![]() |
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ द्वादशोऽध्यायः ॥ श्रीपराशर उवाच
क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥ १ ॥ श्रीपराशरजी बोले-यदुपुत्र क्रोष्टुके ध्वजिनीवान् नामक पुत्र हुआ ॥ १ ॥ ततश्च स्वातिस्ततो रुशङ्कू रुशङ्कोश्चित्ररथः ॥ २ ॥
तत्तनयः शशिबिन्दुश्चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत् ॥ ३ ॥ उसके स्वाति, स्वात्तिके रुशंकु, रुशंकुके चित्ररथ और चित्ररथके शशिबिन्दु नामक पुत्र हुआ जो चौदहों महारत्नोंका स्वामी तथा चक्रवर्ती सम्राट् था ॥ २-३ ॥ तस्य च शतसहस्रं पत्नी नामभवत् ॥ ४ ॥
दशलक्षसंख्याश्च पुत्राः ॥ ५ ॥ शशिबिन्दुके एक लाख स्त्रियाँ और दस लाख पुत्र थे ॥ ४-५ ॥ तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट् पुत्राः प्रधानाः ॥ ६ ॥
उनमें पृथुश्रवा, पृथुकर्मा, पृथुकीर्ति, पृथुयशा, पृथुजय और पृथुदान-ये छः पुत्र प्रधान थे ॥ ६ ॥ पृथुश्रवसश्च पुत्रः पृथुतमः ॥ ७ ॥
तस्मादुशना यो वाजिमेधानां शतमाजहार ॥ ८ ॥ पृथुश्रवाका पुत्र पृथुतम और उसका पुत्र उशना हुआ जिसने सौ अश्वमेध यज्ञ किया था ॥ ७-८ ॥ तस्य च शितपुर्नाम पुत्रोऽभवत् ॥ ९ ॥
उशनाके शितपु नामक पुत्र हुआ ॥ ९ ॥ तस्यापि रुक्मकवचस्ततः परवृत् ॥ १० ॥
तस्य परावृतो रुक्मेषुपृथुज्यामघवलितहरितसंज्ञास्तस्य पञ्चात्मजा बभूवुः ॥ ११ ॥ शितपुके रुक्मकवच, रुक्मकवचके परावृत् तथा परावृत्के रुक्मेषु, पृथु, ज्यामघ, वलित और हरित नामक पाँच पुत्र हुए ॥ १०-११ ॥ तस्माद्यापि ज्यामघस्य श्लोको गीयते ॥ १२ ॥
इनमेंसे ज्यामघके विषयमें अब भी यह श्लोक गाया जाता है— ॥ १२ ॥ भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः ।
तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ॥ १३ ॥ संसारमें स्त्रीके वशीभूत जो-जो लोग होंगे और जो-जो पहले हो चुके हैं उनमें शैव्याका पति राजा ज्यामघ ही सर्वश्रेष्ठ है ॥ १३ ॥ अपुत्रा तस्य सा पत्नी शैव्या नाम तथाप्यसौ ।
अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत ॥ १४ ॥ उसकी स्त्री शैव्या यद्यपि नि:सन्तान थी तथापि सन्तानकी इच्छा रहते हए भी उसने उसके भयसे दूसरी स्त्रीसे विवाह नहीं किया ॥ १४ ॥ स त्वेकदा प्रभूतरथतुरग गजसंमर्दातिदारुणे महाहवे युद्ध्यमानः सकलमेवारिचक्रमजयत् ॥ १५ ॥
एक दिन बहुत-से रथ, घोड़े और हाथियोंके संघट्टसे अत्यन्त भयानक महायुद्धमें लड़ते हुए उसने अपने समस्त शत्रुओंको जीत लिया ॥ १५ ॥ तच्चारिचक्रमपास्त पुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रति विद्रुतम् ॥ १६ ॥
उस समय वे समस्त शत्रुगण पुत्र, मित्र, स्त्री, सेना और कोशादिसे हीन होकर अपने-अपने स्थानोंको छोड़कर दिशा-विदिशाओंमें भाग गये ॥ १६ ॥ तस्मिंश्च विद्रुतेऽतित्रासलोलायत लोचनयुगलं त्राहि त्राहि मां ताताम्ब भ्रातरित्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥ १७ ॥
