत्रोऽभवत् ॥ ६३ ॥
आनर्तस्यापि रेवतनामा पुत्रो जज्ञे योऽसावानर्त्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ॥ ६४ ॥ शर्यातिके आनत नामक एक परम धार्मिक पुत्र हुआ । आनर्तके रेवत नामका पुत्र हुआ जिसने कुशस्थली नामकी पुरीमें रहकर आन-देशका राज्यभोग किया । ६३-६४ ॥ रेवतास्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रातृशतस्य ज्योष्ठोऽभवत् ॥ ६५ ॥
रेवतका भी रैवत ककुझी नामक एक अति धर्मात्मा पुत्र था, जो अपने सौ भाइयोंमें सबसे बड़ा था ॥ ६५ ॥ तस्य रेवती नामकन्याभवत् ॥ ६६ ॥
उसके रेवती नामकी एक कन्या हुई ॥ ६६ ॥ स तामादाय कस्येयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम् ॥ ६७ ॥
महाराज रैवत उसे अपने साथ लेकर ब्रह्माजीसे यह पूछनेके लिये कि 'यह कन्या किस वरके योग्य है' ब्रह्मलोकको गये ॥ ६७ ॥ तावच्च ब्रह्मणोऽन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धर्वमगीयत ॥ ६८ ॥
उस समय ब्रह्माजीके समीप हाहा और हूहू नामक दो गन्धर्व अतितान नामक दिव्य गान गा रहे थे ॥ ६८ ॥ तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतः शृण्वन्मुहूर्त्तमिव मेने ॥ ६९ ॥
वहाँ [गान-सम्बन्धी चित्रा, दक्षिणा और धात्री नामक] त्रिमार्गक परिवर्तनके साथ उनका विलक्षण गान सुनते हुए अनेकों युगोंके परिवर्तन-कालतक ठहरनेपर भी रैवतजीको केवल एक मुहूर्त ही बीता-सा मालूम हुआ ॥ ६९ ॥ गीतावसाने चज भगवन्तमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ॥ ७० ॥
गान समाप्त हो जानेपर रैवतने भगवान् कमलयोनिको प्रणाम कर उनसे अपनी कन्याके योग्य वर पूछा ॥ ७० ॥ ततश्चासौ भगवानकथयत कथय योऽभिमतस्ते वर इति ॥ ७१ ॥
भगवान् ब्रह्माने कहा-"तुम्हें जो वर अभिमत हों उन्हें बताओ" ॥ ७१ ॥ पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनस्स वरान् कथयामास ।
क एषां भगवतोऽभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ॥ ७२ ॥ तब उन्होंने भगवान् ब्रह्माजीको पुनः प्रणाम कर अपने समस्त अभिमत वरोंका वर्णन किया और पूछा कि 'इनमेंसे आपको कौन वर पसन्द है जिसे मैं यह कन्या दूं ?' ॥ ७२ ॥ ततः किञ्चिदवनतशिरास्सस्मितं भगवानब्जयोनिराह ॥ ७३ ॥
इसपर भगवान् कमलयोनि कुछ सिर झुकाकर मुसकाते हुए बोले- ॥ ७३ ॥ य एते भवतोऽभिमता नैतेषां साम्प्रतं पुत्रपौत्रापत्यापत्यसन्ततिरस्त्यवनीतले ॥ ७४ ॥
"तुमको जो-जो वर अभिमत हैं उनमेंसे तो अब पृथिवीपर किसीके पुत्रपौत्रादिको सन्तान भी नहीं है ॥ ७४ ॥ बहूनि तवात्रैव गान्धर्वं शृण्वतश्चतुर्यगान्यतीतानि ॥ ७५ ॥
क्योंकि वहाँ गन्धाका गान सुनते हुए तुम्हें कई चतुर्युग बीत चुके हैं ॥ ७५ ॥ साम्प्रतं महीतलेऽष्टाविंशतितममनोश्चतुर्युगमतीतप्रायं वर्तते ॥ ७६ ॥
इस समय पृथिवीतलपर अट्ठाईसवें मनुका चतुयुग प्रायः समाप्त हो चुका है ॥ ७६ ॥ आसन्नो हि कलिः ॥ ७७ ॥
तथा कलियुगका प्रारम्भ होनेवाला है ॥ ७७ ॥ अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाभिमताय देयम् ॥ ७८ ॥
