![]() |
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ एकोनविंशोऽध्यायः ॥ श्रीपराशर उवाच
पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युः मनस्योश्चाभयदस्तस्यापि सुद्युः सुद्योर्बहुगतस्तस्यापि संयातिः संयातेरहंयातिस्ततो रौद्राश्वः ॥ १ ॥ श्रीपराशरजी बोले-पुरुका पुत्र जनमेजय था । जनमेजयका प्रचिन्वान्, प्रचिन्वान्का प्रवीर, प्रवीरका मनस्यु, मनस्युका अभयद, अभयदका सुधु, सुधुका बहुगत, बहुगतका संयाति, संयातिका अहंयाति तथा अहंयातिका पुत्र रौद्राश्व था ॥ १ ॥ ऋतेषुकक्षेषुस्थण्डिलेषु कृतेषुजलेषु धर्मेधृतेषुस्थलेषु सन्नतेषुनामानो रौद्राश्वस्य दश पुत्रा बभूवुः ॥ २ ॥
रौद्राश्वके ऋतेषु, कक्षेषु, स्थण्डिलेषु, कृतेषु, जलेषु, धर्मेषु, धृतेषु, स्थलेषु, सन्नतेषु और वनेषु नामक दस पुत्र थे ॥ २ ॥ ऋतेषोरन्तिनारः पुत्रोऽभूत् ॥ ३ ॥
सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप ॥ ४ ॥ ऋतेषुका पुत्र अन्तिनार हुआ तथा अन्तिनारके सुमति, अप्रतिस्थ और ध्रुव नामक तीन पुत्रोंने जन्म लिया ॥ ३-४ ॥ अप्रतिरषस्य कण्वः पुत्रोऽभूत् ॥ ५ ॥
तस्यापि मेधातिथिः ॥ ६ ॥ यतः कण्वायना द्विजा बभूवुः ॥ ७ ॥ इनमेंसे अप्रतिरथका पुत्र कण्व और कण्वका मेधातिथि हुआ जिसकी सन्तान काण्वायन ब्राह्मण हुए ॥ ५-७ ॥ अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ॥ ८ ॥
अप्रतिरथका दूसरा पुत्र ऐलीन था ॥ ८ ॥ एलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः ॥ ९ ॥
इस ऐलीनके दुष्यन्त आदि चार पुत्र हुए ॥ ९ ॥ दुष्यन्ताच्चक्रवर्ती भरतोऽभूत् ॥ १० ॥
यन्नामहेतुर्देवैः श्लेको गीयते ॥ ११ ॥ दुष्यन्तके यहाँ चक्रवर्ती सम्राट् भरतका जन्म हुआ जिसके नामके विषयमें देवगणने इस श्लोकका गान किया था- ॥ १०-११ ॥ माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ॥ १२ ॥ रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ १३ ॥ "माता तो केवल चमड़ेकी धौंकनीके समान है, पुत्रपर अधिकार तो पिताका ही है, पुत्र जिसके द्वारा जन्म ग्रहण करता है उसीका स्वरूप होता है । हे दुष्यन्त ! तू इस पुत्रका पालन-पोषण कर, शकुन्तलाका अपमान न कर । हे नरदेव ! अपने ही वीर्यसे उत्पन्न हुआ पुत्र अपने पिताको यमलोकसे [उद्धार कर स्वर्गलोकको] ले जाता है । इस पुत्रके आधान करनेवाले तुम्हीं हो'शकुन्तलाने यह बात ठीक ही कही है' ॥ १२-१३ ॥ भरतस्य पत्नित्रये नव पुत्रा बभूवुः ॥ १४ ॥
भरतके तीन स्त्रियाँ थीं जिनसे उनके नौ पुत्र हुए ॥ १४ ॥ नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः ॥ १५ ॥
