![]() |
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ चतुर्दशोऽध्यायः ॥ श्रीपराशर उवाच
अनमित्रस्य पुत्रः शिनिर्नामाभवत् ॥ १ ॥ तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ २ ॥ श्रीपराशरजी बोले-अनमित्रके शिनि नामक पुत्र हुआ; शिनिके सत्यक और सत्यकसे सात्यकिका जन्म हुआ जिसका दूसरा नाम युयुधान था ॥ १-२ ॥ तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः ॥ ३ ॥
इत्येते शैनेयाः ॥ ४ ॥ तदनन्तर सात्यकिके संजय, संजयके कुणि और कुणिसे युगन्धरका जन्म हुआ । ये सब शैनेय नामसे विख्यात हुए ॥ ३-४ ॥ अनमित्रस्यान्वये पृष्णिस्तस्मात् श्चफल्कस्तत्प्रभावः कथित एव ॥ ५ ॥
श्वफल्कस्यान्यः कनीयांश्चित्रकोनाम भ्राता ॥ ६ ॥ अनमित्रके वंशमें ही पृश्निका जन्म हुआ और पृश्निसे श्वफल्ककी उत्पत्ति हुई जिसका प्रभाव पहले वर्णन कर चुके हैं । श्वफल्कका चित्रक नामक एक छोटा भाई और था ॥ ५-६ ॥ श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ ७ ॥
श्वफल्कके गान्दिनीसे अक्रूरका जन्म हुआ ॥ ७ ॥ तथोपमद् गुपमद्गोर्मृदामृद विश्वारिमेजय गिरिक्षत्रोप क्षत्रशतघ्नारिमर्दन धर्मदृग्दृष्टधर्म गन्धमोजवाह प्रतिवाहाख्या पुत्राः ॥ ८ ॥
सुताराख्या कन्या च ॥ ९ ॥ तथा [एक दूसरी स्त्रीसे] उपमद्गु, मृदामृद, विश्वारि, मेजय, गिरिक्षत्र, उपक्षत्र, शतघ्न, अरिमर्दन, धर्मदृक, दृष्टधर्म, गन्धमोज, वाह और प्रतिवाह नामक पुत्र तथा सुतारानाम्नी कन्याका जन्म हुआ ॥ ८-९ ॥ देववानुपदेवश्चाक्रूरपुत्रौ ॥ १० ॥
देववान् और उपदेव ये दो अक्रूरके पुत्र थे ॥ १० ॥ पृथुवि पृथुप्रमुखाश्चित्रकस्य पुत्रा बहवो बभूवुः ॥ ११ ॥
तथा चित्रकके पृथु , विपृथु आदि अनेक पुत्र थे ॥ ११ ॥ कुकुरभजमान शुचिकम्बलबर्हिषाख्याः तथान्धकस्य चत्वारः पुत्राः ॥ १२ ॥
कुकुर, भजमान, शुचिकम्बल और बर्हिष-ये चार अन्धकके पुत्र हुए ॥ १२ ॥ कुकुराद्धृष्टस्तस्माच्च कपोतरोमा ततश्च विलोमा तस्मादपि तुम्बुरसखोऽभवदनुसंज्ञश्च ॥ १३ ॥
इनमेंसे कुकुरसे धृष्ट, धृष्टसे कपोतरोमा, कपोतरोमासे विलोमा तथा विलोमासे तुम्बुरुके मित्र अनुका जन्म हुआ ॥ १३ ॥ अनोरानकदुन्दभिः ततश्चाभिजित् अभिजितः पुनर्वसुः ॥ १४ ॥
तस्याप्याहुकः आहुकी च कन्या ॥ १५ ॥ अनुसे आनकदुन्दुभि, उससे अभिजित् , अभिजित्से पुनर्वसु और पुनर्वसुसे आहुक नामक पुत्र और आहुकीनाम्नी कन्याका जन्म हुआ ॥ १४-१५ ॥ आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ ॥ १६ ॥
आहुकके देवक और उग्रसेन नामक दो पुत्र हुए ॥ १६ ॥ देववानुपदेवः सहदेवो देवरक्षितच देवकस्य चत्वारः पुत्राः ॥ १७ ॥
उनमेंसे देवकके देववान् उपदेव, सहदेव और देवरक्षित नामक चार पुत्र हुए । ॥ १७ ॥ तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः ॥ १८ ॥
इन चारोंकी वृकदेवा, उपदेवा, देवरक्षिता, श्रीदेवा, शान्तिदेवा, सहदेवा और देवकी-ये सात भगिनियाँ थीं ॥ १८ ॥ ताश्च सर्वा वसुदेव उपयेमे ॥ १९ ॥