भवतोपि पुत्रमित्रकलत्रमन्त्रिभृत्यबन्धुबलकोशादयःसमस्ताः कालेनैतेनात्यन्तमतीताः ॥ ७९ ॥ अब तुम [अपने समान] अकेले ही रह गये हो, अतः यह कन्या-रत्न किसी और योग्य वरको दो । इतने समयमें तुम्हारे पुत्र, मित्र, कलत्र, मन्त्रिवर्ग, भृत्यगण, बन्धुगण, सेना और कोशादिका भी सर्वथा अभाव हो चुका है" ॥ ७८-७९ ॥ ततः पुनरप्युत्पन्नसाध्वसो राजा भगवन्तं प्रणम्य पप्रच्छ ॥ ८० ॥
तब तो राजा रैवतने अत्यन्त भयभीत हो भगवान् ब्रह्माजीको पुनः प्रणाम कर पूछा- ॥ ८० ॥ भगवन्नेवमवस्थिते मयेयं कस्मै देयेति ॥ ८१ ॥
'भगवन् ! ऐसी बात है, तो अब मैं इसे किसको दूं ?' ॥ ८१ ॥ ततःस भगवान् किञ्चिदवनम्रकन्धरः कृताञ्जलिर्भूत्वा सर्वलोकगुरुरम्भोजयोनिराह ॥ ८२ ॥
तव सर्वलोकगुरु भगवान् कमलयोनि कुछ सिर झुकाये हाथ जोड़कर बोले ॥ ८२ ॥ ब्रह्मोवाच
न ह्यादिमध्यान्तमजस्य यस्य विद्मो वयं सर्वमयस्य धातुः । न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ॥ ८३ ॥ श्रीब्रह्माजीने कहा-जिस अजन्मा, सर्वमय, विधाता परमेश्वरका आदि, मध्य, अन्त, स्वरूप, स्वभाव और सार हम नहीं जान पाते ॥ ८३ ॥ कलामुहूर्त्तादिमयश्च कालो
न यद्विभूतेः परिणामहेतुः । अज्मनाशस्य सदैकमुर्त्ते- रनामरूपस्य सनातनस्य ॥ ८४ ॥ कलामुहूर्तादिमय काल भी जिसकी विभूतिके परिणामका कारण नहीं हो सकता, जिसका जन्म और मरण नहीं होता, जो सनातन और सर्वदा एकरूप है तथा जो नाम और रूपसे रहित है ॥ ८४ ॥ यस्य प्रसादादहमच्युतस्य
भूतः प्रजासृष्टिकरोऽन्तकारी । क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच मध्ये पुरुषः परस्मात् ॥ ८५ ॥ जिस अच्युतकी कृपासे मैं प्रजाका उत्पत्तिकर्ता हूँ, जिसके क्रोधसे उत्पन्न हुआ रुद्र सृष्टिका अन्तकर्ता है तथा जिस परमात्मासे मध्यमें जगत्स्थितिकारी विष्णुरूप पुरुषका प्रादुर्भाव हुआ है ॥ ८५ ॥ मद्रूपमास्थाय सृजत्यजो यः
स्थितौ च योऽसौ पुरुषस्वरूपी । रुद्रस्वरूपेण च योऽत्ति विश्वं धत्ते तथानन्तवपुःसमस्तम् ॥ ८६ ॥ जो अजन्मा मेरा रूप धारणकर संसारकी रचना करता है, स्थितिके समय जो पुरुषरूप है तथा जो रुद्ररूपसे सम्पूर्ण विश्वका ग्रास कर जाता है एवं अनन्तरूपसे सम्पूर्ण जगत्को धारण करता है ॥ ८६ ॥ पाकाय योग्नित्वमुपैति लोका-
न्बिभर्त्ति पृथ्वीवपुरव्यायात्मा । शक्रादिरूपी परिपाति विश्व- मर्केन्दुरूपश्च तमो हिनस्ति ॥ ८७ ॥ जो अव्ययात्मा पाकके लिये अग्निरूप हो जाता है, पृथिवीरूपसे सम्पूर्ण लोकोंको धारण करता है, इन्द्रादिरूपसे विश्वका पालन करता है और सूर्य तथा चन्द्ररूप होकर सम्पूर्ण अन्धकारका नाश करता है ॥ ८७ ॥ करोति चेष्टाः श्वसनस्वरूपी
लोकस्य तृप्तिं च जलान्नरूपी । ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभःस्वरूपी ॥ ८८ ॥ जो श्वास-प्रश्वासरूपसे जीवोंमें चेष्टा करता है, जल और अन्नरूपसे लोकको तृप्ति करता है तथा विश्वकी स्थितिमें संलग्न रहकर जो आकाशरूपसे सबको अवकाश देता है ॥ ८८ ॥ यःसृज्यते सर्गकृदात्मनैव