उनके भाग जानेपर उसने एक राजकन्याको देखा जो अत्यन्त भयसे कातर हुई विशाल आँखोंसे [देखती हुई] 'हे तात, हे मातः, हे भ्रातः ! मेरी रक्षा करो, रक्षा करो' इस प्रकार व्याकुलतापूर्वक विलाप कर रही थी ॥ १७ ॥ तद्दर्शनाच्च तस्यामनुरागानुगतान्तरात्मा स नृपोऽचिन्तयत् ॥ १८ ॥
उसको देखते ही उसमें अनुरक्तचित्त हो जानेसे राजाने विचार किया ॥ १८ ॥ साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः साम्प्रतं विधिनापत्यकारणं कन्यारत्नमुपपादितम् ॥ १९ ॥
'यह अच्छा ही हुआ; मैं पुत्रहीन और बन्ध्याका पति हूँ : ऐसा मालूम होता है कि सन्तानकी कारणरूपा इस कन्यारत्नको विधाताने ही इस समय यहाँ भेजा है ॥ १९ ॥ तदेतत्समुद्वहामीति ॥ २० ॥
तो फिर मुझे इससे विवाह कर लेना चाहिये ॥ २० ॥ अथ वैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥ २१ ॥
तयैव देव्या शैव्ययाहमनुज्ञातःसमुद्वहामीति ॥ २२ ॥ अथवा इसे अपने रथपर बैठाकर अपने निवासस्थानको लिये चलता हूँ, वहाँ देवी शैव्याकी आज्ञा लेकर ही इससे विवाह कर लूंगा' ॥ २१-२२ ॥ अथैनां रथमारोप्य स्वनगरमगच्छत् ॥ २३ ॥
तदनन्तर वे उसे रथपर चढ़ाकर अपने नगरको ले चले ॥ २३ ॥ विजयिनं च राजानमशेष पौरभृत्ययरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठनद्वारमागता ॥ २४ ॥
वहाँ विजयी राजाके दर्शनके लिये सम्पूर्ण पुरबासी, सेवक, कुटुम्बीजन और मन्त्रिवर्गक सहित महारानी शैव्या नगरके द्वारपर आयी हुई थी ॥ २४ ॥ सा चावलोक्य राज्ञः सव्यपार्शववर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥ २५ ॥
उसने राजाके वामभागमें बैठी हुई राजकन्याको देखकर क्रोधके कारण कुछ काँपते हुए होटोंसे कहा- ॥ २५ ॥ अतिचपलचित्तात्र स्यन्दने केयमारोपितेति ॥ २६ ॥
"हे अति चपलचित्त ! तुमने रथमें यह किसे बैठा रखी है ?" ॥ २६ ॥ असावप्यनालोचितोत्तरवचनोऽतिभयात्तामाह स्नुषा ममेयमिति ॥ २७ ॥
राजाको भी जब कोई उत्तर न सूझा तो अत्यन्त डरते-डरते कहा"यह मेरी पुत्रवधू है । " ॥ २७ ॥ अथैनं शैव्योवाच ॥ २८ ॥
तब शैव्या बोली- ॥ २८ ॥ नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत्तव ।
स्नुषासम्बन्धता ह्येषा कतमेन सुतेन ते ॥ २९ ॥ "मेरे तो कोई पुत्र हुआ नहीं है और आपके दूसरी कोई स्त्री भी नहीं है, फिर किस पत्रके कारण आपका इससे पुत्रवधूका सम्बन्ध हुआ ?" ॥ २९ ॥ श्रीपराशर उवाच
इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तापरिहारार्थमिदमवनीपतिराह ॥ ३० ॥ श्रीपराशरजी बोले-इस प्रकार शैव्याके ईर्ष्या और क्रोध-कलुषित वच !से विवेकहीन होकर भयके कारण कही हुई असंबद्ध बातके सन्देहको दूर करनेके लिये राजाने कहा- ॥ ३० ॥ यस्ते जनिष्यत आत्मजस्तस्येयं अनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह ॥ ३१ ॥
