![]() |
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ एकादशोऽध्यायः ॥ श्रीपराशर उवाच
अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ १ ॥ यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्व यक्षराक्षसगुह्यककिम्पुरुषाप्सरोरगविहग दैत्यदानवादित्यरुद्र वस्वश्विमरुद्देवर्षिभिः मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार ॥ २ ॥ अत्र श्लोकः ॥ ३ ॥ श्रीपराशरजी बोले-अब मैं ययातिके प्रथम पुत्र यदुके वंशका वर्णन करता हूँ, जिसमें कि मनुष्य, सिद्ध, गन्धर्व, यक्ष, राक्षस, गुह्यक, किंपुरुष, अप्सरा, सर्प, पक्षी, दैत्य, दानव, आदित्य, रुद्र, वसु, अश्विनीकुमार, मरुद्गण, देवर्षि, मुमुक्षु तथा धर्म, अर्थ, काम और मोक्षके अभिलाषी पुरुषोंद्वारा सर्वदा स्तुति किये जानेवाले, अखिललोक-विश्राम आद्यन्तहीन भगवान् विष्णुने अपने अपरिमित महत्त्वशाली अंशसे अवतार लिया था । इस विषयमें यह श्लोक प्रसिद्ध है.-- ॥ १-३ ॥ यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यम्परं ब्रह्म निराकृति ॥ ४ ॥ 'जिसमें श्रीकृष्ण नामक निराकार परब्रह्मने अवतार लिया था, उस यदुवंशका श्रवण करनेसे मनुष्य सम्पूर्ण पापोंसे मुक्त हो जाता है' ॥ ४ ॥ सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा बभुवुः ॥ ५ ॥
सहस्रजित्पुत्रः शतजित् ॥ ६ ॥ तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः ॥ ७ ॥ बदुके सहस्त्रजित्, क्रोष्टु, नल और नहुष नामक चार पुत्र हुए । सहस्त्रजितके शतजित् और शजितके हैहय, हेहय तथा वेणुहय नामक तीन पुत्र हुए ॥ ५-७ ॥ हैहयपुत्रो धर्मस्तस्यापि धर्मनेत्रस्ततः कुन्तिः कुन्तेः सहजित् ॥ ८ ॥
तत्तनयो महिष्मान् योऽसौ माहिष्मतीं पुरीं निवासयामास ॥ ९ ॥ हैहयका पुत्र धर्म, धर्मका धर्मनेत्र, धर्मनेत्रका कुन्ति, कुन्तिका सहजित् तथा सहजित्का पुत्र महिष्मान् हुआ, जिसने माहिष्मतीपुरीको बसाया ॥ ८-९ ॥ तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनकः धनकस्य कृतवीर्यकृताग्नि कृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः ॥ १० ॥
महिष्मान्के भद्रश्रेण्य, भद्रश्रेण्यके दुर्दम, दुर्दमके धनक तथा धनकके कृतवीर्य, कृताग्नि, कृतधर्म और कृतौजा नामक चार पुत्र हुए ॥ १० ॥ कृतवीर्यादर्जुनसप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे ॥ ११ ॥
कृतवीर्यके सहस भुजाओंवाले सप्तद्वीपाधिपति अर्जुनका जन्म हुआ ॥ ११ ॥ योऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यमाराध्य बाहुसहस्रमधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्चानुपालनमरातिभ्योऽपराजयं अखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान्वरानभिलषितवांल्लेभे च ॥ १२ ॥
सहस्त्रार्जुनने अत्रिकुलमें उत्पन्न भगवदंशरूप श्रीदत्तात्रेयजीकी उपासना कर सहस्र भुजाएँ , अधर्माचरणका निवारण, स्वधर्मका सेवन, युद्धके द्वारा सम्पूर्ण पृथिवीमण्डलका विजय, धर्मानुसार प्रजा-पालन, शत्रुओंसे अपराजय तथा त्रिलोकप्रसिद्ध पुरुषसे मृत्यु'ऐसे कई वर माँगे और प्राप्त किये थे ॥ १२ ॥ तेनेयमशेषद्वीपवती पृथिवी सम्यक्परिपालिता ॥ १३ ॥