भरतके यह कहनेपर कि 'ये मेरे अनुरूप नहीं हैं, उनकी माताओंने इस भयसे कि राजा हमको त्याग न दें, उन पुत्रोंको मार डाला ॥ १५ ॥ ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्बृहस्पति वीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः ॥ १६ ॥
इस प्रकार पुत्र-जन्मके विफल हो जानेसे भरतने पुत्रकी कामनासे मरुत्सोम नामक यज्ञ किया । उस यज्ञके अन्तमें मरुद्गणने उन्हें भरद्वाज नामक एक बालक पुत्ररूपसे दिया जो उतथ्यपत्नी ममताके गर्भमें स्थित दीर्घतमा मुनिके पाद-प्रहारसे स्खलित हुए बृहस्पतिजीके वीर्यसे उत्पन्न हुआ था ॥ १६ ॥ तस्यापि नामनिर्वचनश्लोकः पठ्यते ॥ १७ ॥
उसके नामकरणके विषयमें भी यह श्लोक कहा जाता है- ॥ १७ ॥ मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ १८ ॥
"पुत्रोत्पत्तिके अनन्तर बृहस्पतिने ममतासे कहा'हे महे ! यह पुत्र द्वाज (हम दोनोंसे उत्पन्न हुआ) है तू इसका भरण कर । ' तब ममताने भी कहा"हे बृहस्पते ! यह पुत्र द्वाज (हम दोनोंसे उत्पन्न हुआ) है अतः तुम इसका भरण करो । ' इस प्रकार परस्पर विवाद करते हुए उसके माता-पिता चले गये, इसलिये उसका नाम 'भरद्वाज' पड़ा" ॥ १८ ॥ भरद्वाजःस तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तस्ततो वितथसंज्ञामवाप ॥ १९ ॥
पुत्र-जन्म वितथ (विफल) होनेपर मरुद्गणने राजा भरतको भरद्वाज दिया था, इसलिये उसका नाम 'वितथ' भी हुआ ॥ १९ ॥ वितथस्यापि मन्युः पुत्रोऽभवत् ॥ २० ॥
बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः ॥ २१ ॥ वितथका पुत्र मन्यु हुआ और मन्युके बृहत्क्षत्र, महावीर्य, नर और गर्ग आदि कई पुत्र हुए ॥ २०-२१ ॥ नगरस्य संकृतिः संकृतेर्गुरुप्रीतिरन्तिदेवौ ॥ २२ ॥
नरका पुत्र संकृति और संकृतिके गुरुप्रीति एवं रन्तिदेव नामक दो पुत्र हुए ॥ २२ ॥ गर्गाच्छिनिः ततश्च गार्ग्याः शैन्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ २३ ॥
गर्गसे शिनिका जन्म हुआ जिससे कि गार्य और शैन्य नामसे विख्यात क्षत्रोपेत ब्राह्मण उत्पन्न हुए ॥ २३ ॥ महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् ॥ २४ ॥
महावीर्यका पुत्र दुरुक्षय हुआ ॥ २४ ॥ तस्य त्रय्यारुणिः पुष्करिण्यो कपिश्च पुत्रक्षयमभूत् ॥ २५ ॥
उसके त्रय्यारुणि, पुष्करिण्य और कपि नामक तीन पुत्र हुए ॥ २५ ॥ तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम् ॥ २६ ॥
ये तीनों पुत्र पीछे ब्राहाण हो गये थे ॥ २६ ॥ बृहत्क्षत्रस्य सुहोत्रः ॥ २७ ॥