प्रविवेश च राज्ञा सहाधिष्ठानम् ॥ ३२ ॥ "तुम्हारे जो पुत्र होनेवाला है उस भावी शिशुकी मैंने यह पहलेसे ही भार्या निश्चित कर दी है । " यह सुनकर रानीने मधुर मुसकानके साथ कहा'अच्छा, ऐसा ही हो' और राजाके साथ नगरमें प्रवेश किया ॥ ३१-३२ ॥ अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृत पुत्रजन्मलाभगुणाद्वयसः परिणाममुपगतापि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ॥ ३३ ॥
कालेन च कुमारमजीजनत् ॥ ३४ ॥ तदनन्तर पुत्र-लाभके गुणोंसे युक्त उस अति विशुद्ध लग्न होरांशक अवयवके समय हुए पुत्रजन्मविषयक वार्तालापके प्रभावसे गर्भधारणके योग्य अवस्था न रहनेपर भी थोड़े ही दिनोंमें शैव्याके गर्भ रह गया और यथासमय एक पुत्र उत्पन्न हुआ ॥ ३३-३४ ॥ तस्य च विदर्भ इति पिता नाम चक्रे ॥ ३५ ॥
पिताने उसका नाम विदर्भ रखा ॥ ३५ ॥ स च तां स्नुषामुपयेमे ॥ ३६ ॥
और उसीके साथ उस पुत्रवधूका पाणिग्रहण हुआ ॥ ३६ ॥ तस्यां चासौ क्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥ ३७ ॥
उससे विदर्भने क्रथ और कैशिक नामक दो पुत्र उत्पन्न किये ॥ ३७ ॥ पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवानभवत् ॥ ३८ ॥
फिर रोमपाद नामक एक तीसरे पुत्रको जन्म दिया जो नारदजीके उपदेशसे ज्ञान-विज्ञान सम्पन्न हो गया था ॥ ३८ ॥ रोमपादाद्बभ्रुः बभ्रोर्धृतिर्धृतेः कैशिकः कैशिकस्यापि चेदिः पुत्रोऽभवद् यस्य सन्ततौ चैद्या भूपालाः ॥ ३९ ॥
रोमपादके वभु, बभ्रुके धृति, धृतिके कैशिक और कैशिकके चेदि नामक पुत्र हुआ जिसकी सन्ततिमें चैद्य राजाओंने जन्म लिया ॥ ३९ ॥ क्रथस्य स्नषापुत्रस्य कुन्तिरभवत् ॥ ४० ॥
ज्यामघकी पुत्रवधूके पुत्र क्रथके कुन्ति नामक पुत्र हुआ ॥ ४० ॥ कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश्च व्योमस्तस्यापि जीमूतस्ततश्च विकृतिस्ततश्च भीभरथः तस्मान्नवरथस्तस्यापि दशरथस्ततश्च शकुनिः तत्तनयः करम्भिः करम्भेर्देवरातोऽभवत् ॥ ४१ ॥
तस्माद्देवक्षत्रस्तस्यापि मधुर्मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत् ॥ ४२ ॥ ततश्चांशुस्तस्माच्च सत्वतः ॥ ४३ ॥ सत्वतादेते सात्वताः ॥ ४४ ॥ कुन्तिके धृष्टि, धृष्टिके निधृति, निधृतिके दशाह, दशाहके व्योमा, व्योमाके जीमूत, जीमूतके विकृति, विकृतिके भीमरथ, भीमरथके नवरथ, नवरथके दशरथ, दशरथके शकुनि, शकुनिके करम्भि, करम्भिके देवरात, देवरातके देवक्षत्र, देवक्षत्रके मधु, मधुके कुमारवंश, कुमारवंशके अनु, अनुके राजा पुरुमित्र, पुरुमित्रके अंशु और अंशुके सत्वत नामक पुत्र हुआ तथा सत्वतसे सात्वतवंशका प्रादुर्भाव हुआ ॥ ४१-४४ ॥ इत्येतां ज्यामघस्य सन्ततिं सम्यक्च्रद्धासमन्वितः श्रुत्वा पुमान् मैत्रेय स्वपापैः प्रमुच्यते ॥ ४५ ॥
हे मैत्रेय ! इस प्रकार ज्यामघकी सन्तानका श्रद्धापूर्वक भली प्रकार श्रवण करनेसे मनुष्य अपने समस्त पापोंसे मुक्त हो जाता है ॥ ४५ ॥ इति श्रीविष्णुमाहापुराणे चतुर्थांशे द्वादशोऽध्यायः (१२)
इति श्रीविष्णुपुराणे चतुर्थे ऽशे द्वादशोऽध्यायः ॥ १२ ॥ |