यः पाल्यते पालयिता च देवः । विश्वात्मकःसंहृयतेन्तकारी पृथक् त्रयस्यास्य च योव्ययात्मा ॥ ८९ ॥ जो सृष्टिकर्ता होकर भी विश्वरूपसे आप ही अपनी रचना करता है, जगत्का पालन करनेवाला होकर भी आप ही पालित होता है तथा संहारकारी होकर भी स्वयं ही संहत होता है औरजो इन तीनोंसे पृथक् इनका अविनाशी आत्मा है ॥ ८९ ॥ यस्मिञ्जगद्यो जगदेतदाद्यो
यं चाश्रितोस्मिञ्जगति स्वयम्भूः । स सर्वभूतप्रभवो धरित्र्यां स्वांशेन विष्णुर्नृपतेऽवतीर्णः ॥ ९० ॥ जिसमें यह जगत् स्थित है, जो आदिपुरुष जगत्-स्वरूप है और इस जगत्के ही आश्रित तथा स्वयम्भू है, हे नृपते ! सम्पूर्ण भूतोंका उद्भवस्थान वह विष्णु धरातलमें अपने अंशसे अवतीर्ण हुआ है ॥ ९० ॥ कुशस्थली या तव भूप रम्या
पुरी पुराभूदमरावतीव । सा द्वारका सम्प्रति तत्र चास्ते स केशवांशो बलदेवनामा ॥ ९१ ॥ हे राजन् ! पूर्वकालमें तुम्हारी जो अमरावतीके समान कुशस्थली नामकी पुरी थी वह अब द्वारकापुरी हो गयी है । वहीं वे बलदेव नामक भगवान् विष्णुके अंश विराजमान हैं ॥ ९१ ॥ तस्मै त्वमेनां तनयां नरेन्द्र
प्रायच्छ मायामनुजाय जायाम् । श्लोघ्यो वेरोऽसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ॥ ९२ ॥ हे नरेन्द्र ! तुम यह कन्या उन मायामानव श्रीवलदेवजीको पत्नीरूपसे दो । ये बलदेवजी संसारमें अति प्रशंसनीय हैं और तुम्हारी कन्या भी स्त्रियोंमें रत्लस्वरूपा है, अतः इनका योग सर्वथा उपयुक्त है ॥ ९२ ॥ श्रीपराशर उवाच
इतीरितोऽसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् । ददर्श ह्रस्वान् पुरुषान् विरूपा- नल्पौजसःस्वल्पविवेकविर्यान् ॥ ९३ ॥ श्रीपराशरजी बोले-भगवान् ब्रह्माजीके ऐसा कहनेपर प्रजापति रैवत पृथिवीतलपर आये तो देखा कि सभी मनुष्य छोटे-छोटे, कुरूप, अल्पतेजोमय, अल्पवीर्य तथा विवेकहीन हो गये हैं । ९३ ॥ कुशस्थलीं तां च पुरीमुपेत्य
दृष्ट्वान्यरूपां प्रददौ स कन्याम् । सीरायुधाय स्फटिकाचलाभ- वक्षःस्थलायातुलधीर्नरेद्रः ॥ ९४ ॥ अतुलबुद्धि महाराज रैवतने अपनी कुशस्थली नामकी पुरी और ही प्रकारकी देखी तथा स्फटिकपर्वतके समान जिनका वक्षःस्थल है उन भगवान् हलायुधको अपनी कन्या दे दी ॥ ९४ ॥ उच्चप्रमाणामिति तामवेक्ष्य
स्वलाङ्गलाग्रेण च तालकेतुः । विनम्रयामास ततश्च सापि बभूव सद्यो वनिता यथान्या ॥ ९५ ॥ भगवान् बलदेवजीने उसे बहुत ऊँची देखकर अपने हलके अग्रभागसे दबाकर नीची कर ली । तब रेवती भी तत्कालीन अन्य स्त्रियोंके समान (छोटे शरीरकी) हो गयी ॥ ९५ ॥ तां रेवतीं रैवतभूपकन्यां
सीरायुधोऽसौ विधिनोपयेमे । दत्त्वाथ कन्यां स नृपो जगाम हेमालयं वै तपसे धृतात्मा ॥ ९६ ॥ तदनन्तर बलरामजीने महाराज रैवतकी कन्या रेवतीसे विधिपूर्वक विवाह किया तथा राजा भी कन्यादान करनेके अनन्तर एकाग्रचित्तसे तपस्या करनेके लिये हिमालयपर चले गये ॥ ९६ ॥ इति श्रीविष्णुमहापुराणे चतुर्थाशे प्रथमोध्यायः (१)
इति श्रीविष्णुपुराणे चतुर्थेऽशे प्रथमोऽध्यायः ॥ १ ॥ |