ये सब वसुदेवजीको विवाही गयी थी ॥ १९ ॥ उग्रसेनस्यापि कंसन्यग्रोध सुनामानकाह्वशङ्कुसु भूमिराष्ट्रपाल युद्धतुष्टि सुतुष्टिंमत्संज्ञाः पुत्रा बभूवुः ॥ २० ॥
कंसाकंसवतीसु तनूराष्ट्रपलिकाह्वाश्च उग्रसेनस्य तनूजाः कन्याः ॥ २१ ॥ उग्रसेनके भी कंस, न्यग्रोध, सुनाम, आनकाह, शंकु, सुभूमि, राष्ट्रपाल, युद्धतुष्टि और सुतुष्टिमान् नामक पुत्र तथा कंसा, कंसवती, सुतनु और राष्ट्रपालिका नामकी कन्याएँ हुई । २०-२१ ॥ भजमानाच्च विदूरथः पुत्रोऽभवत् ॥ २२ ॥
विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयम्भोजः ततश्च हृदिकः ॥ २३ ॥ तस्यापि कृतवर्म शतधनुर्दवार्ह देवगर्भाद्याः पुत्रा बभूवुः ॥ २४ ॥ देवगर्भस्यापि शुरः ॥ २५ ॥ भजमानका पुत्र विदूरथ हुआ; विदूरथके शूर, शूरके शमी, शमीके प्रतिक्षत्र, प्रतिक्षत्रके स्वयंभोज, स्वयंभोजके हदिक तथा हदिकके कृतवर्मा, शतधन्वा, देवाह और देवगर्भ आदि पुत्र हुए । देवगर्भके पुत्र शूरसेन थे ॥ २२-२५ ॥ शुरस्यापि मारीषा नाम पत्न्यभवत् ॥ २६ ॥
तस्यां चासौ दशपुत्रानजनयद्वसुदेवरूर्वान् ॥ २७ ॥ शूरसेनकी मारिषा नामकी पत्नी थी । उससे उन्होंने वसुदेव आदि दस पुत्र उत्पन्न किये ॥ २६-२७ ॥ वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारं अव्याहतदृष्ट्या पश्यद्भिर् देवैर् दिव्यानकदुन्दुभयो वादिताः ॥ २८ ॥
वसुदेवके जन्म लेते ही देवताओंने अपना अव्याहत दृष्टिसे यह देखकर कि इनके घरमें भगवान् अंशावतार लेंगे, आनक और दुन्दुभि आदि बाजे बजाये थे ॥ २८ ॥ ततश्चसावानकदुन्दुभिसंज्ञामवाप ॥ २९ ॥
इसीलिये इनका नाम आनकदुन्दुभि भी हुआ ॥ २९ ॥ तस्य च देवभाग देवश्रवाष्टक ककुच्चक्र वत्सधारक सृंजयश्याम शमिकगञ्जूषसंज्ञा नव भ्रतरोऽभवन् ॥ ३० ॥
इनके देवभाग, देवश्रवा, अष्टक, ककुच्चक्र, वत्सधारक, संजय, श्याम, शमिक और गण्डूष नामक नौ भाई थे ॥ ३० ॥ पृथा श्रुतदेवा श्रुत कीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्योऽभवन् ॥ ३१ ॥
तथा इन वसुदेव आदि दस भाइयोंकी पृथा, श्रुतदेवा, श्रुतकीर्ति, श्रुतश्रवा और राजाधिदेवी-ये पाँच बहिनें र्थी ॥ ३१ ॥ शुरस्य कुन्तिर्नाम सखाभवत् ॥ ३२ ॥
शूरसेनके कुन्ति नामक एक मित्र थे ॥ ३२ ॥ तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान् ॥ ३३ ॥
वे नि:सन्तान थे, अतः शूरसेनने दत्तक-विधिसे उन्हें अपनी पृथा नामकी कन्या दे दी थी ॥ ३३ ॥ तां च पाण्डुरुवाह ॥ ३४ ॥
उसका राजा पाण्डुके साथ विवाह हुआ ॥ ३४ ॥ तस्यां च धर्मानिलेन्द्रैर् युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ ३५ ॥
उसके धर्म, वायु और इन्द्रके द्वारा क्रमशः युधिष्ठिर, भीमसेन और अर्जुन नामक तीन पुत्र हुए ॥ ३५ ॥ पूर्वमेवानूढायाश्च भगवता भास्वता कानीनः कर्णो नाम पुत्रोऽजन्यत ॥ ३६ ॥
इनके पहले इसके अविवाहितावस्थामें ही भगवान् सूर्यके द्वारा कर्ण नामक एक कानीन* पुत्र और हुआ था ॥ ३६ ॥ तस्याश्च सपत्नी माद्री नामाभूत् ॥ ३७ ॥
इसकी माद्री नामकी एक सपली थी ॥ ३७ ॥ तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ ॥ ३८ ॥
