![]() |
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ सप्तदशोऽध्यायः ॥ श्रीपराशर उवाच - द्रुह्योस्तु तनयो बभ्रुः ॥ १ ॥ बभ्रोःसेतुः ॥ २ ॥ सेतुपुत्र आरब्धनामा ॥ ३ ॥आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात् घृतः घृतात् दुर्दमस्ततः प्रचेताः ॥ ४ ॥ प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानां उदीच्यानामाधिपत्यमकरोत् ॥ ५ ॥
श्रीपराशरजी बोले-द्रुह्युका पुत्र बभ्रु था, बभ्रुका सेतु, सेतुका आरब्ध, आरब्धका गान्धार, गान्धारका धर्म, धर्मका घृत, घृतका दुर्दम, दुर्दमका प्रचेता तथा प्रचेताका पुत्र शतधर्म था । इसने उत्तरवर्ती बहुत-से म्लेच्छोंका आधिपत्य किया ॥ १-५ ॥ इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः (१७)
इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः (१७) |