दशयज्ञसहस्राण्यसावयजत् ॥ १४ ॥ अर्जुनने इस सम्पूर्ण सप्तद्वीपवती पृथिवीका पालन तथा दस हजार यज्ञोंका अनुष्ठान किया था ॥ १३-१४ ॥ तस्य च श्लोकोऽद्यापि गीयते ॥ १५ ॥
उसके विषयमें यह श्लोक आजतक कहा जाता है— ॥ १५ ॥ न नूनं कार्तवीर्यस्य गातिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च ॥ १६ ॥ 'यज्ञ, दान, तप, विनय और विद्यामें कार्तवीर्यसहस्रार्जुनकी समता कोई भी राजा नहीं कर सकता' ॥ १६ ॥ अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥ १७ ॥
उसके राज्यमें कोई भी पदार्थ नष्ट नहीं होता था ॥ १७ ॥ एवं च पञ्चाशीतिवर्षसहस्रणि अव्याहतेरोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ १८ ॥
इस प्रकार उसने बल, पराक्रम, आरोग्य और सम्पत्तिको सर्वथा सुरक्षित रखते हुए पचासी हजार वर्ष राज्य किया ॥ १८ ॥ माहिष्मत्यां दिग्विजयाभ्यागतो नर्मदाजल अवगाहनक्रीडातिपानमदाकुलेन अयत्नेनैव तेनाशेषदेवदैत्य गन्धर्वजयोद्भूतमदावलेपोऽपि रावणः पश्रिव बद्ध्वा स्वनगरैकान्ते स्थापितः ॥ १९ ॥
एक दिन जब वह अतिशय मद्यपानसे व्याकुल हुआ नर्मदा नदीमें जल क्रीडा कर रहा था, उसकी राजधानी माहिष्मतीपुरीपर दिग्विजयके लिये आये हुए सम्पूर्ण देव, दानव, गन्धर्व और राजाओंके विजयमदसे उन्मत्त रावणने आक्रमण किया, उस समय उसने अनायास ही रावणको पशुके समान बांधकर अपने नगरके एक निर्जन स्थानमें रख दिया ॥ १९ ॥ यश्च पञ्चाशीतिवर्शसहस्र उपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः ॥ २० ॥
इस सहस्रार्जुनका पचासी हजार वर्ष व्यतीत होनेपर भगवान् नारायणके अंशावतार परशुरामजीने वध किया था ॥ २० ॥ तस्य च पुत्रशतप्रधानाः पञ्चपुत्रा बभूवुः शुरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥ २१ ॥
इसके सौ पुत्रोंमेंसे शूर, शूरसेन, वृषसेन, मधु और जयध्वज-ये पाँच प्रधान थे ॥ २१ ॥ जयध्वजात्तालजङ्घः पुत्रोऽभवत् ॥ २२ ॥
तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ २३ ॥ एषां ज्येष्ठे वीतिहोत्रस्तथान्यो भरतः ॥ २४ ॥ जयध्वजका पुत्र तालजंध हुआ और तालजंघके तालजंघ नामक सौ पुत्र हुए इनमें सबसे बड़ा वीतिहोत्र तथा दूसरा भरत था ॥ २२-२४ ॥ भरताद्वृषः ॥ २५ ॥
वृषस्य पुत्रो मधुरभवत् ॥ २६ ॥ तस्यापि वृष्णिप्रमुखं पुत्रशतमासीत् ॥ २७ ॥ भरतके वृष, वृषके मधु और मधुके वृष्णि आदि सौ पुत्र हुए ॥ २५-२७ ॥ यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥ २८ ॥
वृष्णिके कारण यह वंश वृष्णि कहलाया ॥ २८ ॥ मधुसंज्ञाहेतुश्च मधुरभवत् ॥ २९ ॥
मधुके कारण इसकी मधु-संज्ञा हुई ॥ २९ ॥ यादवाश्च यदुनामोपलक्षणादिति ॥ ३० ॥
और यदुके नामानुसार इस वंशके लोग यादव कहलाये ॥ ३० ॥ इति श्रीविष्णुमहापुराणे चतुर्थांश एकादशोऽध्यायः (११)
इति श्रीविष्णुपुराणे चतुर्थेऽशे एकादशोऽध्यायः ॥ ११ ॥ |