उसके अश्विनीकुमारीद्वारा नकुल और सहदेव नामक पाण्डुके दो पुत्र हुए ॥ ३८ ॥ श्रुतदेवां तु वृद्धधर्मा नाम कारूश उवयेमे ॥ ३९ ॥
शूरसेनकी दूसरी कन्या श्रुतदेवाका कारूशनरेश वृद्धधर्मासे विवाह हुआ था ॥ ३९ ॥ तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे ॥ ४० ॥
उससे दन्तवक्र नामक महादैत्य उत्पन्न हुआ ॥ ४० ॥ श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ ४१ ॥
श्रुतकीर्तिको केकयराजने विवाहा था ॥ ४१ ॥ तस्यां च सन्तर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ ४२ ॥
उससे केकय-नरेशके सन्तर्दन आदि पाँच पुत्र हुए ॥ ४२ ॥ राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ ४३ ॥
राजाधिदेवीसे अवन्तिदेशीय विन्द और अनुविन्दका जन्म हुआ ॥ ४३ ॥ श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ ४४ ॥
श्रुतश्रवाका भी चेदिराज दमघोषने पाणिग्रहण किया ॥ ४४ ॥ तस्यां च शिशुपालमुत्पादयामास ॥ ४५ ॥
उससे शिशुपालका जन्म हुआ ॥ ४५ ॥ स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ ४६ ॥
यश्च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ ४७ ॥ पूर्वजन्ममें यह अतिशय पराक्रमी हिरण्यकशिपु नामक दैत्योंका मूल पुरुष हुआ था जिसे सकल लोकगुरु भगवान् नृसिंहने मारा था ॥ ४६-४७ ॥ पुनरपि अक्षयवीर्य शौर्यसम्पत्पराक्रमगुणःसमाक्रान्त सकलत्रैलोकेश्वर प्रभावो दशाननो नामाभूत् ॥ ४८ ॥
तदनन्तर यह अक्षय, वीर्य, शौर्य, सम्पत्ति और पराक्रम आदि गुणोंसे सम्पन्न तथा समस्त त्रिभुवनके स्वामी इन्द्रके भी प्रभावको दबानेवाला दशानन हुआ ॥ ४८ ॥ बहुकालोपभुक्त भगवत्सकाशावाप्त शरीरपातोद्भव पुण्यफलो भगवता राघवरूपिणा सोऽपि निधनमुपपादितः ॥ ४९ ॥
स्वयं भगवान्के हाथसे ही मारे जानेके पुण्यसे प्राप्त हुए नाना भोगोंको वह बहुत समयतक भोगते हुए अन्तमें राघवरूपधारी भगवान्के ही द्वारा मारा गया ॥ ४९ ॥ पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशु पालनामाभवत् ॥ ५० ॥
उसके पीछे यह चेदिराज दमघोषका पुत्र शिशुपाल हुआ ॥ ५० ॥ शिशुपालत्वेपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार ॥ ५१ ॥
शिशुपाल होनेपर भी वह भू-भार-हरणके लिये अवतीर्ण हुए भगवदंशस्वरूप भगवान् पुण्डरीकाक्षमें अत्यन्त द्वेषबुद्धि करने लगा ॥ ५१ ॥ भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ ५२ ॥
अन्तमें भगवान्के हाथसे ही मारे जानेपर उन परमात्मामें ही मन लगे रहनेके कारण सायुज्य-मोक्ष प्राप्त किया ॥ ५२ ॥ भगवान् यदि प्रसन्नो यथाभिलषितं ददाति तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ ५३ ॥
भगवान् यदि प्रसन्न होते हैं तब जिस प्रकार यथेच्छ फल देते हैं, उसी प्रकार अप्रसन्न होकर मारनेपर भी वे अनुपम दिव्यलोककी प्राप्ति कराते हैं ॥ ५३ ॥ इति श्रिविष्णुमहापुराणे चतुर्थांशे चतुर्दशोऽध्यायः (१४)
इति श्रीविष्णुपुराणे चतुर्थेऽशे चतुर्दशोऽध्यायः ॥ १४ ॥ |