सुहोत्रद्धस्ती य इदं हस्तिनपुरमावासयामास ॥ २८ ॥ बृहत्क्षत्रका पुत्र सुहोत्र, सुहोत्रका पुत्र हस्ती था जिसने यह हस्तिनापुर नामक नगर बसाया था ॥ २७-२८ ॥ अजमीढद्विजमीढास्त्रयो हस्तिनस्तनयाः ॥ २९ ॥
अजमीढात्कण्वः ॥ ३० ॥ कण्वान्मेधातिथिः ॥ ३१ ॥ यतः कण्वायना द्विजाः ॥ ३२ ॥ हस्तीके तीन पुत्र अजमीढ, द्विजमीढ और पुरुमीद थे । अजमीढके कण्व और कण्वके मेधातिथि नामक पुत्र हुआ जिससे कि काण्वायन ब्राह्मण उत्पन्न हुए ॥ २९-३२ ॥ अजमीढस्यान्यः पुत्रो बृहदिषुः ॥ ३३ ॥
अजमीढका दूसरा पुत्र बृहदिषु था ॥ ३३ ॥ बृहदिषोर्बृहद्धनुः बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्रथः तस्मादपिविश्वजित् ॥ ३४ ॥
ततश्च सेनजित् ॥ ३५ ॥ रुचिराश्वकाश्यदृढहनुवत्स हनुसंज्ञाःसेनजितः पुत्राः ॥ ३६ ॥ वृहदिषुके बृहद्धनु, बृहद्धनुके बृहत्कर्मा, बृहत्कर्माके जयद्रथ, जयद्रथके विश्वजित् तथा विश्वजित्के सेनजित्का जन्म हुआ । सेनजित्के रुचिराश्व, काश्य, दृढहनु और वत्सहनु नामक चार पुत्र हुए ॥ ३४-३६ ॥ रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ॥ ३७ ॥
पारान्नीलः ॥ ३८ ॥ तस्यैकशतं पुत्राणाम् ॥ ३९ ॥ तेषां प्रधानः काम्पिल्याधिपतिःसमरः ॥ ४० ॥ रुचिराश्वके पृथुसेन, पृथुसेनके पार और पारके नीलका जन्म हुआ । इस नीलके सौ पुत्र थे, जिनमें काम्पिल्यनरेश समर प्रधान था ॥ ३७-४० ॥ समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः ॥ ४१ ॥
समरके पार, सुपार और सदश्व नामक तीन पुत्र थे ॥ ४१ ॥ सुपारात्पृथुः पृथोःसुकृतिस्ततो र्विभ्राजः ॥ ४२ ॥
तस्माच्चाणुहः ॥ ४३ ॥ यः शुकदुहितरं कीर्ति नामोपयेमे ॥ ४४ ॥ सुपारके पृथु, पृथुके सुकृति, सुकृतिके विभ्राज और विभ्राजके अणुह नामक पुत्र हुआ, जिसने शुककन्या कीर्तिसे विवाह किया था ॥ ४२-४४ ॥ अणुहाद्ब्रह्मदत्तः ॥ ४५ ॥
ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ॥ ४६ ॥ भल्लाभस्तस्य चात्मजः ॥ ४७ ॥ अणुहसे ब्रह्मदत्तका जन्म हुआ । ब्रह्मदत्तसे विष्वक्सेन, विष्वक्सेनसे उदक्सेन तथा उदक्सेनसे भल्लाभ नामक पुत्र उत्पन्न हुआ । ४५-४७ ॥ द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ॥ ४८ ॥
द्विजमीवका पुत्र यवीनर था ॥ ४८ ॥ तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततःसुमतिस्ततश्च सन्नतिमान् ॥ ४९ ॥
सन्नतिमतः कृतः पुत्रोऽभूत् ॥ ५० ॥ यं हिरण्यनाभो योगमध्यापयामास ॥ ५१ ॥ यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार ॥ ५२ ॥ उसका धृतिमान् , धृतिमान्का सत्यधृति, सत्यधृतिका दृढ़नेमि, दृढनेमिका सुपार्श्व, सुपार्श्वका सुमत्ति, सुमतिका सन्नतिमान् तथा सन्नतिमानका पुत्र कृत हुआ जिसे हिरण्यनाभने योगविद्याकी शिक्षा दी थी तथा जिसने प्राच्य सामग श्रुतियोंकी चौबीस संहिताएँ रची थीं ॥ ४९-५२ ॥ कृताच्चोग्रायुधः ॥ ५३ ॥
