Menus in CSS Css3Menu.com




॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ अष्टादशोऽध्यायः ॥

श्रीपराशर उवाच
ययातेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः ॥ १ ॥
सभानलपुत्रः कालानलः ॥ २ ॥
कालानलात्सृंजयः ॥ ३ ॥
सृंजयात् पुरञ्जयः ॥ ४ ॥
पुरञ्जयाज्जनमेजयः ॥ ५ ॥
तस्मान्महाशालः ॥ ६ ॥
तस्माच्च महामनाः ॥ ७ ॥
तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ ॥ ८ ॥
श्रीपराशरजी बोले- ययातिके चौथे पुत्र अनुके सभानल, चक्षु और परमेषु नामक तीन पुत्र थे । सभानलका पुत्र कालानल हुआ तथा कालानलके संजय, संजयके पुरंजय, पुरंजयके जनमेजय, जनमेजयके महाशाल, महाशालके महामना और महामनाके उशीनर तथा तितिक्षु नामक दो पुत्र हुए ॥ १-८ ॥

उशीनरस्यापि शिबिनृगनवकृमिवर्माख्याः पञ्च पुत्रा बभूवुः ॥ ९ ॥
उशीनरके शिबि, नूग, नर, कृमि और वर्म नामक पाँच पुत्र हुए ॥ ९ ॥

पृषदर्भसुवीरकेकयमद्रकाश्चत्वारः शबिपुत्राः ॥ १० ॥
उनमेंसे शिबिके पृषदर्भ, सुवीर, केकय और मद्रक-ये चार पुत्र थे ॥ १० ॥

तितीक्षोरपि रुशद्रथः पुत्रोऽभूत् ॥ ११ ॥
तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश्च बलिः ॥ १२ ॥
तितिक्षुका पुत्र रुशद्रथ हुआ । उसके हेम, हेमके सुतपा तथा सुतपाके बलि नामक पुत्र हुआ ॥ ११-१२ ॥

यस्य क्षेत्रे दीर्घतमस अङ्‍गवङ्‍गकलिङ्‍ग सुह्यपौण्ड्राख्यं वालेयं क्षत्रमजन्यत ॥ १३ ॥
इस बलिके क्षेत्र (रानी)-में दीर्घतमा नामक मुनिने अंग, वंग, कलिंग, सुहा और पौण्ड्र नामक पाँच वालेय क्षत्रिय उत्पन्न किये ॥ १३ ॥

तन्नामसन्तसतिसंज्ञाश्च पञ्चविषयाः बभूवुः ॥ १४ ॥
इन बलिपुत्रोंकी सन्ततिके नामानुसार पाँच देशोंके भी ये ही नाम पड़े ॥ १४ ॥

अङ्‍गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः ॥ १५ ॥
ततश्चित्ररथः रोमपादसंज्ञः ॥ १६ ॥
यस्य दशरथो मित्रं जज्ञे ॥ १७ ॥
यस्याजपुत्रो दशरथः शान्तां नाम कन्यां अनपत्यस्य दुहितृत्वे युयोज ॥ १८ ॥
इनमेंसे अंगसे अनपान, अनपानसे दिविरथ, दिविरथसे धर्मरथ और धर्मरथसे चित्ररथका जन्म हुआ जिसका दूसरा नाम रोमपाद था । इस रोमपादके मित्र दशरथजी थे, अजके पुत्र दशरथजीने रोमपादको सन्तानहीन देखकर उन्हें पुत्रीरूपसे अपनी शान्ता नामकी कन्या गोद दे दी थी ॥ १५-१८ ॥

रोमपादाच्चतुरङ्‍गः तस्मात्पृथुलाक्षः ॥ १९ ॥
ततश्चम्पः यश्चम्पां निवेशायामास ॥ २० ॥
रोमपादका पुत्र चतुरंग था । चतुरंगके पृथुलाक्ष तथा पृथुलाक्षके चम्प नामक पुत्र हुआ जिसने चम्पा नामकी पुरी बसायी थी ॥ १९-२० ॥

चम्पस्य हर्यङ्‍गो नामात्मजोऽभूत् ॥ २१ ॥
हर्यङ्‍गाद्‍भद्ररथः भद्ररथाद्‍बृहद्रथः बृहद्रथाद्‍बृहत्कर्मा बृहत्कर्मणश्च वृहद्‍भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः ॥ २२ ॥
चम्पके हयंग नामक पुत्र हुआ, हयंगसे भद्ररथ, भद्ररथसे बृहद्रथ, बृहद्रथसे बृहत्कर्मा बृहत्कर्मासे वृहद्‌भानु, बृहद्‌भानुसे बृहन्मना, बृहन्मनासे जयद्रथका जन्म हुआ ॥ २१-२२ ॥

जयद्रथो ब्रहमक्षत्रान्तरालसम्भूत्यां पत्‍न्यां विजयं नाम पुत्रमजीजनत् ॥ २३ ॥
जयद्रथकी ब्राह्मण और क्षत्रियके संसर्गसे उत्पन्न हुई पत्नीके गर्भसे विजय नामक पुत्रका जन्म हुआ ॥ २३ ॥

विजयश्च धृतिं पुत्रमवाप ॥ २४ ॥
तस्यापि धृतव्रतः पुत्रोऽभूत् ॥ २५ ॥
धृतव्रतात्सत्यकर्मा ॥ २६ ॥
सत्यकर्मणस्त्वतिरथः ॥ २७ ॥
यो गङ्‍गाङ्‍गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप ॥ २८ ॥
कर्णाद्वृषसेनः इत्येतदन्ता अङ्‍गवंश्याः ॥ २९ ॥
विजयके धृति नामक पुत्र हुआ, धृतिके धृतव्रत, धृतव्रतके सत्यकर्मा और सत्यकर्माके अतिरथका जन्म हुआ जिसने कि [स्नानके लिये] गंगाजीमें जानेपर पिटारीमें रखकर पृथाद्वारा बहाये हुए कर्णको पुत्ररूपसे पाया था । इस कर्णका पुत्र वृषसेन था । बस, अंगवंश इतना ही है ॥ २४-२९ ॥

अतश्च पुरुवंशं श्रोतुमर्हसि ॥ ३० ॥
इसके आगे पुरुवंशका वर्णन सुनो ॥ ३० ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशेऽष्टादशोऽध्यायः (१८)
इति श्रीविष्णुपुराणे चतुर्थेऽशे अष्टादशोऽध्यायः ॥ १८ ॥



GO TOP