येन प्राचुर्येण नीपक्षयः कृतः ॥ ५४ ॥ कृतका पुत्र उग्रायुध था जिसने अनेकों नीपवंशीय क्षत्रियोंका नाश किया ॥ ५३-५४ ॥ उग्रायुधात्क्षेम्यः क्षेम्यात्सुधीरस्तस्मादरिपुञ्जयस्तस्माच्च बहुरथ इत्येते पौरवाः ॥ ५५ ॥
उग्रायुधके क्षेम्य, क्षेम्यके सुधीर, सुधीरके रिपुंजय और रिपुंजयसे बहुरथने जन्म लिया । ये सब पुरुवंशीय राजागण हुए ॥ ५५ ॥ अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ॥ ५६ ॥
अजमीढकी नलिनीनाम्नी एक भायां थी । उसके नील नामक एक पुत्र हुआ ॥ ५६ ॥ तस्मादपि शान्तिः शान्तेः सुशान्तिः सुशान्तेः पुरञ्जयः तस्माच्च ऋक्षः ॥ ५७ ॥
ततश्च हर्यश्वः ॥ ५८ ॥ नीलके शान्ति, शान्तिके सुशान्ति, सुशान्तिके पुरंजय, पुरंजयके ऋक्ष और ऋक्षके हर्यश्व नामक पुत्र हुआ ॥ ५७-५८ ॥ तस्मान्मुद्गल सृंजय बृहदिषु यवीनर काम्पिल्य संज्ञाः पञ्चानामैव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पाञ्चालाः ॥ ५९ ॥
हर्यश्वके मुद्गल, मुंजय, बृहदिषु, यवीनर और काम्पिल्य नामक पाँच पुत्र हुए । पिताने कहा था कि मेरे ये पुत्र मेरे आश्रित पाँचों देशोंकी रक्षा करनेमें समर्थ हैं, इसलिये वे पांचाल कहलाये ॥ ५९ ॥ मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ ६० ॥
मुद्गलसे मौद्गल्य नामक क्षत्रोपेत ब्राह्मणोंकी उत्पत्ति हुई ॥ ६० ॥ मुद्गलाद्बृहदश्वः ॥ ६१ ॥
बृहदश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ॥ ६२ ॥ मुद्गलसे बृहदश्व और बृहदश्वसे दिवोदास नामक पुत्र एवं अहल्या नामकी एक कन्याका जन्म हुआ ॥ ६१-६२ ॥ शरद्वतश्चाहल्यायां शतानन्दोऽभवत् ॥ ६३ ॥
अहल्यासे महर्षि गौतमके द्वारा शतानन्दका जन्म हुआ ॥ ६३ ॥ शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ॥ ६४ ॥
शतानन्दसे धनुर्वेदका पारदर्शी सत्यधृति उत्पन्न हुआ ॥ ६४ ॥ सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तम्बे पपात ॥ ६५ ॥
एक बार अप्सराओंमें श्रेष्ठ उर्वशीको देखनेसे सत्यधृतिका वीर्य स्खलित होकर शरस्तम्ब (सरकण्डे)-पर पड़ा ॥ ६५ ॥ तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ॥ ६६ ॥
उससे दो भागोंमें बँट जानेके कारण पुत्र और पुत्रीरूप दो सन्ताने उत्पन्न हुई ॥ ६६ ॥ तौ च मृगयामुपयातः शन्तनुर्दृष्ट्वा कृपया जग्राह ॥ ६७ ॥
उन्हें मृगयाके लिये गये हुए राजा शान्तनु कृपावश ले आये ॥ ६७ ॥ ततः कृपः कुन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्यभवत् ॥ ६८ ॥
तदनन्तर पुत्रका नाम कृप हुआ और कन्या अश्वत्थामाकी माता द्रोणाचार्यकी पत्नी कृपी हुई ॥ ६८ ॥ दिवोदासस्य पुत्रो मित्रायुः ॥ ६९ ॥
दिवोदासका पुत्र मित्रायु हुआ ॥ ६९ ॥ मित्रायोश्चयवनो नाम राजा ॥ ७० ॥
च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ॥ ७१ ॥ सोमकाज्जन्तुः पुत्रशतज्येष्ठोऽभवत् ॥ ७२ ॥ तेषां यवीयान् पृषतः पृषताद् द्रुपदस्तस्माच्च धृष्टद्युम्नस्ततोधृष्टकेतुः ॥ ७३ ॥ मित्रायुका पुत्र च्यवन नामक राजा हुआ, च्यवनका सुदास, सुदासका सौदास, सौदासका सहदेव, सहदेवका सोमक और सोमकके सौ पुत्र हुए जिनमें जन्तु सबसे बड़ा और पृषत सबसे छोटा था । पृषतका पुत्र द्रुपद, द्रुपदका धृष्टद्युम्न और धृष्टद्युम्नका पुत्र धृष्टकेतु था ॥ ७०-७३ ॥ अजमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ॥ ७४ ॥
अजमीठका ऋक्ष नामक एक पुत्र और था ॥ ७४ ॥ तस्य संवरणः ॥ ७५ ॥
संवरणात्कुरुः ॥ ७६ ॥ य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ॥ ७७ ॥ उसका पुत्र संवरण हुआ तथा संवरणका पुत्र कुरु था जिसने कि धर्मक्षेत्र कुरुक्षेत्रकी स्थापना की ॥ ७५-७७ ॥ सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः बभूवुः ॥ ७८ ॥
कुरुके पुत्र सुधनु, जहनु और परीक्षित् आदि हुए ॥ ७८ ॥ सुधनुषः पुत्रःसुहोत्रस्तस्माच्च्यवनश्च्यवनात् कृतकः ॥ ७९ ॥
ततश्चोपरिचरो वसुः ॥ ८० ॥ सुधनुका पुत्र सुहोत्र था, सुहोत्रका च्यवन, च्यवनका कृतक और कृतकका पुत्र उपरिचर वसु हुआ ॥ ७९-८० ॥ बृहद्रथ प्रत्यग्र कुशाम्ब कुचेलमात्स्यप्रमुखाः वसोः पुत्राः सप्ताजायन्त ॥ ८१ ॥
वसुके बृहद्रथ, प्रत्यग्र, कुशाम्बु, कुचेल और मात्स्य आदि सात पुत्र थे ॥ ८१ ॥ बृहद्रथात्कुशाग्रः कुशाग्राद्वृषभः वृषभात् पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ॥ ८२ ॥
इनमेंसे बृहद्रथके कुशाग्र, कुशाग्रके वृषभ, वृषभके पुष्पवान्, पुष्पवान्के सत्यहित, सत्यहितके सुधन्वा और सुधन्वाके जतुका जन्म हुआ ॥ ८२ ॥ बृहद्रथाच्चान्यः शकलद्वयजन्मा जरया सन्धितो जरासन्धनामा ॥ ८३ ॥
बृहद्रथके दो खण्डोंमें विभक्त एक पुत्र और हुआ था जो कि जराके द्वारा जोड़ दिये जानेपर जरासन्ध कहलाया ॥ ८३ ॥ तस्मात्सहदेवः सहदेवात्सोमपः ततश्च श्रुतिश्रवाः ॥ ८४ ॥
उससे सहदेवका जन्म हुआ तथा सहदेवसे सोमप और सोमपसे श्रुतिश्रवाकी उत्पत्ति हुई ॥ ८४ ॥ इत्येते मया मागधा भूपालाः कथिताः ॥ ८५ ॥
इस प्रकार मैंने तुमसे यह मागध भूपालोंका वर्णन कर दिया है ॥ ८५ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः (१९)
इति श्रीविष्णुपुराणे चतुर्थेऽशे एकोनविंशोऽध्यायः ॥ १९ ॥ |